Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

वक्तव्या (vaktavyA)

 
L R Vaidya English

vaktavya

{%

(

I

)

a.

(

f.

व्या

)

%}

1.

Proper

to

be

said

2.

to

be

spoken

about

or

against

3.

reprehensible,

low,

vile

4.

dependant.

Kridanta Forms Sanskrit

ब्रू

(

ब्रू꣡ञ्

व्यक्तायां

वाचि

-

अदादिः

-

सेट्

)

ल्युट् →

वचनम्

अनीयर् →

वचनीयः

-

वचनीया

ण्वुल् →

वाचकः

-

वाचिका

तुमुँन् →

वक्तुम्

तव्य →

वक्तव्यः

-

वक्तव्या

तृच् →

वक्ता

-

वक्त्री

क्त्वा →

उक्त्वा

ल्यप् →

प्रोच्य

क्तवतुँ →

उक्तवान्

-

उक्तवती

क्त →

उक्तः

-

उक्ता

शतृँ →

ब्रुवन्

-

ब्रुवती

शानच् →

ब्रुवाणः

-

ब्रुवाणा

वच्

(

व॒चँ꣡

परिभाषणे

-

अदादिः

-

अनिट्

)

ल्युट् →

वचनम्

अनीयर् →

वचनीयः

-

वचनीया

ण्वुल् →

वाचकः

-

वाचिका

तुमुँन् →

वक्तुम्

तव्य →

वक्तव्यः

-

वक्तव्या

तृच् →

वक्ता

-

वक्त्री

क्त्वा →

उक्त्वा

ल्यप् →

प्रोच्य

क्तवतुँ →

उक्तवान्

-

उक्तवती

क्त →

उक्तः

-

उक्ता

शतृँ →

वचन्

-

वचती