Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वर्ष्मन् (varSman)

 
Shabda Sagara English

वर्ष्मन्

Neuter.

(

-र्ष्म

)

1.

The

body.

2.

Measure.

3.

Height,

elevation.

4.

A

handsome

form.

5.

A

stone.

Etymology

वृष्

to

sprinkle,

Affix.

मनिन्

also

with

a

final

vowel

वर्ष्म

Capeller Eng English

1

वर्ष्म॑न्

masculine

height,

top,

crown

of

the

head.

2

व॑र्ष्मन्

neuter

height,

elevation,

surface,

point

size,

extent

body.

Yates English

वर्ष्मन्

(

र्ष्म

)

5.

Neuter.

Idem

measure

height

fine

form.

Spoken Sanskrit English

वर्ष्मन्

-

varSman

-

Adjective

-

holding

rain

वर्ष्मन्

-

varSman

-

Masculine

-

height

वर्ष्मन्

-

varSman

-

Masculine

-

top

वर्ष्मन्

-

varSman

-

Masculine

-

vertex

वर्ष्मन्

-

varSman

-

Neuter

-

body

वर्ष्मन्

-

varSman

-

Neuter

-

uttermost

part

वर्ष्मन्

-

varSman

-

Neuter

-

handsome

form

or

auspicious

appearance

वर्ष्मन्

-

varSman

-

Neuter

-

surface

वर्ष्मन्

-

varSman

-

Neuter

-

greatness

वर्ष्मन्

-

varSman

-

Neuter

-

measure

वर्ष्मन्

-

varSman

-

Neuter

-

extent

वर्ष्मन्

varSman

Neuter

uttermost

part

वर्ष्मन्

varSman

Masculine

vertex

विषुवत्

viSuvat

Masculine

vertex

Wilson English

वर्ष्मन्

Neuter.

(

-र्ष्म

)

1

The

body.

2

Measure.

3

Height,

elevation.

4

A

handsome

form.

Etymology

वृष

to

sprinkle,

Affix.

मनिन्

also

with

a

final

vowel

वर्ष्म.

Apte English

वर्ष्मन्

[

varṣman

],

Neuter.

[

वृष्-मनिन्

Uṇâdisūtras.

4.164

]

Body,

form

पृथु-

वर्ष्मभिरश्मभिः

Śiva

B.23.64.

A

measure,

height

वर्ष्म

द्विपानां

विरुवन्त

उच्चकैर्वनेचरेभ्यश्चिरमाचचक्षिरे

Sisupâlavadha.

12.64

गज-

वर्ष्म

किरातेभ्यः

शशंसुर्देवदारवः

Raghuvamsa (Bombay).

4.76.

A

handsome

or

lovely

form.

Surface

(

as

of

a

mountain

)

शकुनि-

शबलनीडानोकहस्निग्धवर्ष्मा

Mâlatîmâdhava (Bombay).

9.5.

Compound.

-आभ

Adjective.

resembling

the

form

(

of

anything

).

-वीर्यम्

vigour

of

body.

Apte 1890 English

वर्ष्मन्

n.

[

वृष्-मनिन्

]

1

Body,

form.

2

A

measure,

height

वर्ष्म

द्विपानां

विरुवंत

उच्चकैर्वनेचरेभ्याश्चिरमाचचक्षिरे

Śi.

12.

64

गजवर्ष्म

किरातेभ्यः

शशंसुर्देवदारवः

R.

4.

76.

3

A

handsome

or

lovely

form.

4

Surface

(

as

of

a

mountain

)

Māl.

9.

5.

