Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वर्गः (vargaH)

 
Apte English

वर्गः

[

vargḥ

],

[

वृज्-घञ्

]

A

class,

division,

group

company,

society,

tribe,

collection

(

of

similar

things

)

न्यषेधि

शेषो-

$प्यनुयायिवर्गः

Raghuvamsa (Bombay).

2.4

11.7

so

पौरवर्गः,

नक्षत्रवर्गः

Et cætera.

A

party,

side

वर्गाबुभौ

देवमहीधराणाम्

Kumârasambhava (Bombay).

7.53.

A

category.

A

class

of

words

grouped

together

as

मनुष्य-

वर्गः,

वनस्पतिवर्गः

Et cætera.

A

class

of

consonants

in

the

alphabet

(

as

कवर्ग,

चवर्ग

etc.

).

A

section,

chapter,

division

of

a

book.

Particularly,

a

subdivision

of

an

Adhyāya

in

Ṛigveda.

The

square

power.

Strength.

Sphere,

province.

The

whole

class

of

objects

of

worldly

existence

(

धर्म,

अर्थ

and

काम

).

Compound.

-अन्त्यम्,

-उत्तमम्

the

last

letter

of

each

of

the

first

five

classes

of

consonants

id est, that is.

a

nasal.

-अष्टकम्

the

eight

groups

of

consonants

id est, that is.

the

consonants

collectively.

-कर्मन्

Name.

of

an

operation

relating

to

square

numbers.

-घनः

the

cube

of

a

square.

˚घातः

the

fifth

power.

-पदम्,

-प्रूलम्

the

square

root.

-प्रकृतिः

Feminine.

an

affected

square.

-वर्गः

the

square

of

a

square.

-स्थ

Adjective.

devoted

to

a

party

partial.

Apte 1890 English

वर्गः

[

वृज्-घञ्

]

1

A

class,

division,

group

company,

society,

tribe,

collection

(

of

similar

things

)

न्यषेधि

शेषोऽप्यनुयायिवर्गः

R.

2.

4,

11.

7

so

पौरवर्गः,

नक्षत्रवर्गः

&c.

2

A

party,

side

Ku.

7.

53.

3

A

category.

4

A

class

of

words

grouped

together

as

मनुष्यवर्गः,

वनस्पतिवर्गः

&c.

5

A

class

of

consonants

in

the

alphabet.

6

A

section,

chapter,

division

of

a

book.

7

Particularly,

a

subdivision

of

an

Adhyāya

in

Ṛgveda.

8

The

square

power.

9

Strength.

10

Sphere,

province.

11

The

whole

class

of

objects

of

worldly

existence

(

धर्म,

अर्थ,

and

काम

).

Comp.

अंत्यं,

उत्तमं

the

last

letter

of

each

of

the

first

five

classes

of

consonants

i.

e.

a

nasal.

घनः

the

cube

of

a

square.

°घातः

the

fifth

power.

पदं,

मूलं

the

square

root.

प्रकृतिः

f.

an

affected

square.

वर्गः

the

square

of

a

square.

Apte Hindi Hindi

वर्गः

पुंलिङ्गम्

-

वृज्

+

घञ्

"श्रेणी,

प्रभाग,

समूह,

दल,

समाज,

जाति,

संग्रह

(

एक

समान

वस्तुओं

का

)"

वर्गः

पुंलिङ्गम्

-

-

"टोली,

पक्ष"

वर्गः

पुंलिङ्गम्

-

-

प्रवर्ग

वर्गः

पुंलिङ्गम्

-

-

एक

स्थान

पर

वर्गीकृत

शब्दसमूह

वर्गः

पुंलिङ्गम्

-

-

वर्णमाला

में

व्यंजनों

का

समूह

वर्गः

पुंलिङ्गम्

-

-

"अनुभाग,

अध्याय,

या

पुस्तक

का

परिच्छेद

"

वर्गः

पुंलिङ्गम्

-

-

"विशेषरूप

से

ऋग्वेद

के

अध्यायान्तर्गत

अवभाग,

सूक्त"

