Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वाचनीया (vAcanIyA)

 
Kridanta Forms Sanskrit

वच्

(

व꣡चँ꣡

परिभाषणे

-

चुरादिः

-

सेट्

)

ल्युट् →

वाचनम्

/

वचनम्

अनीयर् →

वाचनीयः

/

वचनीयः

-

वाचनीया

/

वचनीया

ण्वुल् →

वाचकः

-

वाचिका

तुमुँन् →

वाचयितुम्

/

वचितुम्

तव्य →

वाचयितव्यः

/

वचितव्यः

-

वाचयितव्या

/

वचितव्या

तृच् →

वाचयिता

/

वचिता

-

वाचयित्री

/

वचित्री

क्त्वा →

वाचयित्वा

/

वचित्वा

ल्यप् →

प्रवाच्य

/

प्रोच्य

क्तवतुँ →

वाचितवान्

/

उचितवान्

-

वाचितवती

/

उचितवती

क्त →

वाचितः

/

उचितः

-

वाचिता

/

उचिता

शतृँ →

वाचयन्

/

वचन्

-

वाचयन्ती

/

वचन्ती

शानच् →

वाचयमानः

/

वचमानः

-

वाचयमाना

/

वचमाना