वराह

varAha

Shabda Sagara

वराह

m.

(-हः)

1.

A

hog.

2.

A

name

of

VISHṆU

in

the

third

Avatār

or

descent,

in

which

be

assumed

the

shape

of

a

boar.

3.

A

bull.

4.

A

ram.

5.

A

cloud.

6.

A

crocodile.

7.

An

array

of

troops

in

the

form

of

a

hog.

8.

A

mountain.

9.

A

fragrant

grass,

(Cyperus.)

10.

A

particular

measure.

11.

One

of

the

eighteen

smaller

Dwīpas

or

divisions

of

the

universe.

E.

वर

best,

हन्

to

injure,

with

आङ्

prefix,

and

aff.

Capeller Eng

वराह॑

m.

boar,

hog;

a

cert.

array

of

troops,

E.

of

Viṣṇu.

Yates

वरा_ह

(हः)

1.

m.

A

hog;

Vishnu's

3rd

incarnation;

a

mountain;

a

grass;

a

measure;

one

of

the

divisions

of

the

universe.

Wilson

वराह

m.

(-हः)

1

A

hog.

2

A

name

of

VIṢṆU

in

the

third

Avatāra

or

descent,

in

which

he

assumed

the

shape

of

a

boar.

3

A

mountain.

4

A

fragrant

grass,

(Cyperus.)

5

A

sort

of

measure.

6

One

of

the

eighteen

smaller

Dvīpas

or

divisions

of

the

universe.

E.

वर

best,

हन

to

injure,

with

आङ्

prefix,

and

aff.

Apte

A

kind

of

grass;

L.

D.

B.

-Comp.

-अवतारः

the

boar

or

third

incarnation

of

Viṣṇu.

-कन्दः

a

kind

of

esculent

root.

-कर्णः

a

kind

o

arrow;

वराह-

कर्णैर्नालोकैविकर्णैश्चाभ्यवीवृषत्

Mb.7.166.24.

-कर्णिका

a

kind

of

missile.

-कल्पः

the

period

of

the

boar

incarnation,

the

period

during

which

Viṣṇu

assumed

the

form

of

a

boar.

-क्रान्ता

the

sensitive

plant.

-द्वादशी

a

festival

held

on

the

12th

day

in

the

bright

half

of

Māgha

in

honour

of

Viṣṇu.

-नामन्

n.

an

esculent

root.

-पुराणम्

N.

of

one

of

the

18

major

purāṇas.

-मिहिरः

N.

of

a

celebrated

astronomer,

author

of

बृहत्संहिता

(supposed

to

be

one

of

the

'nine

gems'

at

the

court

of

king

Vikrama).

-शृङ्गः

N.

of

Śiva.

A

coin;

L.

D.

B.

A

mountain;

L.

D.

B.

N.

of

one

of

the

18

Purāṇas.

N.

of

Varāhamihira

A

particular

measure.

N.

of

Viṣṇu

in

the

third

or

boar

incarnation;

cf.

वसति

दशनशिखरे

धरणी

तव

लग्ना

शशिनि

कलङ्ककलेव

निमग्ना

केशव

धृतशूकररूप

जय

जगदीश

हरे

Gīt.1.

An

array

of

troops

in

the

form

of

a

boar.

A

crocodile.

A

cloud.

A

bull.

A

ram.

A

boar,

hog;

विस्रब्धं

क्रियतां

वराहततिभिर्मुस्ताक्षतिः

पल्वले

Ś.2.6.

वराहः

[varāhḥ],

[वराय

अभीष्टाय

मुस्तादिलाभाय

आहन्ति

भूमिम्

आ-हन्-ड

Tv.]

Monier Williams Cologne

of

one

of

the

18

Dvīpas,

L.

of

a

mountain,

MBh.;

R.

of

the

son

of

a

guardian

of

a

temple,

Rājat.

abridged

fr.

वराह-मिहिर,

ib.;

Uṇ.

Sch.

of

various

authors

(also

with

पण्डित

and

शर्मन्),

Cat.

of

a

Muni,

ib.

N.

of

a

Daitya,

MBh.

=

वराह-पुराण

and

°hopanizad

(q.v.)

yam,

manioc-root,

L.

Cyperus

Rotundus,

L.

a

partic.

measure,

L.

an

array

of

troops

in

the

form

of

a

boar,

Mn.

vii,

187

N.

of

Viṣṇu

in

his

third

or

boar-incarnation

(cf.

varAhAvatAra),

TĀr.;

MBh.

&c.

Delphinus

Gangeticus,

L.

a

ram,

L.

a

bull,

Col.

a

cloud,

Naigh.

i,

10

वराह

m.

(derivation

doubtful)

a

boar,

hog,

pig,

wild

boar,

RV.

&c.

&c.

(ifc.

it

denotes,

‘superiority,

pre-eminence’;

See

g.

vyAGrAdi)

Spoken Sanskrit

वराह

varAha

m.

array

of

troops

in

the

form

of

a

boar

वराहकल्प

varAhakalpa

m.

period

during

which

viSNu

assumed

his

boar-form

Spoken Sanskrit

वराह varAha m.

abridged

from

varAhamihira

वाराह

vArAha adj.

taught

or

composed

by

varAha

i.e.

varAhamihira

Macdonell

वराह

varāhá,

m.

V.,

C.:

boar,

hog;

C.

boar-incarnation

of

Viṣṇu

(who

raised

the

earth

from

the

bottom

of

the

sea

with

his

tusks);

boar-shaped

military

array;

N.

of

a

Daitya;

N.;

-datta,

m.

N.;

-deva,

m.

N.;

-mihira,

m.

N.

of

an

astronomer

(sixth

century

A.

D.);

-mūla,

m.

N.

of

a

locality

with

a

statue

of

Viṣṇu's

boar-incarnation;

-svā-

-min,

m.