वर्गः

पुंलिङ्गम्

-

-

घात-दो

समान

अंकों

का

गुणनफल

वर्गः

पुंलिङ्गम्

-

-

सामर्थ्य

Wordnet Sanskrit

Synonyms

वर्गः

(Noun)

समानानां

वस्तूनां

समूहः

यः

कार्यादिषु

उपयुक्तं

भवति।

"मया

शब्दकोशस्य

वर्गः

क्रीतः।"

Synonyms

वर्गः,

कक्षा,

छात्रसमूहः

(Noun)

सहाध्यायिनां

छात्राणां

गणः।

"छात्रस्य

एकस्य

प्रमादात्

समग्रः

वर्गः

शासनम्

अन्वभवत्।"

Synonyms

पञ्च,

पाण्डवः,

शिवास्यम्,

इन्द्रियम्,

स्वर्गः,

व्रताग्निः,

महापापम्,

महाभूतम्,

महाकाव्यम्,

महामखः,

पुराणलक्षणम्,

अङ्गम्,

प्राणाः,

वर्गः,

इन्द्रियार्थः,

बाणः

(Noun)

एकाधिकं

चत्वारि।

"पञ्चाधिकं

पञ्च

आहत्य

दश

भवन्ति।"

Synonyms

वर्गः

(Noun)

तद्

गुणनफलं

यद्

कामपि

सङ्ख्यां

तया

एव

सङ्ख्यया

गुणयित्वा

प्राप्यते।

"सप्तानां

वर्गः

नवचत्वारिंशत्।"

Synonyms

वर्गः

(Noun)

सा

आकृतिः

यस्यां

दैर्घ्यं

पृथुता

तथा

चत्वारः

कोणाः

समानाः

सन्ति।

"एषः

पञ्चसेन्टीमीटरपरिमाणस्य

वर्गः

अस्ति।"

Synonyms

वर्गः

(Noun)

शब्दशास्त्रे

एकस्मात्

स्थानात्

उच्चार्यमाणानां

स्पर्शवर्णानां

समूहः।

"हिन्दीव्यञ्जनानि

कवर्गचवर्गटवर्गादिषु

वर्गेषु

विभाजितानि

सन्ति।"

Synonyms

कक्षा,

वर्गः

(Noun)

अध्ययनस्य

क्रमे

कृतः

विभागः।

"भवान्

कस्यां

कक्षायां

पठति।"

Synonyms

श्रेणी,

वर्गः,

कोटिः,

समूहः

(Noun)

योग्यताकर्तव्यादीनाम्

आधारेण

कृतः

विभागः।

"नेतृषु

गान्धीमहोदयस्य

श्रेणी

उन्नता

आसीत्।"

Synonyms

समूहः,

परिषद्,

सङ्घः,

निकायः,

गणः,

अनीकः,

वर्गः,

षण्डः,

सार्थः,

मण्डलम्,

वृन्दम्

(Noun)

कस्यापि

विशेषस्य

कार्यादेः

पूर्त्यर्थे

सम्मिलिताः

जनाः।

"अस्माकं

नगरे

चित्रकूटस्थ

रामलीलायाः

समूहः

आगतः।"

Synonyms

अध्यायः,

पाठः,

परिच्छेदः,

सर्गः,

वर्गः,

उद्घातः,

अङ्कः,

संग्रहः,

उच्छ्वासः,

परिवर्तः,

पटलः,

पर्वः,

आह्निकम्,

प्रकरणम्

(Noun)

ग्रन्थसन्धिः।

"उपाध्यायेन

प्रवचने

गीतायाः

पञ्चमस्य

अध्यायस्य

विवरणं

कृतम्।"

Synonyms

अध्यायः,

परिच्छेदः,

अध्ययः,

सर्गः,

पर्वः,

विच्छेदः,

स्कन्धः,

प्रकरणम्,

प्रस्तावः,

अङ्कः,

वर्गः,

शाखा,

उल्लासः,

उच्छ्वासः,

आश्वासः,

उद्यतः

(Noun)

एकविषयप्रतिपादनदृष्ट्या

ग्रन्थस्थितप्रकरणस्य

अवयवः।

"अस्मिन्

अध्याये

प्रभुरामचन्द्रस्य

जन्मनः

अद्भुतं

वर्णनम्

अस्ति।"

Synonyms

वर्गः

(Noun)

एकः

देशः

"वर्गस्य

उल्लेखः

बौद्धसाहित्ये

वर्तते"

Tamil Tamil

வர்க3:

:

வகுப்பு,

வகை,

வர்க்கம்,

அத்யாயம்,

புத்தகத்தின்

பாகம்.

