Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वधूः (vadhUH)

 
Apte English

वधूः

[

vadhūḥ

],

Feminine.

[

उह्यते

पितृगेहात्

पतिगृहं

वह्-ऊधुक्

Compare.

Uṇâdisūtras.

1.83

]

A

bride

वरः

वध्वा

सह

राजमार्गं

प्राप

ध्वजच्छायनिवारितो-

ष्णम्

Raghuvamsa (Bombay).

7.4,

19

समानयंस्तुल्यगुणं

वधूवरं

चिरस्य

वाच्यं

गतः

प्रजापतिः

Sakuntalâ (Bombay).

5.15

Kumârasambhava (Bombay).

6.82.

A

wife,

spouse

इथ

नमति

वः

सर्वांस्त्रिलोचनवधूरिति

Kumârasambhava (Bombay).

6.89

Raghuvamsa (Bombay).

1.9.

A

daughter-in-law

एषा

रघुकुलमहत्तराणां

वधूः

Uttararàmacharita.

4

4.

16

तेषां

वधूस्त्वमसि

नन्दिनि

पार्थिवानाम्

1.9.

A

female,

maiden,

woman

in

general

हरिरिह

मुग्धवधूनिकरे

विलासिनि

विलसति

केलिपरे

Gîtagovinda.

1

स्वयशांसि

विक्रमवतामवतां

वधूष्वघानि

विमृशन्ति

धियः

Kirâtârjunîya.

6.45

Naishadhacharita.

22.47

Meghadūta (Bombay).

16,

49,

67.

The

wife

of

a

younger

relation,

a

younger

female

relation.

The

female

of

any

animal

मृगवधूः

a

doe

व्याघ्रवधूः,

गजवधूः

Et cætera.

Compound.

-कालः

The

time

during

which

a

woman

is

held

to

be

a

bride.

-गृहप्रवेशः,

-प्रवेशः

the

ceremony

of

a

bride's

entrance

into

her

husband's

house.

-जनः

a

wife

female,

woman.

-पक्षः

the

party

of

the

bride

(

at

a

wedding

).

-वरम्

a

newly

married

couple.

-वस्त्रम्

bridal

apparel,

nuptial

attire.-वासस्

Neuter.

a

bride's

undergarment.

Apte 1890 English

वधूः

f.

[

उह्यते

पितृगेहात्

पतिगृहं

वह्-ऊधुक्

cf.

Uṇ.

1.

83

]

1

A

bride

वरः

वध्वा

सह

राजमार्गं

प्राप

ध्वजच्छायनिवारितोष्णं

R.

7.

4,

19

समानयंस्तुल्यगुणं

वधूवरं

चिरस्य

वाच्यं

गतः

प्रजापतिः

Ś.

5.

15

Ku.

6.

82.

2

A

wife,

spouse

इयं

नमति

वः

सर्वांस्त्रिलोचनवधूरिति

Ku.

6.

89

R.

1.

90.

3

A

daughter-in-law

एषा

रघुकुलमहत्तराणां

वधूः

U.

4,

4.

16

तेषां

वधूस्त्वमसि

नंदिनि

पार्थिवानां

1.

9.

4

A

female,

maiden,

woman

in

general

हरिरिह

मुग्धवधूनिकरे

विलासिनि

विलसति

केलिपरे

Gīt.

1

स्वयशांसि

विक्रमवतामवतां

वधूष्वघानि

विमृशंति

धियः

Ki.

6.

45

N.

22.

47

Me.

16,

47,

65.

5

The

wife

of

a

younger

relation,

a

younger

female

relation.

6

The

female

of

any

animal

मृगवधूः

a

doe

व्याघ्रवधूः,

गजवधूः

&c.

Comp.

गृहप्रवेशः,

प्रवेशः

the

ceremony

of

a

bride's

entrance

into

her

husband's

house.

जनः

a

wife

female,

woman.

पक्षः

the

party

of

the

bride

(

at

a

wedding

).

वस्त्रं

bridal

apparel,

nuptial

attire.

Apte Hindi Hindi

वधूः

स्त्रीलिङ्गम्

-

उह्यते

पितृगेहात्

पतिगृहं

वह्

+

ऊधुक़्

दुलहिन

वधूः

स्त्रीलिङ्गम्

-

-

"पत्नी,

भार्या"

वधूः

स्त्रीलिङ्गम्

-

-

पुत्रवधू्

वधूः

स्त्रीलिङ्गम्

-

-

"महिला,

तरुणी,

स्त्री"

वधूः

स्त्रीलिङ्गम्

-

-

"अपने

से

छोटे

रिश्तेदार

की

पत्नी,

नाते

में

छोटी

स्त्री"

वधूः

स्त्रीलिङ्गम्

-

-

किसी

भी

पशु

की

मादा

Wordnet Sanskrit

Synonyms

नवोढा,

नवविवाहिता,

वधूः,

नववरिका

(Noun)

इदानीमेव

यस्याः

विवाहः

जातः।

"नवोढायाः

हत्यायाः

कारणं

कन्याधनम्

इति

कथ्यते।"

Synonyms

वधूः

(Noun)

