Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वाडव (vADava)

 
Capeller Eng English

वाडव

=

वाडब.

Apte English

वाडवः

[

vāḍavḥ

],

[

वडवाया

अपत्यं

वडवानां

समूहो

वा

अण्

]

Submarine

fire.

A

Brāhmaṇa

तस्मै

वाडवाय

प्रचुरतरं

धनं

दत्त्वा

Dasakumâracharita (Bombay).

1.5.

A

stud-horse.

Name.

of

a

grammarian.

-वः,

-वम्

The

lower

world.

वम्

A

stud

or

collection

of

mares.

A

particular

मुहूर्त.

A

kind

of

coitus.

Compound.

-अग्निः,

-अनलः

the

submarine

fire.-हरणम्

the

fodder

given

to

a

stud-horse

Parasmaipada.

VI.2.65

com.

-हारकः

a

sea-monster.

Apte 1890 English

वाडवः

[

वडवाया

अपत्यं

वडवानां

समूहो

वा

अण्

]

1

Submarine

fire.

2

A

Brāhmaṇa

वं

A

stud

or

collection

of

mares.

Comp.

अग्निः,

अनलः

the

submarine

fire.

Monier Williams Cologne English

वाडव

See

वाडब.

Monier Williams 1872 English

वाडव

वाडव,

अस्,

m.

submarine

fire

(

see

under

वडवा,

बडवा

)

a

Brāhman

(

अम्

),

n.

a

stud,

a

collection

of

mares.

—वाडवाग्नि

(

°व-अग्°

),

इस्,

m.

the

fire

of

the

lower

regions,

hell

see

वड-

वाग्नि।

Macdonell English

वाडव

vāḍava,

later

spelling

for

vāḍaba.

Benfey English

वाडव

वाडव,

see

बाडव।

Apte Hindi Hindi

वाडवः

पुंलिङ्गम्

-

वडवाया

अपत्यं

वडवानां

समूहो

वा

अण्

बडवानल

वाडवः

पुंलिङ्गम्

-

-

ब्राह्मण

वाडवम्

नपुंलिङ्गम्

-

-

घोड़ियों

का

समूह

L R Vaidya English

vAqava

{%

(

I

)

m.

%}

1.

Submarine

fire

2.

a

Brāhmaṇa.

vAqava

{%

(

II

)

n.

%}

A

collection

of

mares.

Anekartha-Dvani-Manjari Sanskrit

वाडव

पु

वाडव,

वह्नि,

विप्र

मध्याश्वमध्ययोः

कश्यं

वाडवो

वह्निविप्रयोः

verse

3.1.1.6

page

0014

Abhyankara Grammar English

वाडव

possibly

the

same

as

Kunara-

vadava

an

ancient

grammarian

quoted

in

the

Mahabhasya

cf.

तत्र

सौर्थभगवतोक्तमनिष्टिज्ञो

वाडव:

पठति,

M.

Bh.

on

P.

VIII.

2.

106

Vव्रrt

3.

Amarakosha Sanskrit

वाडव

पुं।

बडवाग्निः

समानार्थकाः

और्व,

वाडव,

वडवानल,

पाताल

1।1।56।2।4

सप्तार्चिर्दमुनाः

शुक्रश्चित्रभानुर्विभावसुः।

शुचिरप्पित्तमौर्वस्तु

वाडवो

वडवानलः॥

पदार्थ-विभागः

,

दहनम्

वाडव

पुं।

ब्राह्मणः

समानार्थकाः

द्विजाति,

अग्रजन्मन्,

भूदेव,

वाडव,

विप्र,

ब्राह्मण,

द्विज,

ब्रह्मन्

2।7।4।1।5

आश्रमोऽस्त्री

द्विजात्यग्रजन्मभूदेववाडवाः।

विप्रश्च

ब्राह्मणोऽसौ

षट्कर्मा

यागादिभिर्वृतः॥

==>

यागादिषट्कर्मयुक्तविप्रः,

यागे_यजमानः

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्यः

वाडव

नपुं।

अश्वसमूहः

समानार्थकाः

वाडव

2।8।46।2।6

पृष्ठ्यः

स्थौरी

सितः

कर्को

रथ्यो

वोढा

रथस्य

यः।

बालः

किशोरो

वाम्यश्वा

वडवा

वाडवं

गणे॥

अवयव

==>

अश्ववृन्दम्

==>

अश्ववृन्दम्

पदार्थ-विभागः

समूहः,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्येतरः,

जन्तुः,

स्तनपायी

Capeller German

वाडव

=

वाडब.

Stchoupak French

वाडव-

(

-ब-

)

Masculine.

feu

infernal

(

cf.

वडवहुतभुज्-

)

Brâhmane.

वाडवाग्नि-

Masculine.

=

वाडवाग्नि-।