Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वसुमती (vasumatI)

 
Yates English

वसु-मती

(

ती

)

3.

Feminine.

The

earth.

Monier Williams Cologne English

व॑सु—मती

a

(

अती

),

feminine.

,

see

below

वसु—मती

b

feminine.

(

of

-मत्

)

the

earth

a

country,

kingdom,

region,

mahābhārata

kāvya literature

et cetera.

the

ground,

kāvya literature

nalopākhyāna

of

two

kinds

of

metre,

kedāra 's vṛtti-ratnākara

Colebrooke

nalopākhyāna

of

various

women,

śakuntalā

kathāsaritsāgara

Chandas Sanskrit

सम-वृत्तम्,

अक्षराणि →

24,

पादेऽक्षराणि →

6

मात्राः →

9

मात्रा-विन्यासः

दा

दा

दा

लक्षणम् →

त्सौ

चेद्वसुमती

लक्षण-मूलम् →

वृत्तरत्नाकरः

उदाहरणम् →

पृथ्वी

धृतवती

राज्ञा

नयवता

मुद्यज्जनपदा

श्लाघ्या

वसुमती

Apte Hindi Hindi

वसुमती

स्त्रीलिङ्गम्

-

-

पृथ्वी

L R Vaidya English

vasu-matI

{%

f.

%}

the

earth,

वसुधेयमवेक्ष्यतां

त्वया

वसुमत्या

R.viii.83.

Bopp Latin

वसुमती

f.

(

a

वसु

s.

मत्

in

fem.

)

terra.

UR.

60.

13.

V.

वसुधा.

Wordnet Sanskrit

Synonyms

वसुमती

(Noun)

वर्णवृत्तविशेषः।

"वसुमत्याः

प्रत्येकस्मिन्

चरणे

जगणः

सगणः

भवति।"

Synonyms

पृथिवी,

भूः,

भूमिः,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणी,

क्षौणी,

ज्या,

काश्यपी,

क्षितिः,

सर्वसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कुः,

पृथ्वी,

क्ष्मा,

अवनिः,

मेदिनी,

मही,

धरणी,

क्षोणिः,

क्षौणिः,

क्षमा,

अवनी,

महिः,

रत्नगर्भा,

सागराम्बरा,

अब्धिमेखला,

भूतधात्री,

रत्नावती,

देहिनी,

पारा,

विपुला,

मध्यमलोकवर्त्मा,

धारणी,

गन्धवती,

महाकान्ता,

खण्डनी,

गिरिकर्णिका,

धारयित्री,

धात्री,

अचलकीला,

गौः,

अब्धिद्वीपा,

इडा,

इडिका,

इला,

इलिका,

इरा,

आदिमा,

ईला,

वरा,

आद्या,

जगती,

पृथुः,

भुवनमाता,

निश्चला,

श्यामा

(Noun)

मर्त्याद्यधिष्ठानभूता।

"पृथिवी

पञ्चमम्

भूतम्"

Synonyms

वसुमती

(Noun)

स्त्रीनामविशेषः

"नैकासां

स्त्रीणां

नाम

वसुमती

इति

अस्ति"

Synonyms

वसुमती

(Noun)

द्वयोः

वृत्तयोः

नाम

"वसुमत्याः

उल्लेखः

विवरणपुस्तिकायां

वर्तते"

Mahabharata English

*Vasumatī

=

the

earth:

III,

10938

XII,

918

XIII,

4096.

Amarakosha Sanskrit

वसुमती

स्त्री।

भूमिः

समानार्थकाः

भू,

भूमि,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणि,

क्षोणि,

ज्या,

काश्यपी,

क्षिति,

सर्वंसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कु,

पृथिवी,

पृथ्वी,

क्ष्मा,

अवनि,

मेदिनी,

मही,

विपुला,

गह्वरी,

धात्री,

गो,

इला,

कुम्भिनी,

क्षमा,

भूतधात्री,

रत्नगर्भा,

जगती,

सागराम्बरा,

इडा,

भूत,

इरा,

रोदस्,

रोदसी

2।1।3।1।2

सर्वंसहा

वसुमती

वसुधोर्वी

वसुन्धरा।

गोत्रा

कुः

पृथिवी

पृथ्वी

क्ष्मावनिर्मेदिनी

मही॥

विपुला

गह्वरी

धात्री

गौरिला

कुम्भिनी

क्षमा।

भूतधात्री

रत्नगर्भा

जगती

सागराम्बरा।

अवयव

==>

भूरन्ध्रम्,

मृद्

==>

अतिनिम्नप्रदेशः,

कुमुदयुक्तदेशः,

सर्वसस्याढ्यभूमिः,

निर्जलदेशः,

हलाद्यकृष्टभूमिः,

शरावत्याः_अवधेः_प्राग्दक्षिणदेशः,

शरावत्याः_अवधेः_पश्चिमोत्तरदेशः,

भारतस्य_पश्चिमसीमाप्रदेशः,

भारतभूमेः_मध्यदेशः,

विन्ध्यहिमाद्रिमध्यदेशः,

नडाधिकदेशः,

कुमुदबहुलदेशः,

बहुवेदसदेशः,

बालतृणबहुलदेशः,

सपङ्कदेशः,

जलाधिकदेशः,

अश्मप्रायमृदधिकदेशः,

वालुकाबहुलदेशः,

सिकतायुक्तदेशः,

नद्यम्बुभिः_सम्पन्नदेशः,

वृष्ट्यम्बुभिः_सम्पन्नदेशः,

स्वधर्मपरराजयुक्तदेशः,

सामान्यराजयुक्तदेशः,

नद्यादिसमीपभूमिः,

पाषाणादिनिबद्धा_भूः,

गृहरचनापरिच्छिन्नदेशः,

गृहरचनावच्छिन्नवास्तुभूमिः,

ग्रामादिसमीपदेशः,

पर्वतः,

मेखलाख्यपर्वतमध्यभागः,

पर्वतसमभूभागः,

अद्रेरधस्थोर्ध्वासन्नभूमिः,

यागार्थं_संस्कृतभूमिः,

स्वभूमिः,

पर्वतादयः,

विजनः,

अश्वेन_दिनैकाक्रमणदेशः,

भयङ्करयुद्धभूमिः,

प्रेतभूमिः,

यज्ञे_स्तावकद्विजावस्थानभूमिः,

ऊषरदेशः,

देशः,

जन्मभूमिः

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी

Kalpadruma Sanskrit

वसुमती,

स्त्रीलिङ्गम्

(

वसूनि

धनरत्नानि

सन्त्यस्या

इति

।वसु

+

मतुप्

ङीप्

)

पृथिवी

इत्यमरः

(

यथा,

रघौ

८३

।“तदलं

तंदपायचिन्तयाविपदुत्पत्तिमतामुपस्थिता

।वसुधेयमवेक्ष्य

तां

त्वयावसुमत्या

हि

नृपाः

कलत्रिणः

)

Vachaspatyam Sanskrit

वसुमती

स्त्री

वसूनि

सन्त्यस्यां

मतुप्

पृथिव्याम्

अमरः