Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वर्तनीया (vartanIyA)

 
Kridanta Forms Sanskrit

वृत्

(

वृ꣡तुँ॒

वर्तने

-

भ्वादिः

-

सेट्

)

ल्युट् →

वर्तनम्

अनीयर् →

वर्तनीयः

-

वर्तनीया

ण्वुल् →

वर्तकः

-

वर्तिका

तुमुँन् →

वर्तितुम्

तव्य →

वर्तितव्यः

-

वर्तितव्या

तृच् →

वर्तिता

-

वर्तित्री

क्त्वा →

वर्तित्वा

/

वृत्त्वा

ल्यप् →

प्रवृत्य

क्तवतुँ →

वृत्तवान्

-

वृत्तवती

क्त →

वृत्तः

-

वृत्ता

शानच् →

वर्तमानः

-

वर्तमाना

वृत्

(

वृ꣡तुँ॒

वरणे

वर्तने

-

दिवादिः

-

सेट्

)

ल्युट् →

वर्तनम्

अनीयर् →

वर्तनीयः

-

वर्तनीया

ण्वुल् →

वर्तकः

-

वर्तिका

तुमुँन् →

वर्तितुम्

तव्य →

वर्तितव्यः

-

वर्तितव्या

तृच् →

वर्तिता

-

वर्तित्री

क्त्वा →

वर्तित्वा

/

वृत्त्वा

ल्यप् →

प्रवृत्य

क्तवतुँ →

वृत्तवान्

-

वृत्तवती

क्त →

वृत्तः

-

वृत्ता

शानच् →

वृत्यमानः

-

वृत्यमाना

वृत्

(

वृ꣡तुँ꣡

भाषार्थः

-

चुरादिः

-

सेट्

)

ल्युट् →

वर्तनम्

अनीयर् →

वर्तनीयः

-

वर्तनीया

ण्वुल् →

वर्तकः

-

वर्तिका

तुमुँन् →

वर्तयितुम्

/

वर्तितुम्

तव्य →

वर्तयितव्यः

/

वर्तितव्यः

-

वर्तयितव्या

/

वर्तितव्या

तृच् →

वर्तयिता

/

वर्तिता

-

वर्तयित्री

/

वर्तित्री

क्त्वा →

वर्तयित्वा

/

वर्तित्वा

/

वृत्त्वा

ल्यप् →

प्रवर्त्य

/

प्रवृत्य

क्तवतुँ →

वर्तितवान्

/

वृत्तवान्

-

वर्तितवती

/

वृत्तवती

क्त →

वर्तितः

/

वृत्तः

-

वर्तिता

/

वृत्ता

शतृँ →

वर्तयन्

/

वर्तन्

-

वर्तयन्ती

/

वर्तन्ती

शानच् →

वर्तयमानः

/

वर्तमानः

-

वर्तयमाना

/

वर्तमाना