Monier Williams Cologne English

वर्ष्म॑न्

masculine gender.

height,

top,

ṛg-veda

atharva-veda

the

vertex,

ṛg-veda

(

व॑रिह्मन्

)

neuter gender.

height,

top,

surface,

uttermost

part,

ṛg-veda

vājasaneyi-saṃhitā

taittirīya-saṃhitā

et cetera.

height,

greatness,

extent,

mahābhārata

harivaṃśa

et cetera.

measure,

Horace H. Wilson

body,

mahābhārata

harivaṃśa

yājñavalkya

et cetera.

a

handsome

form

or

auspicious

appearance,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

वर्ष्म॑न्

Masculine, Feminine, Neuter

holding

rain,

Horace H. Wilson

Monier Williams 1872 English

वर्ष्मन्,

अ,

n.

body,

form,

shape

measure

height,

elevation

a

handsome

form

(

आ,

आ,

),

Ved.

holding

rain,

(

Sāy.

=

उदकस्य

वारक।

)

—वर्ष्-

म-वीर्य,

अम्,

n.

vigour

of

body.

—वर्ष्माभ

(

°म-आभ्°

),

अस्,

आ,

अम्,

resembling

the

body

or

form

(

of

anything

).

वर्ष्मन्

add

(

),

m.,

Ved.

height,

the

highest

the

highest

point,

crown

of

the

head.

Macdonell English

वर्ष्मन्

1.

varṣ-mán,

Masculine.

(

V.

)

height,

top

🞄crown

of

the

head.

वर्ष्मन्

2.

várṣ-man,

Neuter.

height,

top,

surface,

🞄chief

(

V.,

P.

)

height,

size,

extent

body.

Benfey English

वर्ष्मन्

वर्ष्मन्,

Neuter.

1.

The

body,

Johns.

Sel.

94,

54

Hiḍ.

2,

7

(

at

the

end

of

a

comp.

Adjective.

Having

the

body

of

a

mass

of

clouds,

i.

e.

as

black

as

a

big

cloud

).

2.

Height.

3.

A

measure,

largeness,

Ragh.

4,

76

MBh.

1,

1443.

4.

A

handsome

form.

Apte Hindi Hindi

वर्ष्मन्

नपुंलिङ्गम्

-

वृष्

+

मनिन्

"शरीर,

देह"

वर्ष्मन्

नपुंलिङ्गम्

-

-

"माप,

ऊँचाई"

वर्ष्मन्

नपुंलिङ्गम्

-

-

सुन्दर

या

मनोहर

रूप

L R Vaidya English

varzman

{%

n.

%}

1.

The

body,

form

2.

height,

measure,

गजवर्ष्म

किरातेभ्यः

सशम्सुर्देवदारवः

R.xv.76

3.

a

handsome

form.

Bhutasankhya Sanskrit

५,

अक्ष,

अनिल,

अनुत्तर,

अर्थ,

असु,

आशुग,

इन्द्रिय,

इषु,

कङ्कपत्री,

करणीय,

कलङ्क,

कामगुण,

कामदेव,

खग,

तत्त्व,

तन्मात्र,

धी,

नाराच,

नालीक,

पक्षि,

पञ्च,

पतङ्ग,

पत्रिन्,

पर्व,

पवन,

पाण्डव,

पुत्र,

पृषत्क,

प्राण,

बाण,

भाव,

भूत,

भेदक,

मरुत्,

महाभूत,

महाव्रत,

मार्गण,

रत्न,

लेय,

लेयक,

वध,

वर्ष्मन्,

वात,

वायु,

विशिख,

विषय,

व्रत,

शर,

शरीर,

शस्त्र,

शिलीमुख,

शूक,

श्वसन,

समिति,

सायक,

स्मरबाण,

स्मरेषु

Anekartha-Dvani-Manjari Sanskrit

वर्ष्मन्

क्ली

वर्ष्मन्,

देहप्रमाण,

देह

वर्ष्म

देहप्रमाणं

स्याद्वर्ष्म

देहश्च

कथ्यते

verse

2.1.1.19

page

0009

Lanman English

varṣmán,

m.

height

top

crown

of

the

head.

[

see

1168.

1c^2

and

2b.

]

Amarakosha Sanskrit

वर्ष्मन्

नपुं।

देहः

समानार्थकाः

कलेवर,

गात्र,

वपुस्,

संहनन,

शरीर,

वर्ष्मन्,

विग्रह,

काय,

देह,

मूर्ति,

तनु,

तनू,

करण,

उत्सेध,

भूतात्मन्,

आत्मन्,

धामन्,

क्षेत्र,

अजिर

2।6।70।2।5

अङ्गं

प्रतीकोऽवयवोऽपघनोऽथ

कलेवरम्.

