Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

लोकमाता (lokamAtA)

 
Wordnet Sanskrit

Synonyms

लक्ष्मीः,

रमा,

कमला,

नारायणी,

पद्महस्ता,

श्रीः,

विष्णुप्रिया,

मा,

माया,

हरिप्रिया,

पद्मा,

पद्मालया,

भार्गवी,

चञ्चला,

इन्दिरा,

अब्जवाहना,

अब्जा,

अब्धिजा,

अम्बुजासना,

अमला,

ईश्वरी,

देवश्री,

पद्ममालिनी,

पद्मगुणा,

पिङ्गला,

मङ्गला,

श्रिया,

श्रीप्रदा,

सिन्धुजा,

जगन्मयी,

अमला,

वरवर्णिनी,

वृषाकपायी,

सिन्धुकन्या,

सिन्धुसुता,

जलधिजा,

क्षीरसागरसुता,

दुग्धाब्धितनया,

क्षीरसागरकन्यका,

क्षीरोदतनया,

लोकजननी,

लोकमाता

(Noun)

धनस्य

अधिष्ठात्री

देवता

या

विष्णुपत्नी

अस्ति

इति

मन्यते।

"धनप्राप्त्यर्थे

जनाः

लक्ष्मीं

पूजयन्ति।"

Kalpadruma Sanskrit

लोकमाता,

स्त्रीलिङ्गम्

(

लोकानां

मातेव

)

लक्ष्मीः

।इत्यमरः

(

लक्षणया

लोकजननीसमापि

।यथा,

भागवते

।“प्रतिष्ठाकामः

पुरुषो

रोदसी

लोकमातरौ

)