सा

स्त्री

यस्याः

विवाहादनन्तरं

बहुकालः

व्यतीतः।

"वधूः

पतिगृहं

गच्छति।"

Synonyms

पत्नी,

जाया,

भार्या,

गृहिणी,

वधूः,

जनी,

सहधर्मिणी,

सहचरी,

दाराः,

कलत्रम्,

पाणिगृहीती,

सधर्मिणी,

धर्माचारिणी,

गृहः,

क्षेत्रम्,

परिग्रहः,

ऊढा

(Noun)

सा

परिणीता

या

पत्या

उद्वाहविहीतमन्त्रादिना

वेदविधानेनोढा।

"पत्न्याः

गुणेनैव

पुरुषाः

सुखिनो

भवन्ति।"

Synonyms

स्त्री,

नारी,

नरी,

मानुषी,

मनुषी,

मानवी,

ललना,

ललिता,

रमणी,

रामा,

वनिता,

प्रिया,

महिला,

योषा,

योषिता,

योषित्,

योषीत्,

वधूः,

भरण्या,

महेला,

महेलिका,

मानिनी,

वामा,

अङ्गना,

अबला,

कामिनी,

जनिः,

जनी,

जोषा,

जोषिता,

जोषित्,

धनिका,

परिगृह्या,

प्रमदा,

प्रतीपदर्शिनी,

विलासिनी,

सिन्दूरतिलका,

सीमन्तिनी,

सुभ्रूः,

शर्वरी

(Noun)

मनुष्यजातीयानां

स्त्री-पुंरूपीययोः

प्रभेदद्वययोः

प्रथमा

या

प्रजननक्षमा

अस्ति।

"अधुना

विविधेषु

क्षेत्रेषु

स्त्रीणाम्

आधिपत्यम्

वर्तते।

"

Tamil Tamil

வதூ4:

:

மணப்

பெண்,

மனைவி,

மகனின்

மனைவி,

ஸ்த்ரீ.

Kalpadruma Sanskrit

ब(

)धूः,

स्त्रीलिङ्गम्

(

बध्नाति

प्रेम्णा

या

बन्ध

+

ऊःनलोपश्च

अन्तःस्थवादौ

तु

वहति

संसारभारंउह्यते

भर्त्त्रादिभिरिति

वा

वह

+

“वहेर्धश्च

।”उणा०

८५

इति

ऊः

धश्चान्तादेशः

)नारी

स्नुषा

पृक्का

इत्यमरः

१०१,

१३३

(

अस्याः

पर्य्यायो

यथा,

--“पृक्का

स्याद्ब्राह्मणी

देवी

मरुन्माला

लतालघुः

।समुद्रान्ता

बधूः

कोटिवर्षालङ्कापिकेत्यपि

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

भागे

)शारिवौषधिः

शटी

(

अस्याः

पर्य्यायो

यथा,

“शटी

पलाशी

षड्ग्रन्था

सुव्रता

गन्धमूलिका

।गन्धारिका

गन्धबधूर्बधूः

पृथुपलाशिका

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)नवोढा

(

यथा,

रघुः

।“वरः

बध्वा

सह

राजमार्गंप्राप

ध्वजच्छायनिवारितोष्णम्

)भार्य्या

इति

मेदिनी

धे,

१४

भरतेनअमरकोषटीकायां

पवर्गीयबकारादिबन्धधातुनानिष्पादितोऽयम्

मेदिनीकारेण

तु

अन्तःस्थ-वकारादिशब्दमध्ये

संगृहीतः

अथ

नवबध्वाद्विरागमनयात्रा

तत्राष्टमदशमद्बादशषष्ठचतुर्थ-वर्षाणि

निषिद्धानि

मासाः

मार्गशीर्षफाल्गुन-वैशाखा

विहिताः

पक्षः

शुक्लः

पुष्यस्वातीहस्ताधनिष्ठोत्तराषाढोत्तरफल्गुन्युत्तरभाद्रपद्-रेवतीमृगशिरोरोहिणीपुनर्व्वसुपूर्व्वाषाढा

ए-तानि

नक्षत्राणि

विहितानि

सोमबुधबृह-स्पतिशुक्राणां

वाराः

विहिताः

तिथयो

यात्रा-प्रकरणोक्ताः

चन्द्रताराशुद्धौ

कालशुद्धौ

त्र्यह-स्पर्शवारवेलादिक्शूलादीन्

परित्यज्य

कर्त्तव्या

।इति

ज्योतिषम्

“वृत्ते

पाणिग्रहे

गेहात्

पितुः

पतिगृहं

प्रति

।पुनरागमनं

बध्वास्तद्द्विरागमनं

विदुः

विवाहमासि

प्रथमं

बध्वा

नागमनं

यदि

।तदा

सर्व्वमिदं

चिन्त्यं

युग्माद्यब्दं

विचक्षणैः

भुक्त्वा

पितृगृहे

नारी

भुङ्क्ते

स्वामिगृहेयदि

।दौर्भाग्यं

जायते

तस्याः

शपन्ति

कुलनायिकाः

”इति

ज्योतिस्तत्त्वम्