Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

विभवः (vibhavaH)

 
Apte English

विभवः

[

vibhavḥ

],

1

Wealth,

riches,

property

अतनुषु

विभवेषु

ज्ञातयः

सन्तु

नाम

Sakuntalâ (Bombay).

5.8

Raghuvamsa (Bombay).

8.69.

Might,

power,

prowess,

greatness

एतावान्

मम

मतिविभवः

Vikramorvasîyam (Bombay).

2

वाग्विभवः

Mâlatîmâdhava (Bombay).

1.26

Raghuvamsa (Bombay).

1.9

Kirâtârjunîya.

5.21

विभवाद्वा

प्रदीपवत्

MS.*

11.

1.59.

Exalted

position,

rank,

dignity.

Magnanimity.

Final

beatitude,

absolution

भवान्

सर्वलोकस्य

भवाय

विभवाय

अवतीर्णो$शभागेन

Bhágavata (Bombay).

1.1.35.

Protection

(

पालन

)

नियन्ता

जन्तूनां

निखिलजगदुत्पादविभवप्रतिक्षेपैः

क्रीडन्

Viś.

Guṇa.

198.

Development

evolution.

Apte 1890 English

विभवः

1

Wealth,

riches,

property

अतनुषु

विभवेषु

ज्ञातयः

संतु

नाम

Ś.

5.

8

R.

8.

69.

2

Might,

power,

prowess,

greatness

एतावान्मम

मतिविभवः

V.

2

वाग्विभवः

Māl.

1.

26,

R.

1.

9

Ki.

5.

21.

3

Exalted

position,

rank,

dignity.

4

Magnanimity.

5

Final

beatitude,

absolution.

Apte Hindi Hindi

विभवः

पुंलिङ्गम्

-

वि

+

भू

+

अच्

"दौलत,

धन,

सम्पत्ति"

विभवः

पुंलिङ्गम्

-

-

"ताक़त,

शक्ति,

पराक्रम,

बड़प्पन"

विभवः

पुंलिङ्गम्

-

-

"उन्नत

अवस्था,

पद,

प्रतिष्ठा"

विभवः

पुंलिङ्गम्

-

-

महत्ता

विभवः

पुंलिङ्गम्

-

-

"मोक्ष,

मुक्ति"

विभवः

पुंलिङ्गम्

-

वि+भू+अच्

"प्ररक्षा,

बचाव"

Wordnet Sanskrit

Synonyms

धनम्,

द्रव्यम्,

वसुः,

अर्थः,

वित्तम्,

द्रविणम्,

सम्पद्,

हिरण्यम्,

विभवः,

सम्पत्तिः

(Noun)

उपयोगिनां

तथा

मूल्यवतां

वस्तूनां

समूहः।

"पूर्वं

गोपालकानां

सम्पन्नता

तेषां

गोरूपं

धनम्

एव

आसीत्।"

Synonyms

सामर्थ्यम्,

शक्तिः,

बलम्,

प्रभावः,

वीर्यम्,

ऊर्जः,

सहः,

ओजः,

विभवः,

तेजः,

विक्रमः,

पराक्रमः,

शौर्यम्,

द्रविणम्,

तरः,

सहः,

स्थामः,

शुष्मम्,

प्राणः,

शक्तिता,

वया,

ईशा,

आयत्तिः,

आस्पदम्,

उत्साहः,

ऐधम्,

ऐश्यम्,

तवः,

प्रतापः,

प्रबलता,

प्रबलता,

सबलता,

प्रबलत्वम्,

प्रासहः,

धिष्ण्यम्,

वैभवम्,

शम्बरः

(Noun)

शारिरिकी

क्षमता

यया

मनुष्यः

कार्यं

कर्तुं

शक्यते।

"भरतस्य

सामर्थ्यं

केन

अपि

ज्ञायते।"

Synonyms

सम्पत्तिः,

विभवः,

आशयः,

किंचन्यम्,

विभवः

(Noun)

स्वाधिकारे

वर्तमानं

धनं

सम्परिग्रहः

यस्य

क्रयः

विक्रयः

कर्तुं

शक्यते।

"तेन

कष्टार्जिता

अत्याधिका

सम्पत्तिः।"

Synonyms

धनम्,

वित्तम्,

विभवः,

अर्थः,

वैभवम्,

सम्पत्तिः,

द्रविणम्,

द्रव्यम्,

राः,

रिक्थम्,

ऋक्थम्,

हिरण्यम्,

द्युम्नम्,

स्वापतेयम्,

भोग्यम्,

घसु,

स्वापतेयम्,

वसु,

द्युम्नम्,

काञ्चनम्,

लक्ष्मीः,

सम्पत्,

वृद्धिः,

श्रीः,

व्यवहार्यम्,

रैः,

भोगः,

स्वम्,

रेक्णः,

वेदः,

वरिवः,

श्वात्रम्,

रत्नम्,

रयिः,

क्षत्रम्,

भगः,

मीलुम्,

गयः,

द्युम्नः,

इन्द्रियम्,

वसु,

रायः,

राधः,

भोजनम्,

तना,

नृम्णम्,

बन्धुः,

मेधाः,

यशः,

ब्रह्म,

श्रंवः,

वृत्रम्,

वृतम्

(Noun)

सुवर्णरुप्यकादयः।

"साधु

कार्यार्थे

एव

धनस्य

वियोगः

करणीयः।"

Tamil Tamil

விப4வ:

:

பராக்கிரமம்,

செல்வம்,

சக்தி,

வல்லமை,

பதவி,

மஹத்வம்,

பெருமை,

மோக்ஷம்,

பேரின்பம்.

Kalpadruma Sanskrit

विभवः,

पुंलिङ्गम्

धनम्

(

यथा,

मनौ

३४

।“न

जीर्णमलवद्बासा

भवेच्च

विभवे

सति

)मोक्षः

ऐश्वर्य्यम्

इति

मेदिनी

वे,

५१

(

यथा,

भागवते

५५

।“भवता

हरे

वृजिनोऽवसादितोनरसिंह

नाथ

विभवाय

नो

भव

)प्रभवादिषष्टिसंवत्सरान्तर्गतद्वितीयवर्षम्

यथा,

भविष्यपुराणे

।भैरव

उवाच

।“सुभिक्षं

क्षेममारोग्यं

सर्व्वे

व्याधिविवर्ज्जिताः

।प्रशान्ता

मानवास्तत्र

बहुशस्या

वसुन्धरा

।हृष्टास्तुष्टा

जनाः

सर्व्वे

विभवे

वरानने

!

”इति

ज्योतिस्तत्त्वम्