N.

of

a

mythical

king.

Benfey

वराह,

m.

1.

A

hog,

Pañc.

120,

14.

2.

Viṣṇu,

who

assumed

in

his

third

अवतार,

or

descent,

the

shape

of

a

boar,

Utt.

Rāmac.

132,

6.

3.

A

form

of

marching

an

army,

Man.

7,

187.

4.

A

mountain.

5.

A

sort

of

measure.

6.

One

of

the

smaller

द्वीपस्,

or

divisions

of

the

world.

-Comp.

महा-

and

यज्ञ-,

m.

Viṣṇu,

Johns.

Sel.

94,

55

(यज्ञ-).

-Cf.

Lat.

verres.

Hindi

सूअर

Mahabharata

Varāha^4

(“the

boar”)

=

Vīshṇu

(Kṛshṇa)

(in

his

avatāra

as

a

boar):

I,

1216

(-ºrūpiṇā);

III,

10927

(Vāº

both

C.

and

B.,

ekaśṛṅgiṇā),

10944

(ekaśṛṅgaḥ,

the

story

of

the

avatāra

related

in

full),

15830

(ºvapushaṃ,

the

story

of

the

avatāra

related

in

full),

17205

(Vāº,

C.

=

Kṛshṇa);

VI,

3027

(=

Kṛshṇa);

XII,

1506

(do.),

1635

(yajñāṅgaḥ),

7617,

7621,

13114

(ekaśṛṅgāya,

=

Kṛshṇa),

13450

(mahāº);

XIII,

6013

(cf.

6008),

6858

(mahāº).--Do.

(do.)

=

Śiva

(1000

names^2).

Varāha^3,

an

Asura(?).

§

673

(Bali-Vāsavasaṃv.):

XII,

227,

8264

(among

the

ancient

rulers

of

the

earth;

Varāho

śvaḥ,

C.,

B.

has

Varāhāśvaḥ).

Varāha^2,

a

mountain.

§

277

(Jarāsandhavadhap.):

II,

21,

799

(near

Girivraja).

Varāha^1,

a

muni.

§

264

(Sabhākriyāp.):

II,

4,

112

(waited

upon

Yudhishṭhira).

Purana

div.pe_tera{

font-family:Verdana,

"Lucida

Sans

Unicode",

sans-serif;

margin:

0

auto

0

auto;

line-height:1.5em;

color:black;

}

div.pe_patra{

margin:0

auto

0

auto;

padding:

1em;

max-width:55.8em;

font-size:

1em;

}

div.pe_vibhaaga_1{

margin-top:0.5em;

}

p.pe_vibhaaga_2{

margin-left:1em;

}

div.pe_shiram{

font-stle:bold;

min-width:7em;

padding:0.3em;

font-size:1.5em;

border:1px

solid

black;

min-width:7em;

}

span.pe_pradhaanapada{

font-style:italic;

font-weight:bold

text-decoration:underline;

color:black;

}

span.pe_vibhaaganaama_1{

font-style:italic;

font-weight:bold;

color:#133b5a;

}

span.pe_vibhaagasaMkhya_1{

font-style:italic;

font-weight:bold;

color:#133b5a;

}

a.pe_a_pglink{

text-decoration:none;

color:blue;

}

a.pe_a_pada:link,a.pe_a_pada:visited,a.pe_a_pada{

text-decoration:none;

color:#1A163A;

}

a.pe_a_pada_v:link,a.pe_a_pada_v:visited{

text-decoration:none;

color:inherit;

}

a.pe_a_pada:hover{

text-decoration:

underline;

color:#1A163A;

}

a.pe_a_pada_v:hover{

text-decoration:

underline;

}

div.pe_shir_shira{

max-width:15em;

text-align:left;

float:left;

margin:0;

}

div.pe_shiraputa{

max-width:15em;

text-align:right;

float:right;

}

div.pe_vivarana{

text-align:justify;

}

blockquote.pe_padyam{

font-style:italic;

font-weight:bold;

font-size:1.7em;

}

table.pe_cnpaTTika{

margin-left:2em;

}

वराह

४«word1»↶P827L↷VARĀHA

IV

.

A

mountain

near

girivraja,

the

capital

city

of

magadha.

(mahābhārata,

Sabhā

Parva,

Chapter

21,

Stanza

2).

div.pe_tera{

font-family:Verdana,

"Lucida

Sans

Unicode",

sans-serif;

margin:

0

auto

0

auto;

line-height:1.5em;

color:black;

}

div.pe_patra{

margin:0

auto

0

auto;

padding:

1em;

max-width:55.8em;

font-size:

1em;

}

div.pe_vibhaaga_1{

margin-top:0.5em;

}

p.pe_vibhaaga_2{

margin-left:1em;

}

div.pe_shiram{

font-stle:bold;

min-width:7em;

padding:0.3em;

font-size:1.5em;

border:1px

solid

black;

min-width:7em;

}

span.pe_pradhaanapada{

font-style:italic;

font-weight:bold

text-decoration:underline;

color:black;

}

span.pe_vibhaaganaama_1{

font-style:italic;

font-weight:bold;

color:#133b5a;

}

span.pe_vibhaagasaMkhya_1{

font-style:italic;

font-weight:bold;

color:#133b5a;

}

a.pe_a_pglink{

text-decoration:none;

color:blue;

}

a.pe_a_pada:link,a.pe_a_pada:visited,a.pe_a_pada{

text-decoration:none;

color:#1A163A;

}

a.pe_a_pada_v:link,a.pe_a_pada_v:visited{

text-decoration:none;

color:inherit;

}

a.pe_a_pada:hover{

text-decoration:

underline;

color:#1A163A;

}

a.pe_a_pada_v:hover{

text-decoration:

underline;

}

div.pe_shir_shira{

max-width:15em;

text-align:left;

float:left;

margin:0;

}

div.pe_shiraputa{

max-width:15em;

text-align:right;

float:right;

}

div.pe_vivarana{

text-align:justify;

}

blockquote.pe_padyam{

font-style:italic;

font-weight:bold;

font-size:1.7em;

}

table.pe_cnpaTTika{

margin-left:2em;

}

वराह

३«word8»↶P826R↷VARĀHA

III

.

