Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

विबुधः (vibudhaH)

 
Apte English

विबुधः

[

vibudhḥ

],

1

A

wise

or

learned

man,

sage

सख्यं

साप्तपदीनं

भो

इत्याहुर्विबुधा

जनाः

Panchatantra (Bombay).

2.47.

A

god,

deity

अभून्नृपो

विबुधसखः

परंतपः

Bhaṭṭikâvya.

1.1

गोप्तारं

निधीनां

महयन्ति

महेश्वरं

विबुधाः

Subhāṣ.

The

moon.

Compound.

-अधिपतिः,

-इन्द्रः,

-ईश्वरः

epithets

of

Indra.

-अनुचरः

a

god's

attendant

Manusmṛiti.

11.47.

-आवासः

a

temple.

-इतरः

a

demon.

-गुरुः

Brihaspati

or

the

planet

Jupiter.

-तटिनी

the

Gaṅgā

river.

-द्विष्,

-शत्रुः

a

demon

बन्दीकृता

विबुध-

शत्रुभिरर्धमार्गे

Vikramorvasîyam (Bombay).

1.3.

Apte 1890 English

विबुधः

1

A

wise

or

learned

man,

sage

सख्यं

साप्तपदीनं

भो

इत्याहुर्विबुधा

जनाः

Pt.

2.

43.

2

A

god,

deity

अभून्नृपो

विबुधसखः

परंतपः

Bk.

1.

1

गोप्तारं

निधीनां

महयंति

महेश्वरं

विबुधाः

Subhāṣ.

3

The

moon.

Comp.

अधिपतिः,

इंद्रः,

ईश्वरः

epithets

of

Indra.

द्विष्,

शत्रुः

a

demon

V.

1.

3.

Apte Hindi Hindi

विबुधः

पुंलिङ्गम्

-

विशेषेण

बुध्यते-बुध्

+

"बुद्धिमान्

या

विद्वान्

पुरुष,

ऋषि,

मुनि"

विबुधः

पुंलिङ्गम्

-

-

चाँद

विबुधः

पुंलिङ्गम्

-

वि+बुध्+क

"बुद्धिमान्,

विद्वान्

पुरुष"

विबुधः

पुंलिङ्गम्

-

वि+बुध्+क

देवता

विबुधः

पुंलिङ्गम्

-

वि+बुध्+क

चन्द्रमा

Wordnet Sanskrit

Synonyms

देवः,

देवता,

सुरः,

अमरः,

निर्जरः,

त्रिदशः,

सुपर्वा,

सुमनाः,

त्रिदिवेशः,

दिवौकाः,

आदितायः,

दिविषत्,

लेखः,

अदितिनन्दनः,

ऋभुः,

अमर्त्यः,

अमृतान्धाः,

बर्हिर्मुखा,

क्रतुभुक्,

गीर्वाणः,

वृन्दारकः,

दनुजारिः,

आदित्यः,

विबुधः,

सुचिरायुः,

अस्वप्नः,

अनिमिषः,

दैत्यारिः,

दानवारिः,

शौभः,

निलिम्पः,

स्वाबाभुक्,

दनुजद्विट्,

द्युषत्,

दौषत्,

स्वर्गी,

स्थिरः,

कविः

(Noun)

हिन्दुधर्मानुसारी

यः

सर्वभूतेभ्यः

पूजनीयाः।

"अस्मिन्

देवालये

नैकाः

देवताः

सन्ति।"

Synonyms

ईश्वरः,

परमेश्वरः,

परेश्वरः,

परमात्मा,

देवः,

अमरः,

विबुधः,

अनिमिषः,

अजरः,

चिरायुः,

सुचिरायुः,

भगवान्,

सर्वस्रष्टा,

धाता,

विधाता,

जगत्कर्ता,

विश्वसृक्,

भूतादिः,

परब्रह्म,

ब्रह्म,

जगदात्मा,

हम्,

स्कम्भः,

सूक्ष्मः,

सर्वेशः,

सर्वसाक्षी,

सर्वविद्,

श्वःश्रेयसम्,

शब्दातीतः

(Noun)

धर्मग्रन्थैः

अखिलसृष्टेः

निर्मातृरूपेण

स्वामिरूपेण

वा

स्वीकृता

महासत्ता।

"ईश्वरः

सर्वव्यापी

अस्ति।"

Kalpadruma Sanskrit

विबुधः,

पुंलिङ्गम्

(

विशेषेण

बुध्यते

इति

बुध

+

कः

)देवः

इत्यमरः

(

यथा,

मनौ

१२

४७

।“गन्धर्व्वा

गुह्यका

यक्षा

विबुधानुचराश्च

ये

)पण्डितः

इति

मेदिनी

धे,

३६

(

यथा,

कथासरित्सागरे

६३

१०५

।“ब्रवीमि

विबुधः

खेदं

जनानां

निह्नुते

कथम्

”अस्मिन्नर्थे

वाच्यलिङ्गेऽपि

दृश्यते

*

)

चन्द्रः

।इति

हलायुधः