Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

विपुला (vipulA)

 
Apte English

विपुला

[

vipulā

],

The

earth.

Apte 1890 English

विपुला

The

earth.

Monier Williams Cologne English

वि-पुला

(

),

feminine.

the

earth,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

form

of

the

Āryā

metre

(

in

which

the

caesura

is

irregular

divided

into

3

species,

Ādi-,

Antya-,

and

Ubhaya-vipulā

),

Colebrooke

(

in

music

)

a

kind

of

measure,

saṃgīta-sārasaṃgraha

Apte Hindi Hindi

विपुला

स्त्रीलिङ्गम्

-

विपुल

+

टाप्

पृथ्वी

L R Vaidya English

vipula

{%

(

I

)

a.

(

f.

ला

)

%}

1.

Large,

extensive,

broad,

wide,

capacious,

विपुलेन

सागरशयस्य

कुक्षिणा

Sis.xiii.40,

क्षितिरतिविपुलतरे

तव

तिष्ठति

पृष्ठे

Git.G.i.,

Rt.i.27

2.

abundant

3.

deep,

profound.

vipulA

{%

f.

%}

The

earth.

Edgerton Buddhist Hybrid English

Vipulā,

n.

of

a

river:

Māy

〔253.9〕.

Not

in

BR,

pw

cited

Kirfel,

Kosm.,

〔68〕

from

Mbh.

Calc.

〔6.321〕,

which

however

seems

to

be

wrong

reading

Crit.

ed.

〔6.10.13〕

seems

right

in

reading

bahulā.

Wordnet Sanskrit

Synonyms

विपुला

(Noun)

आर्याछन्दसः

भेदः।

"विपुलायाः

प्रथमे

चरणे

अष्टादश

द्वितीये

चरणे

द्वादश

तृतीये

चतुर्दश

तथा

चतुर्थे

त्रयोदश

मात्राः

सन्ति।"

Synonyms

पृथिवी,

भूः,

भूमिः,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणी,

क्षौणी,

ज्या,

काश्यपी,

क्षितिः,

सर्वसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कुः,

पृथ्वी,

क्ष्मा,

अवनिः,

मेदिनी,

मही,

धरणी,

क्षोणिः,

क्षौणिः,

क्षमा,

अवनी,

महिः,

रत्नगर्भा,

सागराम्बरा,

अब्धिमेखला,

भूतधात्री,

रत्नावती,

देहिनी,

पारा,

विपुला,

मध्यमलोकवर्त्मा,

धारणी,

गन्धवती,

महाकान्ता,

खण्डनी,

गिरिकर्णिका,

धारयित्री,

धात्री,

अचलकीला,

गौः,

अब्धिद्वीपा,

इडा,

इडिका,

इला,

इलिका,

इरा,

आदिमा,

ईला,

वरा,

आद्या,

जगती,

पृथुः,

भुवनमाता,

निश्चला,

श्यामा

(Noun)

मर्त्याद्यधिष्ठानभूता।

"पृथिवी

पञ्चमम्

भूतम्"

Synonyms

पर्याप्तम्,

यथेष्टम्,

यथेष्टः,

यथेष्टा,

प्रचुरः,

प्रचुरा,

प्रचुरम्,

विपुलः,

विपुलम्,

विपुला

(Adjective)

यावद्

वाञ्च्छितं

तावद्

अथवा

क्वचिद्

वाञ्च्छिताद्

अधिकम्

अपि।

"शतानां

कृते

पर्याप्तं

भोजनं

पचतु।

/

भोः,

यथेष्टं

भुक्तं

मया

अधुना

कणमात्रम्

अपि

भक्षितुम्

असमर्थः

अहम्।"