(Boar).

One

of

the

ten

incarnations

of

Mahāviṣṇu.1)

Need

for

this

incarnation.

jaya

and

vijaya,

two

doorkeepers

of

Mahāviṣṇu

showed

disrespect

towards

the

famous

hermits

Sanaka

and

others

who

went

to

visit

Mahāviṣṇu.

The

angry

hermits

cursed

them

to

take

birth

as

asuras.

Accordingly

jaya

and

vijaya

took

birth

as

the

two

asuras

hiraṇyākṣa

and

hiraṇyakaśipu

and

were

born

from

prajāpati

kaśyapa

by

his

wife

diti.Even

their

birth

itself

was

inauspicious.

Once,

while

kaśyapa

was

carrying

on

evening

worship,

his

wife

was

filled

with

libid.

She

embraced

kaśyapa.

Because

she

got

pregnancy

in

an

inauspicious

moment,

two

asura

sons

were

born.

At

the

time

of

their

birth

darkness

spread

over

the

whole

of

the

world,

and

some

ill

omens

were

seen.

The

devas

(gods)

trembled.The

elder

son

was

called

hiraṇyākṣa

and

the

second

son

was

called

hiraṇyakaśipu.

As

hiraṇyākṣa

grew

up

he

began

to

quarrel

with

the

devas.

When

the

fight

grew

fierce,

he

picked

up

the

earth

in

his

hands

as

a

ball

and

went

under

water.

There

was

left

only

water.

The

devas

went

to

Mahāviṣṇu

and

prayed

to

him

in

order

to

get

the

earth

back.At

this

time

manu

Svāyambhuva,

the

son

of

brahmā,

was

living

with

his

father

looking

after

his

welfare.

The

father,

who

was

pleased

with

the

services

of

his

son

said.

“My

dear

son,

you

should

worship

devī,

who

will

be

pleased

with

your

devotion

and

will

bless

you.

If

she

is

pleased

with

you,

you

will

become

a

famous

prajāpati.”

Hearing

the

words

of

brahmā,

Svāyambhuva

worshipped

devī

with

ardent

devotion,

deep

meditation

and

severe

vows

and

penance,

at

which

Jagadambā

was

pleased.

She

appeared

before

him

and

asked

him

what

boon

he

wanted.

manu

requested

that

he

should

be

permitted

to

carry

on

creation

without

any

obstruction.

devī

gave

him

permission.

manu

returned

to

his

father

brahmā

and

said.

“Father,

point

out

to

me

a

solitary

place.

I

will

sit

there

and

create

subjects

by

the

blessings

of

devī.”

Only

when

he

heard

the

request

of

his

son,

did

brahmā

begin

to

think

about

the

exigency

of

providing

his

son

with

such

a

place.

For,

the

earth

was

completely

under

water.

For

a

long

time

even

brahmā

was

being

subjected

to

much

inconvenience

to

carry

on

creation.

Only

Bhagavān

Ādi

nārāyaṇa

(viṣṇu)

could

do

anything

in

this

matter.

So

brahmā

with

the

Manus,

hermits

and

others

began

to

meditate

on

Mahāviṣṇu.2)

Incarnation.

Instantly

the

young

one

of

a

Boar

jumped

out

of

the

nose

of

brahmā

through

his

breath.

That

divine

figure

of

Boar

stood

in

the

air

and

began

to

grow.

Within

a

few

moments,

it

became

a

colossal

Being.

It

grew

up

as

big

as

an

elephant.

Soon

it

became

as

large

as

a

mountain.

Seeing

this,

brahmā

and

the

others

stood

in

amazement.

The

Boar

made

a

grunt

in

a

loud

roaring

sound.

The

people

of

janaloka,

satyaloka

etc.

understood

that

it

was

the

sound

of

Mahāviṣṇu.

They

raised

glory

and

praise

to

Bhagavān,

who

heard

all

these

praises,

but

without

condescending

to

tell

anything,

looked

at

all

of

them

with

grace

and

love,

and

with

a

mighty

force

jumped

into

the

sea.

It

was

immensely

troubled

by

the

manes

of

God

Almighty.

varuṇa

prayed

to

him

to

save

him

from

them.

Bhagvān

folded

his

mane

and

went

down

to

the

deep

water

and

made

a

search

for

the

earth.

The

Boar

walked

smelling

and

snorting

and

found

out

the

earth.

He

slowly

lifted

it

on

his

tusks

and

started

from

there.

On

the

way,

the

fierce

and

wicked

hiraṇyākṣa

hindered

him.

Bhagavān

viṣṇu

used

his

club

nandaka

and

killed

hiraṇyākṣa.

It

was

besmeared

with

his

blood;

Mahāviṣṇu

came

up

to

the

surface

of

water

with

the

earth.

He

set

the

earth

firm

over

the

water.

Thus

brahmā

gave

manu

a

place

in

the

earth

which

floated

on

the

water

like

a

lotus-leaf,

and

empowered

him

to

perform

creation.3)

Incarnation

of

Boar

again.

The

goddess

Earth,

the

deity

of

earth

which

was

raised

to

the

surface

of

water,

fell

in

love

with

Mahāviṣṇu

and

embraced

him.

He

embraced

her

in

return.

