Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वरदा (varadA)

 
Spoken Sanskrit English

वरदा

-

varadA

-

Feminine

-

sunflower

[

Helianthus

-

Bot.

]

श्रीहस्तिनी

-

zrIhastinI

-

Feminine

-

sunflower

सूर्यमुखी

-

sUryamukhI

-

Feminine

-

sunflower

[

Helianthus

Annuus

-

Bot.

]

सूर्यकान्ति

-

sUryakAnti

-

Masculine

-

sunflower

तपनच्छद

-

tapanacchada

-

Masculine

-

sunflower

भ्रामक

-

bhrAmaka

-

Masculine

-

sunflower

वराहकालिन्

-

varAhakAlin

-

Masculine

-

sunflower

[

Helianthus

Annuus

-

Bot.

]

विधात्रायुस्

-

vidhAtrAyus

-

Masculine

-

sunflower

वेषदान

-

veSadAna

-

Masculine

-

sunflower

सुपत्त्र

-

supattra

-

Masculine

-

sunflower

[

Helianthus

Annuus

-

Bot.

]

सूर्यकमल

-

sUryakamala

-

Neuter

-

sunflower

मूलपुष्पिका

-

mUlapuSpikA

-

Feminine

-

type

of

sunflower

[

Helianthus

Indica

-

Bot.

]

कुष्ठारि

-

kuSThAri

-

Masculine

-

sort

of

sunflower

[

Helianthus

-

Bot.

]

वराहकालिन्

-

varAhakAlin

-

Masculine

-

kind

of

sunflower

सूर्यावर्त

-

sUryAvarta

-

Masculine

-

kind

of

sunflower

सूर्यावर्त

-

sUryAvarta

-

Masculine

-

type

of

sunflower

[

Helianthus

Indicus

-

Bot.

]

Monier Williams Cologne English

वर—दा

(

),

feminine.

a

young

woman,

girl,

maiden,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

guardian

goddess

in

the

family

of

Vara-tantu,

Catalogue(s)

of

a

Yoginī,

hemādri's caturvarga-cintāmaṇi

(

confer, compare.

वर-प्रदा

)

of

various

plants,

Physalis

Flexuosa,

bhāvaprakāśa

nighaṇṭuprakāśa

Polanisia

Icosandra,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Helianthus,

nighaṇṭuprakāśa

Linum

Usitatissimum,

bhāvaprakāśa

the

root

of

yam,

ib.

equal, equivalent to, the same as, explained by.

त्रि-पर्णी,

nighaṇṭuprakāśa

nalopākhyāna

of

a

river,

mahābhārata

kāvya literature

Apte Hindi Hindi

वरदा

स्त्रीलिङ्गम्

वर-दा

-

नदी

का

नाम

वरदा

स्त्रीलिङ्गम्

वर-दा

-

"कुमारी,

कन्या"

L R Vaidya English

vara-dA

{%

f.

%}

a

maiden,

a

girl.

Wordnet Sanskrit

Synonyms

सूर्यावर्तः,

वरदा,

मूलपुष्पिका

(Noun)

उष्णकटिबन्ध्येषु

प्रदेशेषु

विद्यमाना

एकवर्षीया

वनस्पतिः

यस्याः

प्रयोगः

औषधेषु

क्रियते।

"सूर्यावर्तस्य

पत्रेभ्यः

तैलम्

उत्पाद्यते।"

Synonyms

अतसी,

उमा,

चणका,

क्षौमी,

रुद्रपत्नी,

सुवर्चला,

पिछिला,

देवी,

नदगन्धा,

मदोत्कटा,

क्षुमा,

हैमवती,

सुनीला,

नीलपुष्पिका,

वरदा,

एकमूला,

चण्डिका,

निःस्नेहा

(Noun)

धान्य-विशेषः,

कृष्ण-पुष्प-क्षुद्र-वृक्षस्य

तैलदाः

बीजाः

(

आयुर्वेदे

अस्य

उष्णत्व-तिक्तत्व-अम्लत्वादयः

गुणाः

प्रोक्ताः

वातहारित्वं

श्लेष्म-पित्तकारित्वं

)

"अतसी

मधुरा

तिक्ता

स्निग्धा

पाके

कटुर्गुरु

[

]"

Synonyms

सूर्यमुखी,

श्रीहस्तिनी,

अर्कपुष्पी,

वरदा,

वराहकाली,

सुपत्र

(Noun)

क्षुपविशेषः

यस्य

पीतवर्णीयानि

पुष्पाणि

दिने

सरलं

तिष्ठन्ति

रात्रौ

आनतानि

भवन्ति।

"कृषकः

सूर्यमुखेः

सिञ्चनं

करोति।"

Synonyms

अश्वगन्धा,

प्रसूका,

पलाशपर्णी,

वातघ्नी,

वृषा,

अवरोहकः,

वराहपत्री,

रक्तगन्धा,

हयगन्धा,

वराही,

वराहकर्णी,

वरदा

(Noun)

चत्वारि

पदानि

यावत्

उन्नतः

एकः

वृक्षः

यस्य

मूलानि

भेषजरूपेण

उपयुज्यन्ते।

"अश्वगन्धायाः

पुष्पाणि

लघुनि

कानिचन

दीर्घाणि

तथा

पीतहरितवर्णीयानि

सन्ति।"

Synonyms

वरदा

(Noun)

एका

योगिनी

"वरदायाः

उल्लेखः

चतुर्वर्गचिन्तामण्यां

वर्तते"

Synonyms

वरदा

(Noun)

एका

देवता

"वरदा

वरतन्त्वोः

कुलस्वामिनी

आसीत्"

Synonyms

वरदा

(Noun)

एका

नदी

"वरदायाः

उल्लेखः

महाभारते

वर्तते"

Synonyms

अर्ककान्ता,

आदित्यकान्ता,

आदित्यतेजस्,

आदित्यपर्णिका,

आदित्यपर्णिनी,

भास्करेष्टा,

रवीष्टा,

वरदा,

सप्तनामा,

सत्यनामन्,

सुतेजा,

सुरसम्भवा,

सूर्यावर्ता,

सुवर्चला,

सूर्यलता,

आदित्यपर्णिन्,

सौर,

सौरि,

मार्तण्डवल्लभा

(Noun)

एकः

क्षुपः

"अर्ककान्तायाः

उल्लेखः

कोशे

वर्तते"

Mahabharata English

Varadā,

a

river.

§

370

(

Tīrthayātrāp.

):

III,

85,

8177

(

ºsaṅgame,

a

tīrtha

).

Kalpadruma Sanskrit

वरदा,

स्त्रीलिङ्गम्

(

वरद

+

टाप्

)

कन्या

इतिमेदिनी

दे,

३७

आदित्यभक्ता

इति

राज-निर्घण्टः

(

पर्य्यायो

यथा,

--“सुवर्च्चला

सूर्य्यभक्ता

वरदा

वदरापि

।सूर्य्यावर्त्ता

रविप्रीता

परा

ब्रह्मसुवर्च्चला

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)अश्वगन्धा

इति

भावप्रकाशः

वरदात्री

।(

यथा,

भागवते

१६

२२

।“ध्नर्म्मस्य

ते

भगवतस्त्रियुगत्रिभिः

स्वैःपद्भिश्चराचरमिदं

द्बिजदेवतार्थम्

।नूनं

भृतं

तदभिघाति

रजस्तमश्चसत्त्वेन

नो

वरदया

तनुवानिरस्य

)