Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वर्तमाना (vartamAnA)

 
Monier Williams Cologne English

वर्तमाना

feminine.

the

terminations

of

the

present

tense,

kātantra

L R Vaidya English

vartamAna

{%

(

I

)

a.

(

f.

ना

)

%}

1.

Existing,

living,

being

present,

contemporary,

वर्तमानकवेः

कालिदासस्य

कृतो

किं

कृतो

बहुमानः

Mal.i.

2.

revolving,

turning

round.

Kridanta Forms Sanskrit

वृत्

(

वृ꣡तुँ॒

वर्तने

-

भ्वादिः

-

सेट्

)

ल्युट् →

वर्तनम्

अनीयर् →

वर्तनीयः

-

वर्तनीया

ण्वुल् →

वर्तकः

-

वर्तिका

तुमुँन् →

वर्तितुम्

तव्य →

वर्तितव्यः

-

वर्तितव्या

तृच् →

वर्तिता

-

वर्तित्री

क्त्वा →

वर्तित्वा

/

वृत्त्वा

ल्यप् →

प्रवृत्य

क्तवतुँ →

वृत्तवान्

-

वृत्तवती

क्त →

वृत्तः

-

वृत्ता

शानच् →

वर्तमानः

-

वर्तमाना

वृत्

(

वृ꣡तुँ꣡

भाषार्थः

-

चुरादिः

-

सेट्

)

ल्युट् →

वर्तनम्

अनीयर् →

वर्तनीयः

-

वर्तनीया

ण्वुल् →

वर्तकः

-

वर्तिका

तुमुँन् →

वर्तयितुम्

/

वर्तितुम्

तव्य →

वर्तयितव्यः

/

वर्तितव्यः

-

वर्तयितव्या

/

वर्तितव्या

तृच् →

वर्तयिता

/

वर्तिता

-

वर्तयित्री

/

वर्तित्री

क्त्वा →

वर्तयित्वा

/

वर्तित्वा

/

वृत्त्वा

ल्यप् →

प्रवर्त्य

/

प्रवृत्य

क्तवतुँ →

वर्तितवान्

/

वृत्तवान्

-

वर्तितवती

/

वृत्तवती

क्त →

वर्तितः

/

वृत्तः

-

वर्तिता

/

वृत्ता

शतृँ →

वर्तयन्

/

वर्तन्

-

वर्तयन्ती

/

वर्तन्ती

शानच् →

वर्तयमानः

/

वर्तमानः

-

वर्तयमाना

/

वर्तमाना

Abhyankara Grammar English

वर्तमाना

a

term

used

by

ancient

grammarians

for

the

present

tense,

along

with

the

term

वर्तमान

also

cf.

यदा

हि

बुद्धिकर्म

तदा

वर्तमाना

भाबष्यति,

M.Bh.

on

P.

III.3.133

Vart.8.

वर्तिन्

from

वर्त

which

means

a

com-

pound

see

वर्त,

(

l

)

The

term

वर्तिन्

or

वर्तिपद

is

used

in

the

sense

of

a

mem-

ber

of

a

compound

cf.वर्तोस्यास्तीति

वर्ति

समासावयवभूतम्

Nyasa

on

P.

II.

4.1

5.

(

2

)

The

term

वर्तिन्

is

also

used

for

a

syllable

(

अक्षरम्

)

cf.

वर्ति

R.T.47,

explained

by

the

commentator

as

अकारादिषु

वर्तते

व्य़ञ्जनं

वर्ति

चाप्यक्षरं

भवति

|

cf.

also

गुर्वक्षराणां

गुरुवृत्ति

सर्वे

R.

Pr.

XVIII.32.