Amarakosha Sanskrit

विपुला

स्त्री।

भूमिः

समानार्थकाः

भू,

भूमि,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणि,

क्षोणि,

ज्या,

काश्यपी,

क्षिति,

सर्वंसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कु,

पृथिवी,

पृथ्वी,

क्ष्मा,

अवनि,

मेदिनी,

मही,

विपुला,

गह्वरी,

धात्री,

गो,

इला,

कुम्भिनी,

क्षमा,

भूतधात्री,

रत्नगर्भा,

जगती,

सागराम्बरा,

इडा,

भूत,

इरा,

रोदस्,

रोदसी

2।1।3।3।1

सर्वंसहा

वसुमती

वसुधोर्वी

वसुन्धरा।

गोत्रा

कुः

पृथिवी

पृथ्वी

क्ष्मावनिर्मेदिनी

मही॥

विपुला

गह्वरी

धात्री

गौरिला

कुम्भिनी

क्षमा।

भूतधात्री

रत्नगर्भा

जगती

सागराम्बरा।

अवयव

==>

भूरन्ध्रम्,

मृद्

==>

अतिनिम्नप्रदेशः,

कुमुदयुक्तदेशः,

सर्वसस्याढ्यभूमिः,

निर्जलदेशः,

हलाद्यकृष्टभूमिः,

शरावत्याः_अवधेः_प्राग्दक्षिणदेशः,

शरावत्याः_अवधेः_पश्चिमोत्तरदेशः,

भारतस्य_पश्चिमसीमाप्रदेशः,

भारतभूमेः_मध्यदेशः,

विन्ध्यहिमाद्रिमध्यदेशः,

नडाधिकदेशः,

कुमुदबहुलदेशः,

बहुवेदसदेशः,

बालतृणबहुलदेशः,

सपङ्कदेशः,

जलाधिकदेशः,

अश्मप्रायमृदधिकदेशः,

वालुकाबहुलदेशः,

सिकतायुक्तदेशः,

नद्यम्बुभिः_सम्पन्नदेशः,

वृष्ट्यम्बुभिः_सम्पन्नदेशः,

स्वधर्मपरराजयुक्तदेशः,

सामान्यराजयुक्तदेशः,

नद्यादिसमीपभूमिः,

पाषाणादिनिबद्धा_भूः,

गृहरचनापरिच्छिन्नदेशः,

गृहरचनावच्छिन्नवास्तुभूमिः,

ग्रामादिसमीपदेशः,

पर्वतः,

मेखलाख्यपर्वतमध्यभागः,

पर्वतसमभूभागः,

अद्रेरधस्थोर्ध्वासन्नभूमिः,

यागार्थं_संस्कृतभूमिः,

स्वभूमिः,

पर्वतादयः,

विजनः,

अश्वेन_दिनैकाक्रमणदेशः,

भयङ्करयुद्धभूमिः,

प्रेतभूमिः,

यज्ञे_स्तावकद्विजावस्थानभूमिः,

ऊषरदेशः,

देशः,

जन्मभूमिः

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी

Kalpadruma Sanskrit

विपुला,

स्त्रीलिङ्गम्

(

वि

+

पुल

महत्त्वे

+

कः

ततस्त्रियांटाप्

)

पृथिवी

आर्य्याच्छन्दोभेदः

इतिहेमचन्द्रः

अस्या

लक्षणादिर्यथा,

--“पथ्या

विपुला

चपला

मुखचपला

जघन-चपला

।गीत्युपगीत्युद्गीतय

आर्य्यागीतिश्च

नवधार्य्या

संलङ्व्य

गणत्रयमादिमं

सकलयोर्द्वयोर्भवतिपादः

।यस्यास्तां

पिङ्गलनागो

विपुलामिति

समा-ख्याति

पंसां

कलिकालव्यालहतानां

नास्त्युपहतिर-ल्पापि

।वीर्य्यविपुला

मुखे

चेत्

स्यात्

गोविन्दाख्यमन्त्र-कला

”इति

छन्दोमञ्जरी

(

विपुलपर्व्वतस्थादेवी

इति

देवीभागवतम्

।७

३०

६६

)