गात्रं

वपुः

संहननं

शरीरं

वर्ष्म

विग्रहः॥

अवयव

==>

चक्षुरादीन्द्रियम्,

पाय्वादीन्द्रियम्,

गर्भवेष्टनचर्मः,

शुक्लशोणितसम्पातः,

कुक्षिस्थगर्भः,

कृष्णवर्णदेहगतचिह्नः,

देहस्थतिलचिह्नः,

रेतस्,

पित्तम्,

कफः,

चर्मः,

मांसम्,

रक्तम्,

हृदयान्तर्गतमांसम्,

हृदयकमलम्,

शुद्धमांसस्नेहः,

धमनिः,

उदर्यजलाशयः,

मस्तकभवस्नेहः,

मलम्,

अन्त्रम्,

कुक्षिवामपार्श्वेमांसपिण्डः,

स्नायुः,

कुक्षेर्दक्षिणभागस्थमांसखण्डः,

शिरोस्थिखण्डः,

अस्थिः,

शरीरगतास्थिपञ्चरः,

पृष्ठमध्यगतास्थिदण्डः,

मस्तकास्थिः,

पार्श्वास्थिः,

देहावयवः,

चरणः,

जानूपरिभागः,

ऊरुसन्धिः,

पुरीषनिर्गममार्गः,

नाभ्यधोभागः,

कटीफलकः,

कटिः,

स्त्रीकट्याः_पश्चाद्भागः,

स्त्रीकट्याः_अग्रभागः,

भगशिश्नः,

स्त्रीयोनिः,

पुरुषलिङ्गः,

अण्डकोशः,

पृष्ठवंशाधोभागः,

जठरम्,

वक्षोजः,

स्तनाग्रः,

अङ्कः,

उरस्,

देहपश्चाद्भागः,

भुजशिरः,

अंसकक्षसन्धिः,

कक्षः,

कक्षयोरधोभगः,

देहमध्यः,

भुजः,

स्वे_स्वे_पार्श्वे_प्रसारितबाहुमध्यम्,

वदनम्,

नेत्रप्रान्तः,

कर्णः,

शिरः,

रोमः,

ललाटास्थिः

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलनिर्जीवः,

अचलनिर्जीववस्तु

वर्ष्मन्

नपुं।

प्रमाणः

समानार्थकाः

वर्ष्मन्

3।3।123।2।2

प्रसूनं

पुष्पफलयोर्निधनं

कुलनाशयोः।

क्रन्दने

रोदनाह्वाने

वर्ष्म

देहप्रमाणयोः॥

पदार्थ-विभागः

,

गुणः,

परिमाणः

Capeller German

1.

वर्ष्म॑न्

Masculine.

Höhe,

Oberstes,

Scheitel.

2.

व॑र्ष्मन्

Neuter.

Höhe,

Spitze,

Größe,

Umfang

Körper,

Leib.

Grassman German

varṣmán,

m.

[

vgl.

várṣiṣṭha

],

1〉

Höhe,

höchster

Raum

mit

Gen.

2〉

Scheitel.

-ā́ṇam

1〉

divás

{488,

4}

{889,

4}

árbudasya

{652,

3}

(

neben

viṣṭápam

).

-áṇā

[

I.

]

2〉

dyā́m

úpa

spṛśāmi

{951,

7}.

várṣman,

n.,

dass.

3〉

Oberfläche

der

Erde

[

G.

]

-an

[

L.

]

1〉

divás

{239,

9}

{350,

4}.

3〉

pṛthivyā́s

{242,

3}

{854,

2}

(

neben

váriman

)

{896,

1}.

Stchoupak French

वर्ष्मन्-

nt.

le

suprême,

faîte

hauteur,

grandeur

corps

-(

)वन्त्-

a.

pourvu

d'un

corps.