Kalpadruma Sanskrit

वर्गः,

पुंलिङ्गम्

(

वृज्यते

इति

वृजी

वर्ज्जने

+

घञ्

)स्वजातीयसमूहः

(

यथा,

रघुः

।“व्रताय

तेनानुचरेण

धेनो-र्न्यषेधि

शेषोऽप्यनुयायिवर्गः

)समानधर्म्मिभिः

प्राणिभिरप्राणिभिरुपलक्षितंवृन्दम्

यथा

कवर्गः

अत्र

कत्वखत्वादिनाविजातीयत्वेऽपि

स्थानसाम्यमस्ति

इत्यमर-भरतौ

ग्रन्थपरिच्छेदः

यथा,

--“सर्गो

वर्गपरिच्छेदोद्घाताध्यायाङ्कसंग्रहाः

।उच्छ्वासः

परिवर्त्तश्च

पटलः

काण्डमस्त्रियाम्

।स्थानं

प्रकरणं

पर्व्वाह्रिकञ्च

ग्रन्थसन्धयः

”इति

त्रिकाण्डशेषः

समानाङ्कद्वयस्य

पूरणम्

तत्पर्य्यायः

कृतिः

।वर्गे

करणसूत्रं

वृत्तद्वयम्

।“समद्विघातः

कृतिरुच्यतेऽथस्थाप्योऽन्त्यवर्गो

द्विगुणान्त्यनिघ्नः

।स्वस्वोपरिष्टाच्च

तथापरेऽङ्का-स्त्यक्त्वान्त्यमुत्सार्य्य

पुनश्च

राशिम्

खण्डद्वयस्याभिहतिर्द्विनिघ्नीतत्खण्डवर्गैक्ययुता

कृतिर्व्वा

।इष्टोनयुग्राशिवधःकृति

स्या-दिष्टस्य

वर्गेण

समन्वितो

वा

*

अत्रोद्देशकः

।“सखे

नवानाञ्च

चतुर्द्दशानांब्रूहि

त्रिहीनस्य

शतत्रयस्य

।पञ्चोत्तरस्याप्ययुतस्य

वर्गंजानासि

चेद्वर्गविधानमार्गम्

”न्यामः

१४

२९७

१०००५

एषांयथोक्तकरणेन

जाता

वर्गाः

८१

१९६

।८८२०९

१००१०००२५

अथवा

नवानांखण्डे

अनयोराहतिः

२०

द्बिनिघ्नी

४०

।तत्खण्डवर्गैक्येन

४१

युता

जाता

सैवकृति

८१

अथवा

चतुर्द्दशानां

खण्डे

।अनयोराहतिः

४८

द्बिनिघ्नी

९६

तत्खण्ड-वर्गौ

३६

६४

अनयोरैक्येन

१००

युताजाता

सैव

कृतिः

१९६

अथवा

खण्डे

१०

।तथापि

सैव

कृतिः

१९६

अथवा

राशिः

२९७

अयं

त्रिभिरूनः

पृथग्युतश्च

२९४

३००

।अनयोर्घातः

८८२००

त्रिवर्ग

युतो

जातोवर्गः

एव

८८२०९

एवं

सर्व्वत्रापि

इतिलीलावत्यां

वर्गः

(

स्त्रीलिङ्गम्

अप्सरोविशेषः

।यथा,

महाभारते

२१७

१५

।“अप्सरास्मि

महाबाहो

देवारण्यविहारिणी

।इष्टा

धनपतेर्नित्यं

वर्गा

नाम

महावल

”मुनिशापात्ग्राहरूपिणीयं

अर्ज्जुनात्

शाप-मुक्तासीत्

एतद्वृत्तान्तन्तु

तत्रैव

द्रष्टव्यम्

)