Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वसुन्धरा (vasundharA)

 
Shabda Sagara English

वसुन्धरा

Feminine.

(

-रा

)

The

earth.

Etymology

वसु

wealth,

धृ

to

have,

खच्

Affix.

Yates English

वसु-न्धरा

(

रा

)

1.

Feminine.

The

earth.

Spoken Sanskrit English

वसुन्धरा

-

vasundharA

-

Feminine

-

country

वसुन्धरा

-

vasundharA

-

Feminine

-

kingdom

वसुन्धरा

-

vasundharA

-

Feminine

-

soil

वसुन्धरा

-

vasundharA

-

Feminine

-

ground

वसुन्धरा

-

vasundharA

-

Feminine

-

earth

Wilson English

वसुन्धरा

Feminine.

(

-रा

)

The

earth.

Etymology

वसु

wealth,

धृ

to

have,

खच्

Affix.

Apte 1890 English

वसुंधरा

The

earth

नानारत्ना

वसुंधरा

R.

4.

7

Ś.

6.

23.

Monier Williams Cologne English

वसु—ं-धरा

a

feminine.

See

below

वसु—ं-धरा

b

feminine.

the

earth

a

country,

kingdom,

NṛsUp.

mahābhārata

kāvya literature

et cetera.

the

soil,

the

ground

(

also

°रा-पृष्ठ

neuter gender.

),

mahābhārata

rāmāyaṇa

et cetera.

nalopākhyāna

of

a

minute

portion

of

Prakṛti,

Catalogue(s)

(

with

Buddhists

)

nalopākhyāna

of

a

goddess,

Horace H. Wilson

of

a

daughter

of

Śva-phalka,

harivaṃśa

of

a

princess,

daśakumāra-carita

of

another

woman,

ratnāvalī

dual number.

nalopākhyāna

of

the

two

Kumārīs

(

set

up

with

Indra's

banner

See

कुमारि

),

varāha-mihira 's bṛhat-saṃhitā

Benfey English

वसुंधरा

वसुंधरा,

i.

e.

वसु

+

म्

-धृ

+

अ,

Feminine.

The

earth,

Pañc.

101,

23.

Hindi Hindi

(

स्त्री

)

पृथ्वी

Apte Hindi Hindi

वसुन्धरा

स्त्रीलिङ्गम्

-

"वसूनि

धारयति-वसु

+

धृ

+

णिच्

+

खच्

+

टाप्,

मुम्"

पृथ्वी

L R Vaidya English

vasuMDarA

{%

f.

%}

the

earth,

R.iv.7.

Bhutasankhya Sanskrit

१,

अंशुमान्,

अचला,

अब्ज,

अमृतांशु,

अवनि,

आदि,

आस्य,

इन्दु,

इला,

उडुपति,

उर्वरा,

उर्वी,

ऋक्षेश,

एक,

एणधर,

औषधीश,

क,

कलाधर,

कलि,

कु,

कुमुदाकरप्रिय,

क्षपाकर,

क्षमा,

क्षिति,

क्षोणि,

क्षोणी,

क्षमा,

गो,

गोत्र,

गोत्रा,

ग्लौ,

चन्द्र,

चन्द्रमस्,

जगती,

जैवातृक,

ज्या,

तनु,

दाक्षायणीप्राणेश,

धरणी,

धरा,

धरित्री,

नायक,

निशाकर,

निशेश,

पितामह,

पृथिवी,

पृथ्वी,

प्रालेयांशु,

ब्रह्मा,

भुवन्यु,

भू,

भूमि,

मही,

मुख,

मृगलाञ्छन,

मृगाङ्क,

मेदिनी,

रजनीकर,

रजनीश,

रात्रिप,

रात्रीश,

रुग्ण,

रूप,

लपन,

वक्त्र,

वदन,

वसुधा,

वसुन्धरा,

वाक्,

विधु,

विरञ्चि,

विश्वम्भरा,

शशधर,

शशभृत्,

शशलाञ्छन,

शशाङ्क,

शशि,

शशी,

शीतकर,

शीतकिरण,

शीतद्युति,

शीतमयूख,

शीतरश्मि,

शीतांशु,

शुभ्रभानु,

श्वेत,

श्वेतांशु,

सितरश्मि,

सुधांशु,

सोम,

स्थिरा,

हरिणधृत्,

हरिणाङ्क,

हिमकर,

हिमगु,

हिमरश्मि,

हिमांशु

Bopp Latin

वसुन्धरा

f.

