Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

विक्रमः (vikramaH)

 
Apte English

विक्रमः

[

vikramḥ

],

1

A

step,

stride,

pace

गतेषु

लीलाञ्चितविक्रमेषु

Kumârasambhava (Bombay).

1.34

Sakuntalâ (Bombay).

7.6

निष्पेषवन्त्यायतविक्रमाणि

(

सप्तपदानि

)

Bu.

Ch.1.33

Mahâbhârata (Bombay).

*

7.49.5

Compare.

त्रिविक्रम.

Stepping

over,

walking

going,

gait

ततः

सुमन्त्रस्त्वरितं

गत्वा

त्वरितविक्रमः

Rāmāyana

1.8.5

गतैः

सहावैः

कलहंसविक्रमम्

Kirâtârjunîya.

8.29.

Overcoming,

overpowering.

Heroism,

prowess,

heroic

valour

अनुत्सेकः

खलु

विक्रमालंकारः

Vikramorvasîyam (Bombay).

1

Raghuvamsa (Bombay).

12.87,

93.

Name.

of

a

celebrated

king

of

Ujjayinī.

Name.

of

Viṣṇu.

Strength,

power.

Intensity.

Stability.

A

kind

of

grave

accent.

Non-change

of

the

विसर्ग

into

an

उष्मन्.

The

third

astrological

house.Comp.

-अर्कः,

-आदित्यः

see

विक्रम.

-कर्मन्

Neuter.

a

heroic

deed,

feat

of

valour.

-शीलः

Name.

of

a

monastery

Buddh.-स्थानम्

a

promenade.

Apte 1890 English

विक्रमः

1

A

step,

stride,

pace

गतेषु

लीलांचितविक्रमेषु

Ku.

1.

34

Ś.

7.

6

cf.

त्रिविक्रम.

2

Stepping

over,

walking.

3

Overcoming,

overpowering.

4

Heroism,

prowess,

heroic

valour

अनुत्सेकः

खलु

विक्रमालंकारः

V.

1

R.

12.

87,

93.

5

N.

of

a

celebrated

king

of

Ujjayinī

see

App.

II.

6

N.

of

Viṣṇu.

7

Strength,

power.

Comp.

अर्कः,

आदित्यः

see

विक्रम.

कर्मन्

n.

a

heroic

deed,

feat

of

valour.

Apte Hindi Hindi

विक्रमः

पुंलिङ्गम्

-

"वि

+

क्रम्

+

घञ्,

अच्

वा"

"कदम,

डग,

पग"

विक्रमः

पुंलिङ्गम्

-

-

"कदम

रखना,

चलना"

विक्रमः

पुंलिङ्गम्

-

-

"पकड़

लेना,

प्रभाव

डाल

लेना"

विक्रमः

पुंलिङ्गम्

-

-

"वीरता,

शौर्य,

नायक

की

बहादुरी"

विक्रमः

पुंलिङ्गम्

-

-

उज्जयिनी

के

एक

प्रसिद्ध

राजा

का

नाम

विक्रमः

पुंलिङ्गम्

-

-

विष्णु

का

नाम

विक्रमः

पुंलिङ्गम्

-

विक्रम+घञ्

"गुरु

स्वर,

उदात्त

स्वराघात"

विक्रमः

पुंलिङ्गम्

-

विक्रम+घञ्

जन्म

कुण्डली

में

लग्न

से

तीसरा

घर

Wordnet Sanskrit

Synonyms

सामर्थ्यम्,

शक्तिः,

बलम्,

प्रभावः,

वीर्यम्,

ऊर्जः,

सहः,

ओजः,

विभवः,

तेजः,

विक्रमः,

पराक्रमः,

शौर्यम्,

द्रविणम्,

तरः,

सहः,

स्थामः,

शुष्मम्,

प्राणः,

शक्तिता,

वया,

ईशा,

आयत्तिः,

आस्पदम्,

उत्साहः,

ऐधम्,

ऐश्यम्,

तवः,

प्रतापः,

प्रबलता,

प्रबलता,

सबलता,

प्रबलत्वम्,

प्रासहः,

धिष्ण्यम्,

वैभवम्,

शम्बरः

(Noun)

शारिरिकी

क्षमता

यया

मनुष्यः

कार्यं

कर्तुं

शक्यते।

"भरतस्य

सामर्थ्यं

केन

अपि

ज्ञायते।"

Synonyms

वीरता,

पौरुषम्,

पौरुष्यम्,

बलवीर्यम्,

विक्रमः,

विक्रान्तिः,

वीरत्वम्

(Noun)

वीरस्य

भावः

अवस्था

वा।

"राज्ञेः

लक्ष्मेः

वीरता

ख्याता

एव।"

Synonyms

विक्रमः

(Noun)

