Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

लोचनं (locanaM)

 
Kalpadruma Sanskrit

लोचनं,

क्लीबम्

(

लोचतेऽनेनेति

लोच

+

ल्युट्

)चक्षुः

इत्यमरः

तस्य

शुभाशुभलक्षणंयथा,

--“वक्रान्तैः

पद्मपत्राभैर्लोचनैः

सुखभागिनः

।मार्जारलोचनैः

पापो

महात्मा

मधुपिङ्गलैः

क्रूराः

केकरनेत्राश्च

हरिणाक्षाः

सकल्मषाः

।जिह्मैश्च

लोचनैः

क्रूराः

सेनान्यो

गजलोचनाः

गम्भीराक्षा

ईश्वराः

स्युर्मन्त्रिणः

स्थूलचक्षुषः

।नीलोत्पलाक्षा

विद्वांसः

सौभाग्यं

श्यावचक्षु-षाम्

स्यात्

कृष्णतारकाक्षाणामक्ष्णामुत्पाटनं

किल

।मण्डलाक्षाश्च

पापाः

स्युर्निःस्वाः

स्युर्दीर्घ-लोचनाः

दृक्

स्निग्धा

विपुला

भोगे

अल्पायुर्नाभि-रुन्नता

।विशालोन्नता

सुखिनो

दरिद्रा

विषमभ्रुवः

”इति

गारुडे

६५

अध्यायः