Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वर्त्मनिः (vartmaniH)

 
Apte English

वर्त्मनिः

[

vartmaniḥ

]

नी

[

],

नी

Feminine.

A

road,

way.

Apte 1890 English

वर्त्मनिः

नी

f.

A

road,

way.

Apte Hindi Hindi

वर्त्मनिः

स्त्रीलिङ्गम्

-

-

"सड़क,

रास्ता"

Wordnet Sanskrit

Synonyms

मार्गः,

पथः,

पन्थाः,

अध्वा,

वर्त्म,

वर्त्मनी,

वर्त्मनिः,

अयनम्,

वर्त्तनम्,

वर्त्तनी,

वर्त्तनिः,

सरणी,

सरणिः,

पदवी,

पद्धतिः,

पद्धती,

पद्या,

पद्वा,

पदविः,

सृतिः,

सञ्चरः,

पद्वः,

उपनिष्क्रमणम्,

एकपदी,

एकपाद्,

तरः,

वीथिः,

शरणिः,

एकपदी,

एकपाद्,

तरः,

वीथिः,

माचः,

माठः,

माठ्यः,

प्रपाथः,

पित्सलम्,

खुल्लमः

(Noun)

एकस्थानाद्

अन्यस्थानं

गन्तुम्

उपयुज्यमानः

भूभागः

यः

गमनस्य

आधारो

भवति।

"मम

गृहम्

अस्मिन्

एव

मार्गस्य

वामतः

वर्तते।

"

Kalpadruma Sanskrit

वर्त्मनिः,

स्त्रीलिङ्गम्

(

वर्त्तते

इति

वृत्

+

“वृतेश्च”उणा०

१०७

इति

अनिः

चकारात्मुडागमोऽप्यत्रेति

केचित्

वर्त्मनिरिति

गोव-र्द्धनः

इत्युज्ज्वलदत्तोक्त्या

साधुः

)

पन्थाः

।इत्युणाशिकोषः