These

mutual

embraces

continued

for

one

complete

Devavarṣa

(year

of

God)

and

consequently

the

goddess

Earth

became

tired

and

weak

and

unconscious.

So

the

earth

slid

down

a

little

under

water.

Bhagavān

took

the

form

of

a

Boar

again

and

lifted

the

earth

to

its

original

place

and

returned

to

vaikuṇṭha.

(bhāgavata,

skandha

3;

devī

bhāgavata

Skandhas

8

and

9;

agni

purāṇa,

Chapter

5;

padma

purāṇa,

Bhūmikhaṇḍa,

Chapter

91).

div.pe_tera{

font-family:Verdana,

"Lucida

Sans

Unicode",

sans-serif;

margin:

0

auto

0

auto;

line-height:1.5em;

color:black;

}

div.pe_patra{

margin:0

auto

0

auto;

padding:

1em;

max-width:55.8em;

font-size:

1em;

}

div.pe_vibhaaga_1{

margin-top:0.5em;

}

p.pe_vibhaaga_2{

margin-left:1em;

}

div.pe_shiram{

font-stle:bold;

min-width:7em;

padding:0.3em;

font-size:1.5em;

border:1px

solid

black;

min-width:7em;

}

span.pe_pradhaanapada{

font-style:italic;

font-weight:bold

text-decoration:underline;

color:black;

}

span.pe_vibhaaganaama_1{

font-style:italic;

font-weight:bold;

color:#133b5a;

}

span.pe_vibhaagasaMkhya_1{

font-style:italic;

font-weight:bold;

color:#133b5a;

}

a.pe_a_pglink{

text-decoration:none;

color:blue;

}

a.pe_a_pada:link,a.pe_a_pada:visited,a.pe_a_pada{

text-decoration:none;

color:#1A163A;

}

a.pe_a_pada_v:link,a.pe_a_pada_v:visited{

text-decoration:none;

color:inherit;

}

a.pe_a_pada:hover{

text-decoration:

underline;

color:#1A163A;

}

a.pe_a_pada_v:hover{

text-decoration:

underline;

}

div.pe_shir_shira{

max-width:15em;

text-align:left;

float:left;

margin:0;

}

div.pe_shiraputa{

max-width:15em;

text-align:right;

float:right;

}

div.pe_vivarana{

text-align:justify;

}

blockquote.pe_padyam{

font-style:italic;

font-weight:bold;

font-size:1.7em;

}

table.pe_cnpaTTika{

margin-left:2em;

}

वराह«word6»↶P826R↷VARĀHA

.

An

ancient

hermit.

It

is

mentioned

in

mahābhārata,

Sabhā

Parva,

Chapter

4,

Stanza

17,

that

this

hermit

stayed

in

the

palace

of

yudhiṣṭhira.

Vedic Reference

a.vei_120a{text-decoration:none;}:target{background:

#ccc;border:solid

1px

#aaa;}«pada2»

::::

↶2:245↷Varāha,

‘boar,’

is

found

in

the

Rigveda1

and

later.2

The

god

rudra

is

described

as

the

‘boar

of

heaven.’3

The

use

of

dogs

to

hunt

the

boar

is

once

alluded

to.4

The

variant

form

of

the

word,

Varāhu,

is

not

used

except

metaphorically

of

divinities.5Foot

notes↑

i.

61,

7;

viii.

77,

10;

ix.

97,

7;

x.

28,

4

(cf.

kroṣṭṛ),

etc.

Av.

viii.

7,

23;

xii.

1,

48;

kāṭhaka

Saṃhitā,

viii.

2;

xxv.

2,

etc.;

Maitrāyaṇi

Saṃhitā,

iii.

14.

19,

etc.

Rv.

i.

114,

5.

Cf.

taittirīya

Saṃhitā,

vi.

2,

4,

2;

vii.

1,

5,

1.

etc.

Rv.

x.

86,

4,

an

obscure

passage.

Rv.

i.

88,

5;

121,

11;

taittirīya

Āraṇyaka,

i.

9,

4.Cf.

Zimmer,

Altindisches

Leben,

81,

82;

Hopkins,

Journal

of

the

American

Oriental

Society,

17,

67,

who

points

out

that,

even

in

the

Rigveda,

its

use

is

predominantly

metraphorical,

x.

28,

4,

and

x.

86,

4,

being

the

only

clear

instances

of

the

real

sense,

and

of

these

x.

86,

4,

is

doubtful.

See

also

Geldner,

Vedische

Studien,

3,

66

et

seq.

a.vei_120a{text-decoration:none;}:target{background:

#ccc;border:solid

1px

#aaa;}«pada5»

::::

↶1:370↷Dur-varāha

probably

denotes

a

‘wild

boar.’

It

is

mentioned

in

the

Śatapatha

brāhmaṇa1

and

the

Jaiminīya

upaniṣad

brāhmaṇa.2Foot

notes↑

xii.

4,

1,

4.

i.

51,

4

(Journal

of

the

American

Oriental

Society,

23,

332).