(

e

वसु

res,

divitiae,

quod

hac

in

compositione

masculinorum

normam

sequitur-v.

gr.

645.

suff.

अ-et

धर

tenens,

ferens

in

fem.

)

terra.

N.

2.

11.

Anekartha-Dvani-Manjari Sanskrit

गोत्रा

स्त्री

गोत्रा,

वसुन्धरा

गोत्रं

नामान्वयो

गोत्रं

गोत्रश्च

धरणीधरः

गोत्रा

वसुन्धरा

ज्ञेया

गोत्रं

प्रवरे

स्मृतम्

५८

verse

1.1.1.58

page

0004

धात्री

स्त्री

धात्री,

धातकी,

आमलकी,

वसुन्धरा,

स्तनदायिनी

धातकी

प्रोच्यते

धात्री

धात्री

चालमकी

मता

धात्री

वसुन्धरा

ज्ञेया

धात्री

स्यात्

स्तनदायिनी

६७

verse

1.1.1.67

page

0005

काष्ठा

स्त्री

काष्ठा,

निशा,

ककुभ्,

वसुन्धरा,

कालविशेष

काष्ठा

निशा

ककुप्

काष्ठा

काष्ठा

प्रोक्ता

वसुन्धरा

काष्ठा

कालविशेषः

स्यात्

काष्ठं

दारु

निगद्यते

७१

verse

1.1.1.71

page

0005

Edgerton Buddhist Hybrid English

Vasuṃdharā,

(

1

)

n.

of

a

goddess

(

not

the

same

as

Vasudhārā,

apparently

):

Sādh

〔421.12〕

(

2

)

n.

of

a

rākṣasī:

Māy

〔243.24〕.

Indian Epigraphical Glossary English

vasundharā

(

IE

7-1-2

),

‘one’.

Wordnet Sanskrit

Synonyms

पृथिवी,

भूः,

भूमिः,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणी,

क्षौणी,

ज्या,

काश्यपी,

क्षितिः,

सर्वसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कुः,

पृथ्वी,

क्ष्मा,

अवनिः,

मेदिनी,

मही,

धरणी,

क्षोणिः,

क्षौणिः,

क्षमा,

अवनी,

महिः,

रत्नगर्भा,

सागराम्बरा,

अब्धिमेखला,

भूतधात्री,

रत्नावती,

देहिनी,

पारा,

विपुला,

मध्यमलोकवर्त्मा,

धारणी,

गन्धवती,

महाकान्ता,

खण्डनी,

गिरिकर्णिका,

धारयित्री,

धात्री,

अचलकीला,

गौः,

अब्धिद्वीपा,

इडा,

इडिका,

इला,

इलिका,

इरा,

आदिमा,

ईला,

वरा,

आद्या,

जगती,

पृथुः,

भुवनमाता,

निश्चला,

श्यामा

(Noun)

मर्त्याद्यधिष्ठानभूता।

"पृथिवी

पञ्चमम्

भूतम्"

Synonyms

पृथ्वी,

धरती,

धरा,

भू,

वसुन्धरा,

धरणी,

धरित्री,

अवनी,

उर्वी,

रत्नगर्भा,

वसुधा,

क्षितिः,

महिः,

मही,

अचलकीला,

अचला,

भूमण्डलः,

पृथिवीमण्डलम्,

विश्वम्भरा,

प्रथी,

विश्वधारिणी,

मेदिनी,

विश्वधेना

(Noun)

सौरमालायां

सूर्यं

परितः

भ्रममाणः

सूर्यात्

तृतीयः

मर्त्याद्यधिष्ठानभूतः

ग्रहगोलः।

"चन्द्रः

पृथ्वेः

उपग्रहः

अस्ति।"

