Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

लोचनीया (locanIyA)

 
Kridanta Forms Sanskrit

लोच्

(

लो꣡चृँ॒

दर्शने

-

भ्वादिः

-

सेट्

)

ल्युट् →

लोचनम्

अनीयर् →

लोचनीयः

-

लोचनीया

ण्वुल् →

लोचकः

-

लोचिका

तुमुँन् →

लोचितुम्

तव्य →

लोचितव्यः

-

लोचितव्या

तृच् →

लोचिता

-

लोचित्री

क्त्वा →

लोचित्वा

ल्यप् →

प्रलोच्य

क्तवतुँ →

लोचितवान्

-

लोचितवती

क्त →

लोचितः

-

लोचिता

शानच् →

लोचमानः

-

लोचमाना

लोच्

(

लो꣡चृँ꣡

भाषार्थः

-

चुरादिः

-

सेट्

)

ल्युट् →

लोचनम्

अनीयर् →

लोचनीयः

-

लोचनीया

ण्वुल् →

लोचकः

-

लोचिका

तुमुँन् →

लोचयितुम्

/

लोचितुम्

तव्य →

लोचयितव्यः

/

लोचितव्यः

-

लोचयितव्या

/

लोचितव्या

तृच् →

लोचयिता

/

लोचिता

-

लोचयित्री

/

लोचित्री

क्त्वा →

लोचयित्वा

/

लोचित्वा

ल्यप् →

प्रलोच्य

क्तवतुँ →

लोचितवान्

-

लोचितवती

क्त →

लोचितः

-

लोचिता

शतृँ →

लोचयन्

/

लोचन्

-

लोचयन्ती

/

लोचन्ती

शानच् →

लोचयमानः

/

लोचमानः

-

लोचयमाना

/

लोचमाना