Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वर्तिता (vartitA)

 
Monier Williams Cologne English

वर्ति—ता

feminine.

(

ifc.

)

conduct

or

behaviour

towards,

rāmāyaṇa

Kridanta Forms Sanskrit

वृत्

(

वृ꣡तुँ॒

वर्तने

-

भ्वादिः

-

सेट्

)

ल्युट् →

वर्तनम्

अनीयर् →

वर्तनीयः

-

वर्तनीया

ण्वुल् →

वर्तकः

-

वर्तिका

तुमुँन् →

वर्तितुम्

तव्य →

वर्तितव्यः

-

वर्तितव्या

तृच् →

वर्तिता

-

वर्तित्री

क्त्वा →

वर्तित्वा

/

वृत्त्वा

ल्यप् →

प्रवृत्य

क्तवतुँ →

वृत्तवान्

-

वृत्तवती

क्त →

वृत्तः

-

वृत्ता

शानच् →

वर्तमानः

-

वर्तमाना

वृत्

(

वृ꣡तुँ॒

वरणे

वर्तने

-

दिवादिः

-

सेट्

)

ल्युट् →

वर्तनम्

अनीयर् →

वर्तनीयः

-

वर्तनीया

ण्वुल् →

वर्तकः

-

वर्तिका

तुमुँन् →

वर्तितुम्

तव्य →

वर्तितव्यः

-

वर्तितव्या

तृच् →

वर्तिता

-

वर्तित्री

क्त्वा →

वर्तित्वा

/

वृत्त्वा

ल्यप् →

प्रवृत्य

क्तवतुँ →

वृत्तवान्

-

वृत्तवती

क्त →

वृत्तः

-

वृत्ता

शानच् →

वृत्यमानः

-

वृत्यमाना

वृत्

(

वृ꣡तुँ꣡

भाषार्थः

-

चुरादिः

-

सेट्

)

ल्युट् →

वर्तनम्

अनीयर् →

वर्तनीयः

-

वर्तनीया

ण्वुल् →

वर्तकः

-

वर्तिका

तुमुँन् →

वर्तयितुम्

/

वर्तितुम्

तव्य →

वर्तयितव्यः

/

वर्तितव्यः

-

वर्तयितव्या

/

वर्तितव्या

तृच् →

वर्तयिता

/

वर्तिता

-

वर्तयित्री

/

वर्तित्री

क्त्वा →

वर्तयित्वा

/

वर्तित्वा

/

वृत्त्वा

ल्यप् →

प्रवर्त्य

/

प्रवृत्य

क्तवतुँ →

वर्तितवान्

/

वृत्तवान्

-

वर्तितवती

/

वृत्तवती

क्त →

वर्तितः

/

वृत्तः

-

वर्तिता

/

वृत्ता

शतृँ →

वर्तयन्

/

वर्तन्

-

वर्तयन्ती

/

वर्तन्ती

शानच् →

वर्तयमानः

/

वर्तमानः

-

वर्तयमाना

/

वर्तमाना

KridantaRupaMala Sanskrit

1

{@“वृतु

भाषार्थः”@}

2

आस्वदीयः।

‘वर्तयेद्

भाषणार्थे

णौ

वर्तने

शपि

वर्तते।।’

3

इति

देवः।

‘भासार्थः’

इति

क्षीरस्वामिशाकटायनादयः।

‘--दीप्तौ’

इति

वोपदेवः।

‘तथा

क्षीरस्वामी--

‘भासा

दीप्तिरर्थो

येषां

ते

भासार्थाः’

इति

मा।

धा।

वृत्तौ।

क्षीरतरङ्गिण्यां

तु

नायं

पाठ

उपलभ्यते।

उदित्करणात्

णिचो

वैकल्पिकत्वम्

इति

ज्ञेयम्।

वर्तकः-र्तिका,

विवर्तयिषकः-षिका,

वर्तकः-विवर्तिषकः-वरीवृतकः-तिका

वर्तयिता-त्री,

विवर्तयिषिता-त्री,

वर्तिता,

विवर्तिषिता,

वरीवृतिता-त्री

इत्यादि-

कानि

रूपाणि

सर्वाण्यपि

चौरादिकजासयतिवत्

4

ऊह्यानि।

यङन्ते

सर्वत्र

‘रीगृदुपधस्य--’

5

इति

रीगागमः।

प्रासङ्गिक्यः

01

(

१६३१

)

02

(

१०-चुरादिः-१७८२।

अक।

सेट्।

उभ।

)

03

(

श्लो।

९६

)

04

(

५९६

)

05

(

७-४-९०

)

Stchoupak French

वर्तिता-

Feminine.

(

ifc.

)

conduite

à

observer

vis-à-vis

de

qq'un

(

et

Feminine.

de

वर्तित-

).