Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वर्हिः (varhiH)

 
Wordnet Sanskrit

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Kalpadruma Sanskrit

व(

)र्हिः

[

स्

],

पुंलिङ्गम्

(

वृंहति

वर्द्धते

इति

वृहिवृद्धौ

+

“वृंहेर्नलोपश्च

।”

उणा०

११०

इतिइसिः

नलोपश्च

)

अग्निः

इति

मेदिनी

से,

३६

दीप्तिः

इत्युणादिकोषः

यज्ञः

इति

हेम-चन्द्रः

(

यथा,

ऋग्वेदे

७५

।“नूनो

गोमद्वीरवद्वेहि

रत्न-मुषो

अश्वावत्

पुरुभोजो

अस्मे

।मानो

बर्हिः

पुरुषता

निदेक-र्यूयं

पातस्वस्तिभिः

सदा

नः

”“नोऽस्माकं

बर्हिर्यज्ञम्

।”

इति

तद्भाष्ये

सायणः

)चित्रकम्

इत्यमरः

(

बृहद्राजस्य

पुत्त्रः

।यथा,

भागवते

१२

१३

।“बृहद्राजस्तु

तस्यापि

वर्हिस्तस्मात्

कृत-ञ्जयः

)

व(

)र्हिः

[

स्

],

पुंलिङ्गम्

क्लीबम्

(

वृंहति

वर्द्धते

इति

वृहिवृद्धौ

+

“वृंहेर्नलोपश्च

।”

उणा०

११०

।इति

इसिः

नलोपश्च

)

कुशः

इति

मेदिनी

।से,

६३

(

यथा,

कुमारे

६१

।“अवचितवलिपुष्पा

वेदिसन्मार्गदक्षानियमविधिजलानां

वर्हिषाञ्चोपनेत्री

)

वर्हिः

[

स्

]

क्लीबम्

(

वृंहतीति

वृहि

वृद्धौ

+

इसिःनलोपश्च

)

ग्रन्थिपर्णम्

इति

शब्दरत्ना-वली