Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वह्निः (vahniH)

 
Apte English

वह्निः

[

vahniḥ

],

[

वह्-निः

&Uṇ.*

4.53

]

Fire

अतृणे

पतितो

वह्निः

स्वयमेवोपशाम्यति

Subhāṣ.

The

digestive

faculty,

gastric

fluid.

Digestion,

appetite.

A

vehicle.

The

marking-nut

plant.

Lead-wort.

A

sacrificer,

priest.

A

god

in

general.

An

epithet

of

the

Maruts.

Of

Soma.

A

horse.

A

draught

animal.

The

number

'three'.

The

mystical

Name.

of

the

letter

र्

रकार.

Compound.

-उत्पातः

an

igneous

meteor.

-कर

Adjective.

igniting.

stimulating

digestion,

stomachic.

-करी

Grislea

Tomentosa

(

Marâṭhî.

धायटी

).-काष्ठम्

a

kind

of

agallochum.

-कोणः

the

south-east

quarter.

-कोपः

a

conflagration.

गन्धः

incense.

resin.

गर्भः

a

bamboo.

the

Śamī

tree

Compare.

अग्नि-

गर्भ.

-दीपकः

safflower.

(

-का

)

Equal or equivalent to, same as.

अजमोदा

quod vide, which see.

-धौत

Adjective.

pure

like

fire.

-नामन्

Masculine.

the

marking

nut

plant.

lead-wort.

-पतनम्

self-immolation.

-बीजम्

gold.

a

citron

tree.

Name.

of

the

mystical

syllable

रम्.-भोग्यम्

clarified

butter.

-मन्थः,

-मन्थनः

Premna

Spinosa

(

Marâṭhî.

नरवेल

).

-मारकम्

water.

-मित्रः

air,

wind.

-रेतस्

Masculine.

an

epithet

of

Śiva.

gold.

-लोह,

-लोहक

copper.

-वधू

Feminine.

Svāhā,

the

wife

of

Agni.

The

Svāhā

Mantra.

-वर्णम्

the

red

water-lilly.

-वल्लभः

resin.

वीजम्

gold.

the

common

lime.

-शिखम्

saffron.

saffower

स्यात्

कुसुम्भं

वह्निशिखं

वस्त्ररञ्जकमित्यपि

Bhāva

Parasmaipada.

-शेखरम्

saffron.

-संस्कारः

the

religious

rite

of

cremation.

-सखः

the

wind.

-संझकः

the

Chitraka

tree.

-साक्षिकम्

Indeclinable.

fire

being

the

witness.

-सुतः

chyle.

Apte 1890 English

वह्निः

[

वह्-नि

]

1

Fire

अतृणे

पतितो

वह्निः

स्वयमेवोपशाम्यति

Subhāṣ.

2

The

digestive

faculty,

gastric

fluid.

3

Digestion,

appetite.

4

A

vehicle.

5

The

marking-nut

plant.

6

Lead-wort.

7

A

sacrificer,

priest.

8

A

god

in

general.

9

An

epithet

of

the

Maruts.

10

Of

Soma.

11

A

horse.

Comp.

कर

a.

{1}

igniting.

{2}

stimulating

digestion,

stomachic.

काष्ठं

a

kind

of

agallochum.

गंधः

{1}

incense.

{2}

resin.

गर्भः

{1}

a

bamboo.

{2}

the

Śamī

tree

cf.

अग्निगर्भ.

दपिकः

safflower.

नामन्

m.

{1}

the

marking

nut

plant.

{2}

lead-wort.

भोग्यं

clarified

butter.

मित्रः

air,

wind.

रेतस्

m.

{1}

an

epithet

of

Śiva.

{2}

gold.

लोहं,

लोहकं

copper.

वर्णं

the

red

waterlily.

वल्लभः

resin.

वीजं

{1}

gold.

{2}

the

common

lime.

शिखं

{1}

saffron.

{2}

safflower.

सखः

the

wind.

संज्ञकः

the

Citraka

tree.

