Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

लेय (leya)

 
Apte English

लेयः

[

lēyḥ

],

The

sign

Leo

of

the

zodiac.

Apte 1890 English

लेयः

The

sign

Leo

of

the

zodiac.

Monier Williams Cologne English

लेय

masculine gender.

(

from.

Gk.

λέων,

)

the

sign

of

the

zodiac

Leo,

varāha-mihira 's bṛhat-saṃhitā

Monier Williams 1872 English

लेय

लेय,

अस्,

m.

(

fr.

Gr.

λέων

),

Ved.

the

sign

of

the

zodiac

Leo.

Bhutasankhya Sanskrit

५,

अक्ष,

अनिल,

अनुत्तर,

अर्थ,

असु,

आशुग,

इन्द्रिय,

इषु,

कङ्कपत्री,

करणीय,

कलङ्क,

कामगुण,

कामदेव,

खग,

तत्त्व,

तन्मात्र,

धी,

नाराच,

नालीक,

पक्षि,

पञ्च,

पतङ्ग,

पत्रिन्,

पर्व,

पवन,

पाण्डव,

पुत्र,

पृषत्क,

प्राण,

बाण,

भाव,

भूत,

भेदक,

मरुत्,

महाभूत,

महाव्रत,

मार्गण,

रत्न,

लेय,

लेयक,

वध,

वर्ष्मन्,

वात,

वायु,

विशिख,

विषय,

व्रत,

शर,

शरीर,

शस्त्र,

शिलीमुख,

शूक,

श्वसन,

समिति,

सायक,

स्मरबाण,

स्मरेषु

Edgerton Buddhist Hybrid English

[

leya,

see

lepa.

]

Kalpadruma Sanskrit

लेयः,

पुंलिङ्गम्

सिंहराशिः

इति

ज्योतिस्तत्त्वम्

Vachaspatyam Sanskrit

पैल(

लेय

)

पुंस्त्री०

पीलाया

अपत्यं

“पीलाया

वा”

पा०

अण्पक्षे

ढक्

पीलाया

अपत्ये

स्त्रियां

ङीष्

यून्यपत्येतु

“अनोद्व्यचः”

पा०

फिञ्

तस्य

पैलादि०

लुक्

तस्ययन्यपत्येऽपि

तथा

पैलः

पिता

पुत्रश्च

लेय

पुंलिङ्गम्

सिंहराशौ

ज्यो०

त०