Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

लोचनम् (locanam)

 
Hindi Hindi

आंखें

Apte Hindi Hindi

लोचनम्

नपुंलिङ्गम्

-

लोच्+ल्युट्

"देखना,

दृष्टि,

दर्शन"

लोचनम्

नपुंलिङ्गम्

-

लोच्+ल्युट्

आँख

लोचनम्

नपुंलिङ्गम्

-

लोच्+ल्युट्

"दर्शन,

दृष्टि,

ईक्षण"

लोचनम्

नपुंलिङ्गम्

-

लोच्+ल्युट्

आँख

Wordnet Sanskrit

Synonyms

चक्षुः,

लोचनम्,

नयनम्,

नेत्रम्,

ईक्षणम्,

अक्षि,

दृक्,

दृष्टिः,

अम्बकम्,

दर्शनम्,

तपनम्,

विलोचनम्,

दृशा,

वीक्षणम्,

प्रेक्षणं,

दैवदीपः,

देवदीपः,

दृशिः,

द्शी

(Noun)

अवयवविशेषः-दर्शनेन्द्रियम्।

"तस्याः

चक्षुंषी

मृगीवत्

स्तः।"

Tamil Tamil

லோசனம்

:

கண்,

பார்வை,

பார்த்தல்.

KridantaRupaMala Sanskrit

1

{@“लोचृ

दर्शने”@}

2

‘णौ

लोचयति

भाषार्थे

दर्शने

शपि

लोचते।।’

3

इति

देवः।

लोचकः-चिका,

लोचकः-चिका,

लुलोचिषकः-षिका,

लोलोचकः-चिका

लोचिता-त्री,

लोचयिता-त्री,

लुलोचिषिता-त्री,

लोलोचिता-त्री

इत्यादीनि

रूपाणि

सर्वाण्यपि

भौवादिकलोकतिवत्

4

बोध्यानि।

‘लोचकः-स्त्रीशिरोवस्त्रम्

शिरस्त्रञ्च’

इति

क्षीरतरङ्गिण्याम्।

आलोचितः,

लोचनम्,

आलोचनम्

ल्युटि-

5

लोचनम्।

प्रासङ्गिक्यः

01

(

१५२२

)

02

(

१-भ्वादिः-१६४।

सक।

सेट्।

आत्म।

)

03

(

श्लो।

४६

)

04

(

१५२०

)

05

[

[

आ।

‘सुलोचना

यत्र

शचीसमप्रभा…।।’

धा।

का।

१।

२४।

]

]