Amarakosha

वराह

पुं।

वराहः

समानार्थक:वराह,सूकर,घृष्टि,कोल,पोत्रिन्,किरि,किटि,दंष्ट्रिन्,घोणिन्,स्तब्धरोमन्,क्रोड,भूदार

2।5।2।1।1

वराहः

सूकरो

घृष्टिः

कोलः

पोत्री

किरिः

किटिः।

दंष्ट्री

घोणी

स्तब्धरोमा

क्रोडो

भूदार

इत्यपि॥

:

ग्राम्यसूकरः

पदार्थ-विभागः

:

,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्येतरः,

जन्तुः,

स्तनपायी

Kalpadruma

वराहः

,

पुं,

(वरान्

आहन्ति

इति

दुर्गः

कृत्०

४९

हन्

+

डः

।)

पशु-

विशेषः

वरा

इति

भाषा

तत्पर्य्यायः

शूकरः

घृष्टिः

कोलः

पोत्री

किरिः

किटिः

द्रंष्ट्री

घोणी

स्तब्घरोघ्ना

१०

क्रोडः

११

भूदारः

१२

इत्यमरः

किरः

१३

मुस्तादः

१४

मुखलाङ्गूलः

१५

इति

जटा-

धरः

स्थूलनासिकः

१६

दन्तायुधः

१७

वक्र-

वक्त्रः

१८

दीर्घतरः

१९

आखनिकः

२०

भूक्षित्

२१

बहुसूः

२२

इति

शब्दरत्ना-

वली

अस्य

मांसस्य

गुणाः

वृष्यत्वम्

वातघ्नत्वम्

बलवर्द्धनत्वञ्च

इति

राजवल्लभः

बद्धमूत्रत्वम्

विरूक्षणत्वञ्च

इति

तत्रैव

पाठान्तरम्

अन्यत्

शूकरशब्दे

द्रष्टव्यम्

*

तन्मांसं

विष्णवे

देयम्

यथा

“नाभक्ष्यं

नैवेद्यार्थे

भक्ष्येष्वजामहिषीक्षीरं

वर्ज्जयेत्

पञ्चनखमत्स्यवराहमांसानि

चेति

।”

इत्याह्रिक-

तत्त्वधृतविष्णुसूत्रम्

*

वराहमांसं

भुक्त्वा

विष्णुपूजादिनिषेधो

यथा,

वराह

उवाच

“भुक्त्वा

वाराहमांसन्तु

यो

वै

मामुपसर्पति

पतनं

तस्य

वक्ष्यामि

यथा

भवति

सुन्दरि

!

वराहो

दश

वर्षाणि

भूत्वा

तु

चरते

वने

व्याधो

भूत्वा

महाभागे

समाः

सप्त

सप्ततिः

कृमिर्भूत्वा

समाः

सप्त

तिष्ठते

तस्य

पुष्कले

अथोच्चैर्म्मूषिको

भूत्वा

वर्षाणाञ्च

चतुर्द्दश

एकोनविंशवर्षाणि

यातुधानश्च

जायते

शल्लकश्चाष्टवर्षाणि

जायते

भवने

बहु

व्याघ्रस्त्रिं

शतिवर्षाणि

जायते

पिशिताशनः

एष

संसारिताङ्गत्वा

वाराहामिषभक्षकः

जायते

विपुले

सिद्धे

कुले

भागवतस्तथा

हृषीकेशवचः

श्रुत्वा

सर्व्वसम्पूर्णलक्षणम्

शिरसा

चाञ्जलिं

कृत्वा

वाक्यञ्चेदमुवाच

एतन्मे

परमं

गुह्यं

तव

भक्तसुखावहम्

वाराहमांसभक्षास्तु

येन

मुच्यन्ति

किल्वि-

षात्

वाराह

उवाच

तरन्ति

मानवा

येन

तिर्य्यक्संसारसागरात्

गोमयेन

दिनं

पञ्च

कणाहारेण

सप्त

वै

पानीयन्तु

ततो

भुक्त्वा

तिष्ठेत्

सप्तदिनं

ततः

अक्षारलषणं

सप्त

शक्तुभिश्च

तथा

त्रयः

तिलभक्षो

दिनान्

सप्त

सप्त

पाषाणभक्षकः

पयो

भुक्त्वा

दिनं

सप्त

कारयेच्छुद्धिमात्मनः

शान्तदान्तपराः

कृत्वा

अहङ्कारविवर्ज्जिताः

दिनान्येकोनपञ्चाशच्चरेत

कृतनिश्चयः

प्रमुक्तः

सर्व्वपापेभ्यः

ससंज्ञो

विगतज्वरः

कृत्वा

तु

मम

कर्म्माणि

मम

लोकाय

गच्छति

॥”

इति

वाराहमांसभक्षणापराधप्रायश्चित्तम्

इति

वाराहपुराणम्

*

वन्यवराहमांसं

श्राद्धादौ

विहितम्

यथा

अश्नन्तीत्यनुवृत्तौ

हारीतः

महारण्ववासि-

नश्च

वराहांस्तथेति

एवञ्च

विवदन्ते

अग्रा-

म्यशूकरांश्चेति

वशिष्ठोक्तं

श्वेताश्वेतया

व्यव-

स्थितम्

कल्पतरुस्तु

श्राद्धे

नियुक्तानि

युक्त-

तयेति

विष्णूपासकस्य

सर्व्वथा

निषेधः

यथा

वाराहे

भगवद्वाक्यम्

“भुक्त्वा

वाराहमांसन्तु

यस्तु

मामुपसर्पति

वराहो

दशवर्षाणि

भूत्वा

वै

चरते

वने

॥”

इत्येकादशीतत्त्वम्

*

याज्ञवल्क्यः

“हविष्यान्नेन

वै

मासं

पायसेन

वत्सरम्

मास्त्यहारिणकौरभ्रशाकुनिच्छानपार्षतैः

ऐणरौरववाराहशशैर्मांसैर्यथाक्रमम्

मासवृद्ध्याभितृप्यन्ति

दत्तेनेह

पितामहाः

॥”

