Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वर्त्तनी (varttanI)

 
Wordnet Sanskrit

Synonyms

मार्गः,

पथः,

पन्थाः,

अध्वा,

वर्त्म,

वर्त्मनी,

वर्त्मनिः,

अयनम्,

वर्त्तनम्,

वर्त्तनी,

वर्त्तनिः,

सरणी,

सरणिः,

पदवी,

पद्धतिः,

पद्धती,

पद्या,

पद्वा,

पदविः,

सृतिः,

सञ्चरः,

पद्वः,

उपनिष्क्रमणम्,

एकपदी,

एकपाद्,

तरः,

वीथिः,

शरणिः,

एकपदी,

एकपाद्,

तरः,

वीथिः,

माचः,

माठः,

माठ्यः,

प्रपाथः,

पित्सलम्,

खुल्लमः

(Noun)

एकस्थानाद्

अन्यस्थानं

गन्तुम्

उपयुज्यमानः

भूभागः

यः

गमनस्य

आधारो

भवति।

"मम

गृहम्

अस्मिन्

एव

मार्गस्य

वामतः

वर्तते।

"

Kalpadruma Sanskrit

वर्त्तनी,

स्त्रीलिङ्गम्

(

वर्त्तनि

+

कृदिकारादिति

पक्षे

ङीष्

)पन्थाः

पेषणम्

इति

शब्दरत्नावली

Vachaspatyam Sanskrit

वर्त्तनी

स्त्री

वर्त्त्येते

पादावत्र

वृत--णिच्

आधारे

ल्युट्

।१

पथि

पेषणे

शब्दर०

पृषो०

ह्रस्वः

पूर्वदेशे

त्रिका०