Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वर्तनीय (vartanIya)

 
Shabda Sagara English

वर्त्तनीय

Masculine, Feminine, Neuter

(

-यः-या-यं

)

1.

To

be

lived,

or

dwelt

in.

2.

What

may

be.

Etymology

वृत्

to

be,

अनीयर्

Affix.

Yates English

वर्त्तनीय

(

यः-या-यं

)

a.

Habitable

possible.

Spoken Sanskrit English

वर्तनीय

-

vartanIya

-

Adjective

-

to

be

stayed

or

dwelt

in

वर्तनीय

-

vartanIya

-

Neuter

-

it

should

be

applied

or

attended

to

Wilson English

वर्त्तनीय

Masculine, Feminine, Neuter

(

-यः-या-यं

)

1

To

be

lived,

or

dwelt

in.

2

What

may

be.

Etymology

वृत

to

be,

अनीयर्

Affix.

Monier Williams Cologne English

वर्तनीय

Masculine, Feminine, Neuter

to

be

stayed

or

dwelt

in

वर्तनीय

neuter gender.

(

impersonal, i. e. used impersonally.

)

it

should

be

applied

or

attended

to

(

locative case.

),

vikramāṅkadeva-carita, by bilhaṇa

Monier Williams 1872 English

वर्तनीय,

अस्,

आ,

अम्,

to

be

lived,

to

be

stayed

or

dwelt

in.

Macdonell English

वर्तनीय

vart-anīya,

fp.

Neuter.

one

should

apply

🞄oneself

or

attend

to

(

lc.

).

Kridanta Forms Sanskrit

वृत्

(

वृ꣡तुँ॒

वर्तने

-

भ्वादिः

-

सेट्

)

ल्युट् →

वर्तनम्

अनीयर् →

वर्तनीयः

-

वर्तनीया

ण्वुल् →

वर्तकः

-

वर्तिका

तुमुँन् →

वर्तितुम्

तव्य →

वर्तितव्यः

-

वर्तितव्या

तृच् →

वर्तिता

-

वर्तित्री

क्त्वा →

वर्तित्वा

/

वृत्त्वा

ल्यप् →

प्रवृत्य

क्तवतुँ →

वृत्तवान्

-

वृत्तवती

क्त →

वृत्तः

-

वृत्ता

शानच् →

वर्तमानः

-

वर्तमाना

वृत्

(

वृ꣡तुँ॒

वरणे

वर्तने

-

दिवादिः

-

सेट्

)

ल्युट् →

वर्तनम्

अनीयर् →

वर्तनीयः

-

वर्तनीया

ण्वुल् →

वर्तकः

-

वर्तिका

तुमुँन् →

वर्तितुम्

तव्य →

वर्तितव्यः

-

वर्तितव्या

तृच् →

वर्तिता

-

वर्तित्री

क्त्वा →

वर्तित्वा

/

वृत्त्वा

ल्यप् →

प्रवृत्य

क्तवतुँ →

वृत्तवान्

-

वृत्तवती

क्त →

वृत्तः

-

वृत्ता

शानच् →

वृत्यमानः

-

वृत्यमाना

वृत्

(

वृ꣡तुँ꣡

भाषार्थः

-

चुरादिः

-

सेट्

)

ल्युट् →

वर्तनम्

अनीयर् →

वर्तनीयः

-

वर्तनीया

ण्वुल् →

वर्तकः

-

वर्तिका

तुमुँन् →

वर्तयितुम्

/

वर्तितुम्

तव्य →

वर्तयितव्यः

/

वर्तितव्यः

-

वर्तयितव्या

/

वर्तितव्या

तृच् →

वर्तयिता

/

वर्तिता

-

वर्तयित्री

/

वर्तित्री

क्त्वा →

वर्तयित्वा

/

वर्तित्वा

/

वृत्त्वा

ल्यप् →

प्रवर्त्य

/

प्रवृत्य

क्तवतुँ →

वर्तितवान्

/

वृत्तवान्

-

वर्तितवती

/

वृत्तवती

क्त →

वर्तितः

/

वृत्तः

-

वर्तिता

/

वृत्ता

शतृँ →

वर्तयन्

/

वर्तन्

-

वर्तयन्ती

/

वर्तन्ती

शानच् →

वर्तयमानः

/

वर्तमानः

-

वर्तयमाना

/

वर्तमाना

Stchoupak French

वर्तनीय-

nt.

impers.

il

faut

s'employer

à

(

loc.

).