Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वाशिः (vAziH)

 
Apte English

वाशिः

[

vāśiḥ

],

Fire,

the

god

of

fire.

Apte 1890 English

वाशिः

Fire,

the

god

of

fire.

Apte Hindi Hindi

वाशिः

पुंलिङ्गम्

-

वाश्

+

इञ्

"अग्नि

देवता,

आग"

Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Synonyms

गर्जम्,

गर्जः,

गर्जनम्,

घोषः,

घोषणम्,

हिङ्कारः,

घनध्वनिः,

अभिष्टनः,

अवक्रन्दः,

अवगूरणम्,

अवस्वन्यम्,

आनर्दम्,

आनर्दितम्,

आरटि,

आरसितम्,

उद्गारः,

उद्धूतम्,

कण्ठीरवः,

क्ष्वेडा,

धुनिः,

धूत्कारः,

नर्दः,

नर्दनः,

नर्दितः,

निर्ह्रादः,

निवाशः,

निह्रादितम्,

प्रगर्जनम्,

प्रस्वनितम्,

महानादः,

महाविरावः,

मायुः,

मेडिः,

रटितम्,

रम्भः,

रम्भम्,

रवणः,

रवणम्,

रवणा,

रवतः,

रेषणम्,

वाशः,

वाशनम्,

वाशिः,

वाश्रः,

विरवः,

विस्फोटनम्,

विस्फूर्जितम्,

शुष्मः,

समुन्नादः,

हुलिहुली,

हुंकृतम्

(Noun)

अभिष्टनक्रिया।

"मेघानां

गर्जनाभिः

सह

विद्युद्भिः

सह

वर्षा

अवर्षत्।

"

Synonyms

अग्निः,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

कविः

(Noun)

तेजःपदार्थविशेषः।

"पर्वते

दृश्यमानः

धूमः

अग्नेः

सूचकः।"

Kalpadruma Sanskrit

वाशिः,

पुंलिङ्गम्

(

वाश्यते

इति

वश

+

णिच्

+

“वसि-वपियजिराजिव्रजिसदिहनिवाशिवादीति

।”उणा०

१२४

इति

इञ्

)

अग्निः

इत्यु-णादिकोषः