Amarakosha Sanskrit

वसुन्धरा

स्त्री।

भूमिः

समानार्थकाः

भू,

भूमि,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणि,

क्षोणि,

ज्या,

काश्यपी,

क्षिति,

सर्वंसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कु,

पृथिवी,

पृथ्वी,

क्ष्मा,

अवनि,

मेदिनी,

मही,

विपुला,

गह्वरी,

धात्री,

गो,

इला,

कुम्भिनी,

क्षमा,

भूतधात्री,

रत्नगर्भा,

जगती,

सागराम्बरा,

इडा,

भूत,

इरा,

रोदस्,

रोदसी

2।1।3।1।5

सर्वंसहा

वसुमती

वसुधोर्वी

वसुन्धरा।

गोत्रा

कुः

पृथिवी

पृथ्वी

क्ष्मावनिर्मेदिनी

मही॥

विपुला

गह्वरी

धात्री

गौरिला

कुम्भिनी

क्षमा।

भूतधात्री

रत्नगर्भा

जगती

सागराम्बरा।

अवयव

==>

भूरन्ध्रम्,

मृद्

==>

अतिनिम्नप्रदेशः,

कुमुदयुक्तदेशः,

सर्वसस्याढ्यभूमिः,

निर्जलदेशः,

हलाद्यकृष्टभूमिः,

शरावत्याः_अवधेः_प्राग्दक्षिणदेशः,

शरावत्याः_अवधेः_पश्चिमोत्तरदेशः,

भारतस्य_पश्चिमसीमाप्रदेशः,

भारतभूमेः_मध्यदेशः,

विन्ध्यहिमाद्रिमध्यदेशः,

नडाधिकदेशः,

कुमुदबहुलदेशः,

बहुवेदसदेशः,

बालतृणबहुलदेशः,

सपङ्कदेशः,

जलाधिकदेशः,

अश्मप्रायमृदधिकदेशः,

वालुकाबहुलदेशः,

सिकतायुक्तदेशः,

नद्यम्बुभिः_सम्पन्नदेशः,

वृष्ट्यम्बुभिः_सम्पन्नदेशः,

स्वधर्मपरराजयुक्तदेशः,

सामान्यराजयुक्तदेशः,

नद्यादिसमीपभूमिः,

पाषाणादिनिबद्धा_भूः,

गृहरचनापरिच्छिन्नदेशः,

गृहरचनावच्छिन्नवास्तुभूमिः,

ग्रामादिसमीपदेशः,

पर्वतः,

मेखलाख्यपर्वतमध्यभागः,

पर्वतसमभूभागः,

अद्रेरधस्थोर्ध्वासन्नभूमिः,

यागार्थं_संस्कृतभूमिः,

स्वभूमिः,

पर्वतादयः,

विजनः,

अश्वेन_दिनैकाक्रमणदेशः,

भयङ्करयुद्धभूमिः,

प्रेतभूमिः,

यज्ञे_स्तावकद्विजावस्थानभूमिः,

ऊषरदेशः,

देशः,

जन्मभूमिः

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी

Kalpadruma Sanskrit

वसुन्धरा,

स्त्रीलिङ्गम्

(

वसूनि

धारयतीति

धृ

+“संज्ञायां

भृतॄवृजिधारिसहितपिदमः

।”

।२

४६

इति

खच्

“खचि

ह्रस्वः

।९४

इति

ह्रस्वः

“अरुर्द्बिषदजन्तस्य

मुम्

।”६

६७

इति

मुम्

)

पृथिवी

इत्य-मरः

(

यथा,

विष्णुपुराणे

११

।“निरीक्ष्य

तं

तदा

देवी

पातालतलमागतम्

।तुष्टाव

प्रणता

भूत्वा

भक्तिनम्रा

वसुन्धरा

”शफल्कस्य

कन्या

यथा,

हरिवंशे

३८

५३

।“विश्रुता

शाम्बमहिषी

कन्या

चास्य

वसुन्धरा

।रूपयौवनसम्पन्ना

सर्व्वसत्त्वमनोहरा

”पुं,

प्लक्षद्बीपस्य

वर्षपुरुषभेदः

यथा,

भागवते

।५

२०

११

“प्लक्षवर्षपुरुषाः

श्रुतिधरवीर्य्य-धरवसुन्धरेषुन्धरसंज्ञा

भगवन्तं

वेदमयं

सोम-मात्मानं

वेदेन

यजन्ते

)

Vachaspatyam Sanskrit

वसुन्धरा

स्त्री

वसूनि

धारयति

धृ--खच्

मुम्

ह्रस्वश्च

पृथि-व्याम्

अमरः