इति

श्राद्धतत्त्वम्

*

विष्णोरवतारविशेषः

यथा,

सायम्भुव

उवाच

“कुत्र

प्रजाः

स्थास्यन्ति

पृथिवी

तावत्

प्रलया-

र्णवे

मग्ना

तस्या

उद्धरणे

यत्नं

कुरु

इति

श्रुत्वा

ब्रह्मा

भगवन्तं

ध्यातवान्

ध्यायतस्तस्य

नासा

विवरात्

अङ्गुष्ठप्रमाणो

वराहपोतो

निरगात्

आकाशस्थः

सन्

क्षणमात्रेण

पर्व्वतोपमो

बभूव

तं

विष्णुं

मत्वा

ब्रह्मा

तुष्टाव

तेन

स्तुतः

प्रलयार्णवजलमध्ये

प्रविश्य

दन्ताग्रेण

पृथ्वीमुद्धृत्य

निजधारणशक्त्या

संस्थाप्य

अन्त-

र्हितो

बभूव

ततः

पृथिव्यां

राजा

सायम्भुव-

मनुरासीत्

।”

इति

श्रीभागवतमतम्

*

तद-

वतारकर्त्तृकहिरण्याक्षवधो

यथा,

“वराहपर्व्वतो

नाम

यः

पुरा

हरिनिर्म्मितः

एव

भूतो

भगवानाजगामासुरान्तिकम्

ततश्चन्द्रप्रतीकाशमगृह्णाच्छङ्खमुत्तमम्

सहस्रारं

ततश्चक्रं

सूर्य्यवह्रिसमप्रभम्

यो

वैकुण्ठः

सुरेन्द्राणामनन्तो

भोगिनामपि

विष्णुर्यो

योगविदुषां

यो

यज्ञो

यज्ञकर्म्मणाम्

विश्वे

यस्य

प्रसादेन

सवनस्था

दिवौकसः

आज्यं

महर्षिभिर्द्दत्तमश्नुवन्ति

सुधाहुतम्

ततो

दैत्यद्रवकरं

पुराणं

शङ्खमुत्तमम्

वक्त्रेण

दध्मौ

वेगेन

विक्षिपन्

दैत्यजीवितम्

ततः

संरक्तनयनो

हिरण्याक्षो

महासुरः

कोऽयन्त्विति

वदन्

रोषान्नारायणमुदैक्षत

वाराहरूपिणं

देवं

स्थितं

पुरुषविग्रहम्

शङ्खचक्रोद्यतकरं

देवानामार्त्तिनाशनम्

रराज

शङ्खचक्राभ्यां

ताभ्यामसुरसूदनः

सूर्य्याचन्द्रमसोर्मध्ये

पौर्णमास्यामिवाम्बुदः

ततो

हिरण्याक्षमुखाश्च

सर्व्वे

समाद्रवन्

दैत्यगणाः

सुरेशम्

निहन्तुकामाः

सहसा

वराहं

गृहीतशस्त्रा

बलपूर्णदर्पाः

तैर्व्वध्यमानोऽतिशयेन

शस्त्रै-

र्दैत्यासुरैर्दानवपुङ्गवैश्च

नासौ

चचालासुरवृन्द

हा

वै

मेघैः

सुवृष्टा

इव

मन्दराद्रिः

दैत्यस्ततोऽसौ

नृवराहमाहवे

निपातयामास

रुषा

ज्वलन्तीम्

शक्तिं

यथा

विद्युतमाशु

कुञ्जे

प्रवर्षमाणोऽपि

गिरिं

सुमेघः

हन्यमानो

गदयाप्रमेयः

प्रोवाच

दैत्यं

नृवराहमूर्त्तिः

प्रजापतेः

सेतुमिमं

निहत्य

व्रजेच्च

क्व

स्वस्ति

यथा

सुरेन्द्रः

बलं

समासाद्य

परैरजेयं

विनाशयिष्याम्यहमेवमाजौ

दैत्यांस्त्वया

साकमतो

हि

देवान्

हृतस्वकीयान्

सुनयोपपन्नान्

संस्थापयिष्यामि

संशयोऽत्र

दैत्येन्द्रदर्पः

क्व

नु

मत्ममीपे

एवं

ब्रुवति

वाक्यन्तु

विष्णोर्वक्षस्यपातयत्

बाहुशतमुद्यम्य

सर्व्वप्रहरणं

रणे

दानवाश्चापि

समरे

मयतारपुरोगमाः

उद्यतायुधनिस्त्रिंशाः

सर्व्वे

तं

समुपाद्रवन्

ताड्यमानोऽतिवलैर्दैत्यैः

सन्नायुधोद्यतैः

चचाल

वराहस्तु

मैनाक

इव

पर्व्वतः

क्रोधसंरक्तनयनः

शङ्खचक्रधरो

हरिः

व्यवर्द्धत

वेगेन

व्याप्नुवन्

सर्व्वतो

दिशम्

तं

जयायासुरेन्द्राणां

वर्द्धमानं

नभस्तले

ऋषयः

सह

गन्धर्व्वैस्तुष्टुवुर्मधुसूदनम्

दीप्ताग्निसदृणं

घोरं

दर्शनीयसुदर्शनम्

सुवर्णरेणुपर्य्यन्तं

वज्रनाभं

भयावहम्

मेदोऽस्थिमज्जारुधिरैः

सिक्तं

दानवसम्भवैः

अद्वितीयं

प्रहारैस्तु

क्षुरपर्य्यन्तमण्डलम्

स्रग्दाममालाविततं

कामगं

कामरूपिणम्

चक्रमुद्यम्य

समरे

वाराहः

स्वेन

तेजसा

चिच्छेद

बाहूंश्चक्रेण

हिरण्याक्षस्य

कं

तथा

छिन्नबाहुर्विशिरा

प्राकम्पत

दानवः

कवन्धवत्स्थितः

संख्ये

विशाख

इव

पादपः

ततः

स्थितस्यैव

शिरस्तस्य

भूमावपातयत्

हिरण्मयं

रुक्मचित्रं

मेरोः

शृङ्गमिवोत्तमम्

हिरण्याक्षे

हते

दैत्या

ये

शेषाश्चैव

दानवाः

सर्व्वे

तस्य

भयात्

त्रस्ता

जग्मुरार्त्ता

दिशो

दश

॥”