Hindi Hindi

आग

(

पूजा

के

लिए

)

Apte Hindi Hindi

वह्निः

पुंलिङ्गम्

-

वह्

+

निः

अग्नि

वह्निः

पुंलिङ्गम्

-

-

"पाचनशक्ति,

आमाशय

का

रस"

वह्निः

पुंलिङ्गम्

-

-

"हाज़मा,

भूख

लगना"

वह्निः

पुंलिङ्गम्

-

-

यान

वह्निः

पुंलिङ्गम्

-

वह्+नि

अग्नि

वह्निः

पुंलिङ्गम्

-

वह्+नि

जठराग्नि

वह्निः

पुंलिङ्गम्

-

वह्+नि

पाचक

अग्नि

वह्निः

पुंलिङ्गम्

-

वह्+नि

सवारी

वह्निः

पुंलिङ्गम्

-

वह्+नि

यजमान

वह्निः

पुंलिङ्गम्

-

वह्+नि

भारवाही

जन्तु

वह्निः

पुंलिङ्गम्

-

वह्+नि

तीन

की

संख्या

Wordnet Sanskrit

Synonyms

वह्निः

(Noun)

कृष्णस्य

पुत्रः।

"वह्नेः

वर्णनं

पुराणेषु

प्राप्यते।"

Synonyms

वह्निः

(Noun)

रामसेनायाः

वानरः।

"वह्निः

वीरः

आसीत्।"

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Synonyms

अग्निः,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

कविः

(Noun)

तेजःपदार्थविशेषः।

"पर्वते

दृश्यमानः

धूमः

अग्नेः

सूचकः।"

Synonyms

वह्निः

(Noun)

क्षुपनामविशेषः

"नैकेषां

क्षुपाणां

नाम

वह्निः

इति

अस्ति"

Tamil Tamil

வஹ்னி:

:

நெருப்பு,

அக்னி,

ஜீரண

சக்தி,

பசி

எடுத்தல்

.

Kalpadruma Sanskrit

वह्निः,

पुंलिङ्गम्

(

वहति

धरति

हव्यं

देवार्थमिति

।वह

+

“वहिश्रिश्रुय्विति

।”

उणा०

५१

।इति

निः

)

