Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वाचकः (vAcakaH)

 
Apte Hindi Hindi

वाचकः

पुंलिङ्गम्

-

-

वक्ता

वाचकः

पुंलिङ्गम्

-

-

पाठक

वाचकः

पुंलिङ्गम्

-

-

महत्त्वपूर्ण

शब्द

वाचकः

पुंलिङ्गम्

-

-

दूत

Wordnet Sanskrit

Synonyms

पाठकः,

वाचकः,

प्रवाचकः,

पठिता

(Noun)

यः

पठति

सः।

"पाठकानां

कृते

निवेदनम्

अस्ति

यत्

ते

अस्याः

पत्रिकायाः

विषये

स्वविचारान्

प्रकटयन्तु

इति।"

Synonyms

पदम्,

शब्दः,

नाम,

वाचकः

(Noun)

अक्षरवर्णादिभिः

युक्तः

तथा

मुखेन

उच्चार्यमाणः

लिख्यमानः

वा

सः

सङ्केतः

यः

कस्यापि

भावस्य

कार्यस्य

वा

बोधकः

अस्ति।

"पदानाम्

उचितेन

संयोजनेन

वाक्यं

भवति।"

Tamil Tamil

வாசக:

:

படிக்கின்றவன்,

பேசுகின்றவன்.

Kalpadruma Sanskrit

वाचकः,

पुंलिङ्गम्

(

वक्ति

अभिधावृत्त्या

बोधयत्यर्थान्इति

वच्

+

ण्वुल्

)

शब्दः

यथा

शास्त्रेशब्दस्तु

वाचकः

इत्यमरः

द्वे

वाचके

।प्रकृतिप्रत्ययद्वारेणार्थस्य

वाचको

गवादिरूपःशास्त्रे

व्याकरणे

तर्कादौ

शब्द

उच्यते

लोकेतु

संस्वृतोऽसंस्कृतः

शब्द

उच्यते

वक्तीतिवाचकः

णकः

इति

भरतः

तत्पर्य्यायः

।यथा

शब्दाभिलापौ

त्वभिधाभिधानंवाचको

ध्वनिः

ह्रासः

कुहरितञ्चेति

त्रिकाण्ड-शेषः

*

(

तल्लक्षणं

यदुक्तं

मुग्धबोधटीकायांदुर्गादासः

।“साक्षात्

सङ्केतितं

योऽर्थमभिधत्त

सवाचकः

*

वाचयतीति

वच्

+

णिच्

+

ल्वुल्

)

कथकः

।पुराणादिपाठकः

यथा,

--“ब्राह्मणं

वाचकं

विद्यान्नान्यवर्णजमादरात्

।श्रुत्वान्यवर्णजाद्राजन्

वाचकान्नरकं

व्रजेत्

”तथा

।“देवार्च्चामग्रतः

कृत्वा

ब्राह्मणानां

विशेषतः

।ग्रन्थिञ्च

शिथिलं

कुर्य्याद्वाचकः

कुरुनन्दन

!

।पुनर्ब्बध्नीत

तत्

सूत्रं

मुक्त्वा

धारयेत्

क्वचित्

हिरण्यं

रजतं

गाश्च

तथा

कांस्योपदोहनाः

।दत्त्वा

तु

वाचकायेह

श्रुतस्याप्नोति

तत्फलम्

”कांस्योपदोहनाः

कांस्यक्रोडाः

।“वाचकः

पूजितो

शेन

प्रसन्नास्तस्य

देवताः

”तथा

।“ज्ञात्वा

पर्व्वसमाप्तिञ्च

पूजयेद्वाचकं

बुधः

।आत्मानमपि

विक्रीय

इच्छेत्

सफलं

क्रतुम्

”तथा

।“विस्पष्टमद्रुतं

शान्तं

स्पष्टाक्षरपदं

तथा

।कलस्वरसमायुक्तं

रसभावसमन्वितम्

बुध्यमानः

सदात्यर्थं

ग्रन्थार्थं

कृत्स्नशो

नृप

।ब्राह्मणादिषु

सर्व्वेषु

ग्रन्थार्थं

चार्पयेन्नृप

!

।य

एवं

वाचयेद्ब्रह्मन्

विप्रो

व्यास

उच्यते

”तथा

।“सप्तस्वरसमायुक्तं

काले

काले

विशाम्पते

।प्रदर्शयन्

रसान्

सर्व्वान्

वाचयेद्वाचको

नृप

!

”इति

तिथ्यादितत्त्वम्