इति

वह्रिपुराणम्

अथ

वराहावतारकारणम्

शरभरूपिमहा-

देवकर्त्तृकतच्छरीरनाशश्च

“त्रैलोक्यमखिलं

दग्धं

यदा

कालाग्निना

तदा

अनन्तः

पृथिवीं

त्यक्त्वा

विष्णोरन्तिकमागतः

तेन

त्यक्ता

तु

पृथिवी

क्षणमात्रादधोगता

ततो

वराहरूपेण

निमग्नां

पृथिवीं

जले

मग्नां

समुद्दधाराशु

न्यधात्

तत्सलिलोपरि

वराहोऽपि

स्वयं

गत्वा

लोकालोकाह्वयं

गिरिम्

वाराह्या

सह

रेमे

पृथिव्या

चारुरूपया

तया

रममाणस्तु

सुचिरं

पर्व्वतोत्तमे

नावाप

तोयं

लोकेशः

पोत्री

परमकामुकः

पृथिव्याः

पोत्रिरूपाया

रमयन्त्यास्ततः

सुताः

त्रयो

जाता

द्बिजश्रेष्ठास्तेषां

नामानि

वै

शृणु

दुर्वृत्तः

कनको

घोरः

सर्व्व

एव

महाबलाः

तैः

पुत्त्रैः

परिवृतो

वाराहो

भार्य्यया

स्वया

रममाणस्तदा

कायत्यागं

नैवागणद्धिया

इतस्ततश्च

शिशुभिः

क्रीडद्भिः

पोत्रिभिस्तदा

जगन्ति

तत्र

भग्नानि

नदीः

कल्पतरूंस्तथा

त्तो

देवगणाः

सर्व्वे

सहिता

देवयोनिभिः

शक्रेण

सहिता

मन्त्रं

चक्रुः

सम्यक्

जगद्धितम्

ततो

निश्चित्य

ते

सर्व्वे

शक्राद्या

मुनिभिः

सह

शरण्यं

शरणं

जग्मुर्नारायणमजं

विभुम्

तं

समासाद्य

गोविन्दं

वासुदेवं

जगत्पतिम्

प्रणम्य

सर्व्वे

त्रिदशास्तुष्टुवुर्गरुडध्वजम्

देवा

ऊचुः

नमस्ते

देवदेवेश

!

