Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वचनीया (vacanIyA)

 
L R Vaidya English

vacanIya

{%

(

I

)

a.

(

f.

या

)

%}

1.

To

be

said,

to

be

mentioned

2.

ceasurable.

Kridanta Forms Sanskrit

ब्रू

(

ब्रू꣡ञ्

व्यक्तायां

वाचि

-

अदादिः

-

सेट्

)

ल्युट् →

वचनम्

अनीयर् →

वचनीयः

-

वचनीया

ण्वुल् →

वाचकः

-

वाचिका

तुमुँन् →

वक्तुम्

तव्य →

वक्तव्यः

-

वक्तव्या

तृच् →

वक्ता

-

वक्त्री

क्त्वा →

उक्त्वा

ल्यप् →

प्रोच्य

क्तवतुँ →

उक्तवान्

-

उक्तवती

क्त →

उक्तः

-

उक्ता

शतृँ →

ब्रुवन्

-

ब्रुवती

शानच् →

ब्रुवाणः

-

ब्रुवाणा

वच्

(

व॒चँ꣡

परिभाषणे

-

अदादिः

-

अनिट्

)

ल्युट् →

वचनम्

अनीयर् →

वचनीयः

-

वचनीया

ण्वुल् →

वाचकः

-

वाचिका

तुमुँन् →

वक्तुम्

तव्य →

वक्तव्यः

-

वक्तव्या

तृच् →

वक्ता

-

वक्त्री

क्त्वा →

उक्त्वा

ल्यप् →

प्रोच्य

क्तवतुँ →

उक्तवान्

-

उक्तवती

क्त →

उक्तः

-

उक्ता

शतृँ →

वचन्

-

वचती

वच्

(

व꣡चँ꣡

परिभाषणे

-

चुरादिः

-

सेट्

)

ल्युट् →

वाचनम्

/

वचनम्

अनीयर् →

वाचनीयः

/

वचनीयः

-

वाचनीया

/

वचनीया

ण्वुल् →

वाचकः

-

वाचिका

तुमुँन् →

वाचयितुम्

/

वचितुम्

तव्य →

वाचयितव्यः

/

वचितव्यः

-

वाचयितव्या

/

वचितव्या

तृच् →

वाचयिता

/

वचिता

-

वाचयित्री

/

वचित्री

क्त्वा →

वाचयित्वा

/

वचित्वा

ल्यप् →

प्रवाच्य

/

प्रोच्य

क्तवतुँ →

वाचितवान्

/

उचितवान्

-

वाचितवती

/

उचितवती

क्त →

वाचितः

/

उचितः

-

वाचिता

/

उचिता

शतृँ →

वाचयन्

/

वचन्

-

वाचयन्ती

/

वचन्ती

शानच् →

वाचयमानः

/

वचमानः

-

वाचयमाना

/

वचमाना