Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

लम्बा (lambA)

 
Apte English

लम्बा

[

lambā

],

1

An

epithet

of

Durgā.

Of

Laksmī.

A

present

bribe.

Monier Williams Cologne English

लम्बा

a

feminine.

See

sub voce.

लम्बा

b

feminine.

of

लम्ब,

q.v.

a

kind

of

bitter

gourd

or

cucumber,

suśruta

a

present,

bribe,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

(

perhaps

w.r.

for

लञ्चा

)

nalopākhyāna

of

Durgā

and

Gaurī,

harivaṃśa

of

Lakṣmī,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

one

of

the

Mātṛs

attending

upon

Skanda,

mahābhārata

of

a

daughter

of

Dakṣa

and

wife

of

Dharma

(

or

Manu

),

harivaṃśa

purāṇa

of

a

Rākṣasī,

Buddhist literature

Apte Hindi Hindi

लम्बा

स्त्रीलिङ्गम्

-

-

दुर्गा

का

विशेषण

लम्बा

स्त्रीलिङ्गम्

-

-

लक्ष्मी

का

विशेषण

Shabdartha Kaustubha Kannada

लम्बा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಲಕ್ಷ್ಮಿ

लम्बा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಗೌರಿ

/ಪಾರ್ವತಿ

लम्बा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕಹಿ

ಸೋರೆ

विस्तारः

"लम्बा

पद्मालयागौर्योः

तिक्ततुम्ब्यामपि

स्त्रियाम्"

-

मेदि०

लम्बा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಲಂಚ

/ಉತ್ಕೋಚ

विस्तारः

"लम्बा

तूत्कोच

आमिषः"

-

वैज०

Edgerton Buddhist Hybrid English

Lambā,

(

1

)

n.

of

an

ogress:

SP

〔400.4〕

(

2

)

n.

of

a

piśācī:

Māy

〔238.19〕.

Wordnet Sanskrit

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Mahabharata English

Lambā,

a

mātṛ.

§

615u

(

Skanda

):

IX,

46,

2636.

Purana English

लम्बा

/

LAMBĀ.

A

daughter

of

Dakṣaprajāpati.

Asiknī

wife

of

Dakṣaprajāpati

got

a

hundred

daughters

and

ten

of

them

were

married

to

Dharmadeva.

lambā

was

one

of

them.

(

Chapter

15,

Aṁsa

1,

viṣṇu

purāṇa

).

Kalpadruma Sanskrit

लम्बा,

स्त्रीलिङ्गम्

लक्ष्मीः

गौरी

तिक्ततुम्बी

इतिमेदिनी

वे,

दक्षकन्याविशेषः

यथा,

--“अरून्धतीं

वसुं

यामीं

लम्बां

भानुं

मरुत्वतीम्

।सङ्कल्पाञ्च

मुहूर्त्ताञ्च

साध्यां

विश्वाञ्च

भारत

।मनवे

दक्षपुत्त्राय

दक्ष

एता

ददौ

प्रभुः

”इति

हरिवंशे

अधिपतिस्थापनम्

हिमालयकन्याविशेषः

यथा,

--“ततस्त्र्यक्षवचः

श्रुत्वा

देवीलम्बामथाब्रवीत्

।गच्छस्व

लम्बे

शीघ्रं

त्वं

वाणसंरक्षणं

कुरु

ततो

योगं

समाधाय

अदृश्या

हिमवत्सुता

।कृष्णस्यैकस्य

तद्रूपं

दर्शयत्

पार्श्वमागता

सान्तर्द्धानमुपागम्य

त्यक्त्वा

सा

वाससी

पुनः

।परित्राणाय

वाणस्य

विजयाधिष्ठिता

ततः

प्रमुखे

वासुदेवस्य

दिग्वासाः

कोट्टवी

स्थिता

।”इति

महाभारते

हरिवंशे

बाणयुद्धम्

Vachaspatyam Sanskrit

लम्बा

स्त्री

लम्बते

लबि--अच्

तिक्ततुम्ब्यां

(

तितलाउ

)२

लक्ष्म्यां

गौर्य्याञ्च

मेदि०

दक्षकन्याभेदे

हिमालय-कन्याभेदे

हरिवं०