Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ललना (lalanA)

 
Spoken Sanskrit English

ललना

-

lalanA

-

Feminine

-

tongue

ललना

-

lalanA

-

Feminine

-

wanton

woman

ललना

-

lalanA

-

Feminine

-

wife

ललना

-

lalanA

-

Feminine

-

woman

ललना

-

lalanA

-

Feminine

-

any

woman

Apte English

ललना

[

lalanā

],

1

A

woman

(

in

general

)

शठ

नाकलोकललनाभिर-

विरतरतं

रिरंससे

Sisupâlavadha.

15.88.

A

wanton

woman.

The

tongue.

Compound.

-प्रियः

the

Kadamba

tree.

-वरूथिन्a.

surrounded

by

a

troop

of

women.

Apte 1890 English

ललना

1

A

woman(

in

general

)

शठनाकलोकललनाभिरविरतरत

रिरंससे

Śi.

15.

88.

2

A

wanton

woman.

3

The

tongue.

Comp.

प्रियः

the

Kadamba

tree.

Monier Williams Cologne English

ललना

a

feminine.

See

below

ललना

b

feminine.

a

wanton

woman,

any

woman,

wife,

mahābhārata

kāvya literature

et cetera.

the

tongue,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

various

metres,

Colebrooke

of

a

mythical

being,

rāmāyaṇa

(

v.l.

अनला

).

Chandas Sanskrit

सम-वृत्तम्,

अक्षराणि →

48,

पादेऽक्षराणि →

12

मात्राः →

18

सङ्ख्याजातिः

-

जगती

मात्रा-विन्यासः

दा

दा

दा

दा

दा

दा

लक्षण-मूलम् →

आनन्दमिश्र-जालक्षेत्रम्

Apte Hindi Hindi

ललना

स्त्रीलिङ्गम्

-

लल्+णिच्+ल्युट्+टाप्

स्त्री

ललना

स्त्रीलिङ्गम्

-

-

स्वेच्छाचारिणी

स्त्री

ललना

स्त्रीलिङ्गम्

-

-

जिह्वा

Shabdartha Kaustubha Kannada

ललना

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹೆಂಗಸು

निष्पत्तिः

लल

(

ईप्सायाम्

)

-

"ल्युः"

(

३-१-१३४

)

"युच्"

(

उ०

२-७८

)

वा

व्युत्पत्तिः

ललते

प्रयोगाः

"शठ

नाकलोकललनाभिरविरतरतं

रिरंसते"

उल्लेखाः

माघ०

१५-८८

विस्तारः

"प्रमदा

मानिनी

कान्ता

ललना

नितम्बिनी"

-

अम०

ललना

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಜಿಹ್ವೆ

/ನಾಲಗೆ

ललना

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸ್ವೈರಿಣಿ

/ಕಾಮುಕ

ಹೆಂಗಸು

निष्पत्तिः

लल

(

ईप्सायाम्

)

-

"ल्युः"

(

३-१-१३४

)

व्युत्पत्तिः

ललते

विस्तारः

"ललना

कामिनीनारीभेदजिह्वासु

योषिति"

-

मेदि०

L R Vaidya English

lalanA

{%

f.

%}

1.

A

woman

in

general,

ललनालक्षैर्न

संलक्षिताः

Git.G.iii.

2.

a

wanton

woman

3.

the

tongue.

Edgerton Buddhist Hybrid English

lalanā,

n.

of

an

artery,

vein,

or

passage-way

(

nāḍī

)

in

the

body:

Sādh

〔448.11

ff.〕

nāḍyo

lalanā-rasanāvadhūtayaḥ

〔11〕

lalanā

prajñāsvabhāvena

〔13〕

akṣobhyāvahā

lalanā

〔15〕

cf.

rasanā

and

avadhūtī.

Wordnet Sanskrit

Synonyms

ललना

(Noun)

वर्णवृत्तविशेषः।

"ललनायाः

प्रत्येकस्मिन्

चरणे

भगणः,

मगणः

तथा

द्वौ

सगणौ

भवन्ति।"

Synonyms

जिह्वा,

रसना,

रसज्ञा,

रशना,

रसिका,

रसाला,

रसनम्,

ललना,

तोता,

जिह्वः,

विस्वासा,

मुखचीरी

(Noun)

मुखे

वर्तमानः

सः

मांसपिण्डः

यः

रसस्य

ज्ञानेन्द्रियम्

अस्ति

तथा

यस्य

साहाय्येन

उच्चारणं

क्रियते।

"उच्चारणसमये

जिह्वायाः

स्थानं

प्रमुखम्

अस्ति।"

Synonyms

स्त्री,

नारी,

नरी,

मानुषी,

मनुषी,

मानवी,

ललना,

ललिता,

रमणी,

रामा,

वनिता,

प्रिया,

महिला,

योषा,

योषिता,

योषित्,

योषीत्,

वधूः,

भरण्या,

महेला,

महेलिका,

मानिनी,

वामा,

अङ्गना,

अबला,

कामिनी,

जनिः,

जनी,

जोषा,

जोषिता,

जोषित्,

धनिका,

परिगृह्या,

प्रमदा,

प्रतीपदर्शिनी,

विलासिनी,

सिन्दूरतिलका,

सीमन्तिनी,

सुभ्रूः,

शर्वरी

(Noun)

मनुष्यजातीयानां

स्त्री-पुंरूपीययोः

प्रभेदद्वययोः

प्रथमा

या

प्रजननक्षमा

अस्ति।

"अधुना

विविधेषु

क्षेत्रेषु

स्त्रीणाम्

आधिपत्यम्

वर्तते।

"

Synonyms

ललना

(Noun)

वृत्तनामविशेषः

"नैकेषां

वृत्तानां

नाम

ललना

इति

अस्ति"

Tamil Tamil

லலனா

:

பெண்,

ஸ்த்ரீ,

நாக்கு.

Amarakosha Sanskrit

ललना

स्त्री।

स्त्रीविशेषः

समानार्थकाः

अङ्गना,

भीरु,

कामिनी,

वामलोचना,

प्रमदा,

मानिनी,

कान्ता,

ललना,

नितम्बिनी,

सुन्दरी,

रमणी,

रामा

2।6।3।2।4

विशेषास्त्वङ्गना

भीरुः

कामिनी

वामलोचना।

प्रमदा

मानिनी

कान्ता

ललना

नितम्बिनी॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्यः

Kalpadruma Sanskrit

ललना,

स्त्रीलिङ्गम्

(

ललयति

ईप्सति

कामानिति

।लल

+

ल्युः

टाप्

)

कामिनी

(

यथा,

कला-विलासे

।“रतिलुलित

ललित

ललनाक्लमजल

लववाहिनमुहुर्यत्र

।श्लथ

केशकुसुम

परिमल

वासितदेहा

वहन्त्य-निलाः

)नारीभेदः

जिह्वा

इति

मेदिनी

ने,

१२१