Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वयस्था (vayasthA)

 
L R Vaidya English

vayasTA

{%

f.

%}

1.

A

female

companion

2.

a

woman’s

confidante.

Wordnet Sanskrit

Synonyms

अत्यम्लपर्णी,

तीक्ष्णा,

कण्डुरा,

वल्लिशूरणः,

करवडवल्ली,

वयस्था,

अरण्यवासिनी,

जटा

(Noun)

लताविशेषः।

"सत्या

अत्यम्लपर्ण्याः

पत्राणि

छिनत्ति।"

Synonyms

आमलकी,

तिष्यफला,

अमृता,

वयस्था,

वयःस्था,

कायस्था,

श्रीफला,

धात्रिका,

शिवा,

शान्ता,

धात्री,

अमृतफला,

वृष्या,

वृत्तफला,

रोचनी,

कर्षफला,

तिष्या

(Noun)

फलवृक्षविशेषः

यस्य

फलानि

औषधरूपेण

उपयुज्यन्ते।

"झञ्जावाते

अस्य

आमलकेः

एका

शाखा

भग्ना।"

Kalpadruma Sanskrit

वय(

यः

)स्था,

स्त्रीलिङ्गम्

(

वयो

यौवनं

तिष्ठत्यनयेति

वयस्+

स्था

+

घञर्थे

कः

निपातनात्

वा

विसर्गस्यलोपः

)

आमलकी

हरीतकी

सोमवल्लरी

।इत्यमरः

१३७

गुडूची

सूक्ष्मैला

।काकोली

आली

इति

मेदिनी

थे,

३२

शाल्मलिः

इति

हेमचन्द्रः

क्षीरकाकोली

।इति

भावप्रकाशः

अत्यम्लपर्णी

(

यथा,

सुश्रुते

उत्तरतन्त्रे

३२

।“वचा

वयस्था

गोलोमी

हरितालं

मनःशिला

।कुष्ठं

सर्ज्जरसश्चैव

तैलार्थे

वर्ग

इष्यते

)मत्स्याक्षी

युवती

इति

राजनिर्घण्टः