चित्रकः

भल्लातकः

(

यथा,

सुश्रुते

चिकित्सितस्थाने

अध्याये

।“मञ्जिष्ठाक्षौ

वासको

देवदारुपथ्यावह्नी

व्योषधात्री

विडङ्गम्

)निम्बूकः

इति

राजनिर्घण्टः

रेफः

इतितन्त्रम्

अग्निः

इत्यमरः

*

तस्य

नामानियथा,

--“ते

जातवेदसः

सर्व्वे

कल्माषः

कुसुमस्तथा

।दहनः

शोषणश्चैव

तर्पणश्च

महाबलः

।पिटरः

पतगः

स्वर्णस्त्वगाधो

भ्राज

एव

”अन्यत्र

तु

नामान्तराण्युक्तानि

यथा,

--“जृम्भकोद्दीपकश्चैव

विभ्रमभ्रमशोभनाः

।अवसथ्याहवनीयौ

दक्षिणाग्निस्तथै

।अन्वाहार्य्यो

गार्हपत्य

इत्येते

दश

वह्नयः

”अन्यैरन्यथोक्तानि

यथा,

--“भ्राजको

रञ्जकश्चैव

क्लेदकः

स्नेहकस्तथा

।धारको

बन्धकश्चैव

द्रावकाख्यश्च

सप्तधा

।व्यापकः

पावकश्चैव

श्लेष्मको

दशमः

स्मृतः

”शरीरस्थवह्नेः

स्थानानि

यथा,

--“वह्नयो

दोषदूष्येषु

संलीना

दश

देहिनः

”दोषदूष्यौ

यथा,

--“वातपित्तकफा

दोषा

दूष्याः

स्युः

सप्त

धातवः

”इति

सारदातिलकः

तत्र

निषिद्धकर्म्माणि

यथा,

--“नाशुद्धोऽग्निं

परिचरेत्

देवान्

कीर्त्तयेदृषीन्

।न

चाग्निं

लङ्घयेद्धीमान्

नोपदध्यादधः

क्वचित्

चैनं

पादतः

कुर्य्यात्

मुखेन

धमेद्बुधः

।अग्नौ

निःक्षिपेदग्निं

नाद्भिः

प्रशमयेत्तथा

वह्निं

मुखनिश्वासैर्ज्वालयेन्नाशुचिर्ब्बुधः

।स्वमग्निं

नैव

हस्तेन

स्पृशेन्नापसु

चिरं

वसेत्

नापक्षिपेन्नोपधमे

न्न

सूर्पेण

पाणिना

।मुखेनाग्निं

समिन्नीतं

मुखादग्निरजायत

”इति

कौर्म्मे

उपविभागे

१५

अध्यायः

अस्योत्पत्तिर्यथा,

--शौनक

उवाच

।“सर्व्वं

श्रुतं

महाभाग

परिपूर्णं

मनो

मम

।अधुना

श्रीतुमिच्छामि

वह्नेरुत्पत्तिमीप्सिताम्

सूत

उवाच

।एकदा

सृष्टिकाले

ब्रह्मानन्तमहेश्वराः

।श्वेतद्बीपं

ययुः

सर्व्वे

द्रष्टुं

विष्णुं

जगत्पतिम्

परस्परञ्च

संभाषां

कृत्वा

सिंहासनेषु

।ऊषुः

सर्व्वे

सभामध्ये

सुरम्ये

पुरतो

हरेः

विष्णुगात्रोद्भवास्तत्र

कामिन्यः

कमलाकलाः

।तत्र

नृत्यन्ति

गायन्ति

विष्णुगाथाश्च

सुस्वरम्

तासाञ्च

कठिनां

श्रोणिं

कठिनं

स्तनमण्डलम्

।सस्मितं

मुखपद्मञ्च

दृष्ट्वा

ब्रह्मा

कामुकः

मनो

निवारणं

कर्त्तुं

शशाक

पितामहः

।वीर्य्यं

पपात

चच्छाद

लज्जया

वाससा

विभुः

तद्बीर्य्यं

वस्त्रसहितं

प्रतप्तं

कामतापितः

।क्षीरोदे

प्रेरयामास

सङ्गीते

विरते

द्विज

जलादुत्थाय

पुरुषः

प्रज्वलन्

ब्रह्मतेजसा

।उवास

ब्रह्मणः

क्रोडे

लज्जितस्य

संसदि

एतस्मिन्नन्तरे

रुष्टो

जलादुत्थाय

सत्वरः

।प्रणम्य

वरुणो

देवान्

बालं

नेतुं

समुद्यतः

बालो

दधार

ब्रह्माणं

बाहुभ्याञ्च

भयाद्रुदन्

।किञ्चिन्नोवाच

जगतां

विधाता

लज्जया

द्विज

बालकस्य

करे

धृत्वा

चकाराकर्षणं

रुषा

।वरुणश्च

सभामध्ये

तं

चिक्षेप

प्रजापतिः

पपात

दूरतो

देवो

वरुणो

दुर्ब्बलस्तथा

।मूर्च्छां

संप्राप

मृतवत्

कोपदृष्ट्या

विधेरहो

चेतनं

कारयामासामृतदृष्ट्या

शङ्करः

।संप्राप्य

चेतनां

तत्र

तमुवाच

जलेश्वरः

वरुण

उवाच

।बालो

जले

समुद्भूतो

मम

पुत्त्रोऽयमीप्सितः

।अहं

गृहीत्वा

यास्यामि

ब्रह्मा

मां

ताडयेत्कथम्

ब्रह्मोवाच

।बालकः

शरणापन्नो

मयि

विष्णो

महेश्वर

।कथं

दास्यामि

भीतञ्च

रुदन्तं

शरणागतम्

शरणागतदीनार्त्तं

यो

नं

रक्षेदपण्डितः

।पच्यते

निरये

तावद्

यावच्चन्द्रदिवाकरौ

उभयोर्व्वचनं

श्रुत्वा

प्रहस्य

मधुसूदनः

।उवाच

सर्व्वतत्त्वज्ञः

सर्व्वेशश्च

यथोचितम्

भगवानुवाच

।दृष्ट्वा

सुकामिनीश्रोणिं

वीर्य्यं

धातुः

पपात

तत्

।लज्जया

प्रेरयामास

क्षीरोदे

निर्म्मले

जले

ततो

वभूब

बालश्च

धर्म्मतो

विधिपुत्त्रकः

।क्षेत्रजश्च

सुतः

शास्त्रे

वरुणस्यापि

गौणतः

महादेव

उवाच

।यो

विद्यायोनिसम्बन्वो

वेदेषु

निरूपितः

।शिष्ये

पुत्त्रे

समता

चेति

वेदविदो

विदुः

मन्त्रं

ददातु

वरुणो

विद्याञ्च

बालकाय

।पुत्त्रो

विधातुर्व्वह्निश्च

शिष्यश्च

वरुणस्य

विष्णुर्ददातु

बालाय

दाहिकां

शक्तिमुल्वणाम्

।सर्व्वदग्धो

हुताशश्च

निर्व्वाणो

वरुणेन

विष्णुश्च

दाहिकां

शक्तिं

ददौ

तस्मै

शिवाज्ञया

।मन्त्रं

विद्याञ्च

वरुणो

रत्नमालां

मनोहराम्

क्रोडे

कृत्वा

तं

बालं

चुचुम्ब

मायया

सुरः

”इति

ब्रह्मवैवर्त्ते

श्रीकृष्णजन्मखण्डे

वह्न्युत्पत्तिर्नाम१३०

अध्यायः

*

तद्दाहनिवारणौषधानियथा,

--“सामुद्रसैन्धवयवा

विद्युद्दग्धा

मृत्तिका

।तयानुलिप्तं

यद्वेश्म

नाग्निना

दह्यते

नृप

!