जगत्कारणकारण

कालस्वरूपिन्

भगवन्

प्रधानपुरुषात्मक

इति

स्तुतो

देवदेवो

भूतभावनभावनः

सेन्द्रैर्देवगणैरूचे

तान्

सर्व्वान्

मेघनिस्वनः

श्रीभगवानुवाच

यदर्थमागता

यूयं

यद्वो

भयमुपस्थितम्

यत्र

यद्वा

मया

कार्य्यं

तद्देवास्तूर्णमुच्यताम्

देवा

ऊचुः

शीर्य्यते

वसुधा

नित्यं

क्रीडया

यज्ञपोत्रिणः

लोकाश्च

सर्व्वे

संक्षुब्धा

नाप्नुवन्त्युपशान्तिताम्

इति

तेषां

निगदतां

श्रुत्वा

वाक्यं

जनार्द्दनः

उवाच

शङ्करं

देवं

ब्रह्माणञ्च

विशेषतः

यत्कृते

देवताः

सर्व्वाः

प्रजाश्च

सकला

इमाः

प्राप्नुवन्ति

महद्दुःखं

शीर्य्यते

सकलं

जगत्

वाराहं

तदहं

कायं

त्यक्तुमिच्छामि

शङ्कर

निदेशशक्तं

तत्

त्यक्तुं

स्वेच्छया

नहि

शक्यते

त्वं

त्याजयस्व

तत्

कायं

यत्रात्मा

शङ्कराधुना

त्वमाप्यायस्व

तेजोभिर्ब्रह्मन्

स्मरहरं

मुहुः

आप्यायन्तु

तदा

देवाः

शङ्करो

हन्तु

पोत्रिणम्

रजस्वलायाः

संसर्गात्

विप्राणां

मारणात्

तथा

कायः

पापकरो

भूतस्तं

त्यक्तुं

मुह्यतेऽधुना

प्रायश्चित्तैरुपेतैर्यः

प्रायश्चित्तमहं

ततः

चरिष्यामि

तदर्थं

मे

तनुर्यत्नेन

पात्यताम्

प्रजा

पाल्या

मम

सदा

या

हि

सीदति

नित्यशः

मत्कृते

प्रत्यहं

तस्मात्

त्यक्ष्ये

कायं

प्रजाकृते

श्रीमार्कण्डेय

उवाच

इत्युक्तौ

वासुदेवेन

तदा

ब्रह्मशङ्करौ

त्वया

यथोक्तं

तत्

कार्य्यमिति

गोविन्दमूचतुः

वासुदेवोऽपि

तान्

सर्व्वान्

विसृज्य

त्रिदशां-

स्तदा

वाराहं

तेजसा

हर्त्तुं

स्वयं

ध्यानपरोऽभवत्

शनैः

शनैर्यदा

तेज

आहरत्येष

माधवः

तदा

देहन्तु

वाराहं

सत्त्वहीनं

व्यजायत

ब्रह्माद्यास्त्रिदशाः

सर्व्वे

महादेवमुमापतिम्

अनुजग्मुस्तथा

तेज

आधातुं

स्मरनाशने

ततः

सर्व्वैर्देवगणैः

स्वं

स्वं

तेजो

वृषध्वजे

आदधे

तेन

बलवान्

सोऽतीव

समजायत

ततः

शरभरूपी

तत्क्षणाद्गिरिशोऽभवत्

ऊर्द्धाधोभावतश्चाष्टपादयुक्तः

सुभैरवः

द्विलक्षयोजनोच्छ्रायः

सार्द्धलक्षैकविस्तृतः

ऊर्द्धं

वराहकायस्तु

लक्षयोजनविस्तृतः

लक्षार्द्धविस्तृतः

पार्श्वे

वर्द्धमानस्तदाभवत्

तमायान्तं

ततो

दृष्ट्वा

क्रोधाद्धावन्तमञ्जसा

मुवृत्तः

कनको

घोर

आसेदुः

क्रोधमूर्च्छिताः

उच्चिक्षिपुस्तं

युगपत्

पोत्रघातैर्महाबलाः

ततस्तुण्डप्रहारेण

शरभः

कण्ठमध्यतः

भित्त्वा

वपुर्वराहस्य

पातयाभास

तज्जले

तं

पातयित्वा

प्रथमं

सुवृत्तं

कनकं

तथा

घोरञ्च

कण्ठदेशेषु

भित्त्वा

भित्त्वा

जघान

त्यक्तप्राणास्तु

ते

सर्व्वे

पेतुस्तोये

महार्णवे

जलशब्दं

वितन्वानाः

कालानलसमर्च्चिषः

पतितेषु

वराहेषु

ब्रह्मा

विष्णुर्हरस्तथा

सृष्ट्यर्थं

चिन्तयामासुः

पुनरेव

समागताः

॥”

इति

कालिकापुराणीयाष्टाविंशत्यूनत्रिंशाध्या-

यात्

सङ्कलितः

*

विष्णुः

मानभेदः

पर्व्वतभेदः

मुस्ता

इति

मेदिनी

हे,

२२

(पर्व्वतार्थे

उदाहरणम्

यथा,

महाभारते

२१

“वैहारो

विपुलः

शैलो

वराहो

वृषभस्तथा

तथा

ऋषिगिरिस्तात

शुभाश्चैत्यकपञ्चमाः

॥”)

शिशुमारः

वाराहीकन्दः

इति

राज-

निर्घण्टः

अष्टादशद्बीपान्तर्गतक्षुद्रद्वीपविशेषः

यथा,

“गन्धर्ष्वो

वरुणः

सौम्यो

वराहः

कङ्क

एव

कुमुदश्च

कसेरुश्च

नागो

भद्रारकस्तथा

चन्द्रेन्द्रमलयाः

शङ्खयवाङ्गकगभस्तिमान्

ताम्राकुश्च

कुमारी

तत्र

द्वीपाः

दशाष्टभिः

॥”

इति

शब्दमाला

(कृष्णपिण्डीरः

तत्पर्य्यायो

यथा,

“वराहः

कृष्णपिण्डीरः

कृष्णपिण्डीतकस्तु

सः

॥”

इति

वैद्यकरत्नमालायाम्

॥)

Vachaspatyam

वराह

पुस्त्री०

वराय

अभीष्ठाय

मुस्तादिलाभाय

आहन्ति

खनति

भूमिम्

+

हन—ड

शूकरे

अमरः

स्त्रियां

ङीष्

यज्ञवराहाख्ये

भगवतोऽवतारभेदे

पु०

पर्वत-

भेदे

मुस्तके

मानभेदे

मेदि०

शिशुमारे

वाराही-

कन्दे

पु०

राजनि०

अष्टादशद्वीपमध्ये

द्वीपभेदे

“गन्धर्वो

वरुणः

सौम्यो

वराहः

कङ्क

एव

कुमु-

दस

कसेरुश्च

नागो

भद्रारकस्तथा

चन्द्रेन्द्र

मलयाः

शङ्ख

यवाङ्गक

गभस्तिपान्

ताम्राङ्गस

कुमारी

तत्र

द्वीपा

दशाष्टभिः”

शब्दमा०

Capeller Germany

वराह॑

m.

Eber,

Schwein.

Grassman Germany

वराह॑

varāhá,

m.,

Eber.

-ás

809,7.

-ám

61,7;

686,10;

854,

4;

925,6;

divás

114,5

(rudrám).

-ais

(varā́hais

betont,

so

auch

AV.)

893,7.

Burnouf French

वराह

वराह

m.

sanglier;

Viṣṇu,

incarné

sous

la

figure

d'un

sanglier.

Montagne;

un

des

8

petits

dvīpas.

Sorte

de

mesure.

Souchet

odorant,

bot.

वराहकान्ता

f.

(कम्)

esp.

d'igname.

वराहकालिन्

m.

tournesol

[helianthus].

वराहक्रान्ता

f.

esp.

de

plante.

वराहनामन्

m.

igname.

Stchoupak French

वराह-

m.

sanglier,

verrat,

porc;

Viṣṇu

dans

son

avatar

de

sanglier;

disposition

des

troupes

en

forme

de

sanglier;

n.

de

divers

personnages;

d'une

montagne;

iic.

cuir

de

sanglier,

de

porc.

°कर्ण-

m.

sorte

de

flèche;

n.

d'un

Yakṣa.

°कल्प-

m.

période

cosmique

dans

laquelle

Viṣṇu

s'était

incarné

dans

un

sanglier.

°दत्त-

m.

n.

d'un

marchand.

°मिहिर-

m.

n.

d'un

astronome,

auteur

de

la

Bṛhatsaṃhitā,

etc.

°यूथ-

m.

troupeau

de

sangliers.

°वध्री-

f.

courroie

en

cuir

de

sanglier

(?).

°वपुष-

m.

corps

de

sanglier.

°विहत-

a.

v.

creusé

par

un

sanglier.

°स्वामिन्-

m.

n.

d'un

roi

mythique.

वराहाश्व-

m.

n.

d'un

Daitya.

वराहोपानह्-

f.

du.

chaussures

en

cuir

de

sanglier

ou

de

porc.