प्रतियोगितादिषु

स्थापितः

सार्वकालिकाः

उच्चतमः

मानः।

"सचिनेन

क्रिकेटक्षेत्रे

नूतनाः

विक्रमाः

प्रस्थापिताः।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Synonyms

शक्तिः,

सत्त्वम्,

सामर्थ्यम्,

बलम्,

क्षमता,

ऊर्जः,

वीर्यम्,

विक्रमः

(Noun)

तत्

तत्त्वम्

यस्य

प्रभावेण

किमपि

कार्यं

कर्तुं

कारयितुं

वा

शक्यते।

"अस्मिन्

कार्ये

तव

शक्तिं

ज्ञास्यामि।"

Synonyms

विक्रमः

(Noun)

लेखकनामविशेषः

"विक्रमः

इति

नामकानां

लेखकानां

उल्लेखः

विवरणपुस्तिकायाम्

अस्ति"

Synonyms

विक्रमः

(Noun)

वत्सप्रियः

पुत्रः

"विक्रमस्य

उल्लेखः

मार्कण्डेयपुराणे

अस्ति"

Synonyms

विक्रमः

(Noun)

कनकस्य

पुत्रः

"विक्रमस्य

उल्लेखः

विवरणपुस्तिकायाम्

अस्ति"

Synonyms

विक्रमः

(Noun)

नगरविशेषः

"विवरणपुस्तिकायां

विक्रमस्य

वर्णनं

प्राप्यते"

Synonyms

विक्रमः

(Noun)

वसोः

पुत्रः

"विक्रमस्य

उल्लेखः

कथासरित्सागरे

अस्ति"

Tamil Tamil

விக்ரம:

:

சூரத்தனம்,

பராக்கிரமம்,

திறமை,

விஷ்ணு,

காலடி,

அடிச்

சுவடு.

Kalpadruma Sanskrit

विक्रमः,

पुंलिङ्गम्

(

विशेषेण

क्रामतीति

वि

+

क्रम

+अच्

)

विष्णुः

यथा,

विष्णुसहस्रनामस्तोत्रे

।“ईश्वरो

विक्रमी

धन्वी

मेधावी

विक्रमः

क्रमः

”(

वि

+

क्रम

+

घञ्

)

शौर्य्यातिशयः

तत्-पर्य्यायः

अतिशक्तिता

इत्यमरभरतौ

(

यथा,

रघुः

१२

८७

।“अन्योन्यदर्शनप्राप्तविक्रमावसरं

चिरात्

।रामरावणयोर्युद्धं

चरितार्थमिवाभवत्

)क्रान्तिमात्रम्

इति

मेदिनी

मे,

५४

(

पाद-विक्षेपः

यथा,

रामायणे

१०

।“आजानुबाहुः

सुशिराः

सुललाटः

सुवि-क्रमः

)विक्रमादित्यराजा

यथा,

--“धन्वन्तरिक्षपणकामरसिंहशङ्कु-वेतालभट्टघटकर्परकालिदासाः

।ख्यातो

वराहमिहिरो

नृपतेः

सभायांरत्नानि

वै

वररुचिर्नव

विक्रमस्य

”इति

नवरत्नश्लोकः

चरणः

शक्तिः

इति

राजनिर्घण्टः

(

स्थितिः

यथा,

भागवते

२०

।“संप्लवः

सर्व्वभूतानां

विक्रमः

प्रतिसंक्रमः

।इष्टापूर्त्तस्य

काम्यानां

त्रिवर्गस्य

यो

विधिः

”“विक्रमः

स्थितिः

प्रतिसंक्रमो

महाप्रलयः

।”इति

तट्टीकायां

श्रीधरस्वामी

*

)

प्रभवादि-षष्टिसंवत्सरान्तर्गतचतुर्द्दशंवर्षम्

यथा“जायन्ते

सर्व्वशस्यानि

मेदिनी

निरुपद्रवा

।लवणं

मधु

गव्यञ्च

महार्घ्यं

विक्रमे

प्रिये

”इति

ज्योतिस्तत्त्वम्

(

स्वनामख्यातकविविशेषः

नेमिदूताख्य-खण्डकाव्यं

विरचितवान्

तथा

नेमिदूतेउक्तम्

।“तद्दःखाथ

प्रचरकवितुः

कालिदांसस्य

काव्या-दन्त्यं

पादं

सुपदरचितान्

मेघदूताद्गृहीत्वा

।श्रीमन्नमेश्चरितविशदं

साङ्गणस्याङ्गजन्माचक्रे

काव्यं

बुधजनमनःप्रीतये

विक्रमाख्यः

”वत्सप्रीपुत्त्रः

यथा,

मार्कण्डेये

११७

।“तस्य

तस्यां

सुनन्दायां

पुत्त्रा

द्बादश

जज्ञिरे

।प्रांशुः

प्रवीरः

शूरश्च

सुचक्रो

विक्रमः

क्रमः

)