”इति

मात्स्ये

राजधर्म्मे

राजरक्षानाम

१९३

अः

अग्निवैकृत्यं

तच्छान्तिश्च

यथा,

--“अनग्निर्दीप्यते

यत्र

राष्ट्रे

यस्य

निरिन्धनः

।न

दीप्यते

चेन्धनवान्

राष्ट्रः

पीड्यते

नृपैः

प्रज्वलेदप्सु

मासं

वा

तथार्द्धञ्चापि

किञ्चन

।प्रासादतोरणद्वारं

नृपवेश्म

सुरालयम्

एतानि

यत्र

दह्यन्ते

तत्र

राजभयं

भवेत्

।विद्युता

वा

प्रदह्यन्ते

तत्रापि

नृपतेर्भयम्

धूमश्चानग्निजो

यत्र

तत्र

विद्यान्महद्भयम्

।विनाग्निं

विस्फुलिङ्गाश्च

दृश्यन्ते

यत्र

कुत्रचित्

त्रिरात्रोपोषितश्चात्र

पुरोधाः

सुसमाहितः

।समिद्भिः

क्षीरवृक्षाणां

सर्षपैस्तु

घृतेन

दद्यात्

सुवर्णञ्च

तथा

द्विजेभ्योगाश्चैव

वस्त्राणि

तथा

भुवञ्च

।एवं

कृते

पापमुपैति

नाशंयदग्निवैकृत्यभवं

द्बिजेन्द्र

!

”इति

तत्रैवाद्भुतशान्तिरग्निवैकृत्यं

नाम

२०५अध्यायः

*

मुख्याग्नयो

यथा,

--“गाहपत्यो

दक्षिणाग्निस्तथैवाहवनीयकः

।एतेऽग्नयस्त्रयो

मुख्याः

शेषाश्चोपसदस्त्रयः

”इति

वह्निपुराणे

गणभेदनामाध्यायः

*

वह्निविप्रमध्यगमननिषेधो

यथा,

--“द्वौ

विप्रौ

वह्निविप्रौ

दम्पत्योर्गुरुशिष्ययोः

।हलाग्रे

गन्तव्यं

ब्रह्महत्या

पदे

पदे

”इति

कर्म्मलोचनः

*

अपि

।“नाग्निब्राह्मणयोरन्तरा

व्यपेयात्

नाग्न्योर्नब्राह्मणयोर्न

गुरुशिष्ययोरनुज्ञया

तु

व्यपेयात्

।इति

तिथ्यादितत्त्वधृतवचनम्

*

अथ

वह्नि-स्तम्भनम्

।“मानुषस्य

वसां

गृह्य

जलौकां

तत्र

पेषयेत्

।हस्तौ

तु

लेपयेत्तेन

अग्निस्तम्भनमुत्तमम्

शाल्मलीरसमादाय

स्वरमूत्रे

निधाय

तम्

।अग्न्यागारे

क्षिपेत्तेन

अग्निस्तम्भनमुत्तमम्

वायसी

उदरं

गृह्य

मण्डूकवसया

सह

।गुडिकां

कारयेत्तेन

ततोऽग्निं

प्रक्षिपेद्वशी

एवमेतत्प्रयोगेण

अग्निस्तम्भनमुत्तमम्

।मण्डोतकवचायुक्तं

मरीचं

नागरं

तथा

चर्व्वित्वा

इमं

सद्यो

जिह्वया

ज्वलनंलिहेत्

गोरोचना

भृङ्गराजं

चूर्णं

कृत्वा

घृतं

समम्

।दिव्यस्तम्भश्च

पीत्वा

स्यान्मन्त्रेणानेन

वै

तथा

”ओँ

अग्निस्तम्भनं

कुरु

इति

गारुडे

१८६अध्यायः

(

दैत्यविशेषः

यथा,

महाभारते

।१२

२२७

५०

।“वाणः

कार्त्तस्वरो

वह्निर्विश्वदंष्ट्रोऽथ

नैरृतिः

”मित्रविन्दागर्भजातः

कृष्णस्य

पुत्त्रविशेषः

यथा,

भागवते

१०

६१

१६

।“महांशः

पावनो

वह्निर्मित्रविन्दात्मजाःक्षुधिः

”तुर्व्वसुपुत्त्रः

यथा,

हरिवंशे

३२

११७

।“तुर्व्वसोस्तु

सुतो

वह्निर्गोभानुस्तस्य

चात्मजः

”कुकुरपुत्त्रः

यथा,

भागवते

२४

१९

।“कुकुरस्य

सुतो

वह्निर्विलोमा

तनयस्ततः

)