Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वज्रा (vajrA)

 
Spoken Sanskrit English

वज्रा

-

vajrA

-

Feminine

-

name

of

durgA

वज्रा

-

vajrA

-

Feminine

-

common

spurge

plant

[

Euphorbia

antiquorum

-

Bot.

]

वज्रा

-

vajrA

-

Feminine

-

Heart-Leaved

Moonseed

[

Cocculus

cordifolius

-

Bot.

]

Monier Williams Cologne English

व॑ज्रा

(

),

feminine.

Cocculus

Cordifolius,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Euphorbia

Antiquorum

or

Tirucalli,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

Durgā,

DevīP.

of

a

daughter

of

Vaisvānara,

viṣṇu-purāṇa

Edgerton Buddhist Hybrid English

Vajrā,

n.

of

a

yoginī:

Sādh

〔445.19〕

etc.

cf.

Vajrayoginī.

Wordnet Sanskrit

Synonyms

विद्युत्,

तडित्,

वज्रस्फुलिङ्गः,

शम्पा,

शतह्रदा,

ह्रादिनी,

ऐरावती,

क्षणप्रभा,

तडित्,

सौदामिनी,

चञ्चला,

चपला,

वीजा,

सौदाम्नी,

चिलमीलिका,

सर्ज्जूः,

अचिरप्रभा,

सौदामनी,

अस्थिरा,

मेघप्रभा,

अशनिः,

वज्रा

(Noun)

पृथिव्याः

वायुमण्डलस्थायाः

वैद्युतायाः

ऊर्जायाः

उत्सर्गः

यद्

मेघानां

घर्षणात्

प्रादुर्भवति

तथा

आकाशे

प्रकाशं

तथा

घोषध्वनिं

जनयति।

"आकाशे

विद्युत्

देदीप्यते।"

Synonyms

वज्रः,

नागरी,

वज्रा,

शतगुप्ता,

स्नुह्,

नेत्रारिः,

बहुशाखः,

बहुशालः,

वज्रवृक्षः,

शुक्लः,

सिहुण्डः,

पेषणः,

महातरुः,

तीक्ष्णतैलः,

बाहुशालः,

सुधा

(Noun)

क्षुपविशेषः

"वज्रः

कण्टकयुक्तः

वर्तते"

Kalpadruma Sanskrit

वज्रा

स्त्रीलिङ्गम्

(

वजति

गच्छतीति

वज

गतौ

+“ऋज्रेन्द्रेति

।”

उणा०

२८

इति

रक्

।टाप्

)

स्नुहीवृक्षः

गुडूची

इति

मेदिनी

।रे,

८१

दुर्गा

यथा,

--“वज्राङ्कुशकरी

देवी

वज्रा

तेनोपगीयते

”इति

देवीपुराणे

४५

अध्यायः

Vachaspatyam Sanskrit

वज्रा

स्त्री

वज--रक्

गुडूच्याम्

स्नुह्याञ्च

मेदि०३

दुर्गायां

देवीपु०

स्नुहीभेदे

ङीषन्तोऽपि

मेदि०