Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

लक्ष्मणा (lakSmaNA)

 
Monier Williams Cologne English

लक्ष्मणा

(

),

feminine.

the

female

of

the

Ardea

Sibirica,

mahābhārata

a

goose,

uṇādi-sūtra

iii,

7,

Sch.

a

kind

of

potherb,

cāṇakya

nalopākhyāna

of

various

other

plants

(

Hemionitis

Cordifolia

Uraria

Lagopodioides

equal, equivalent to, the same as, explained by.

पुत्र-कन्दा

and

a

white-flowering

Kaṇṭakārī

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

wife

of

Kṛṣṇa,

harivaṃśa

purāṇa

of

a

daughter

of

Dur-yodhana

(

carried

off

by

Sāmbha,

a

son

of

Kṛṣṇa

),

bhāgavata-purāṇa

of

an

Apsaras,

harivaṃśa

of

a

Buddhist

Devī,

kālacakra

of

the

mother

of

the

8th

Arhat

of

the

present

Avasarpiṇī,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

लक्ष्मणा

स्त्रीलिङ्गम्

-

-

हंसनी

L R Vaidya English

lakzmaRa

{%

(

I

)

a.

(

f.

णा

)

%}

1.

Having

good

marks,

possessed

of

lucky

signs

2.

wealthy.

lakzmaRA

{%

f.

%}

A

goose.

Wordnet Sanskrit

Synonyms

पुत्रकन्दा,

लक्ष्मणा,

पुच्छदा

(Noun)

क्षुपस्य

मूलविशेषः।

"पुत्रकन्दा

गर्भस्य

दोषाणाम्

अपाकरणाय

औषधेषु

प्रयुज्यते।"

Synonyms

पुत्रकन्दा,

पुच्छदा,

लक्ष्मणा

(Noun)

वनस्पतिविशेषः

यस्य

पुष्पाणि

धूम्रवर्णीयानि

सन्ति

पीतानि

फलानि

सन्ति।

"पुत्रकन्दायाः

मूलम्

औषधेषु

प्रयुज्यते।"

Synonyms

लक्ष्मणा

(Noun)

कृष्णस्य

अष्टसु

महाराज्ञीषु

एका।

"लक्ष्मणा

भद्रदेशस्य

राजकन्या

आसीत्।"

Synonyms

लक्ष्मणा

(Noun)

दुर्योधनस्य

एका

पुत्री।

"लक्ष्मणायाः

वर्णनं

हिन्दूधर्मीयाणां

धार्मिकेषु

ग्रन्थेषु

दृश्यते।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Synonyms

गर्दभी,

सितकण्टकारिका,

श्वेता,

क्षेत्रदूती,

लक्ष्मणा,

सितसिंही,

सितक्षुद्रा,

क्षुद्रवार्ताकिनी,

सिता,

सिक्ता,

कटुवार्ताकिनी,

क्षेत्रजा,

कपटेश्वरी,

निःस्नेहफला,

वामा,

सितकण्ठा,

महौषधी,

चन्द्रिका,

चान्द्री,

प्रियङ्करी,

नाकुली,

दुर्लभा,

रास्ना

श्वेतकण्टकारी

(Noun)

एका

लता

अस्या

गुणाः

रुच्यत्वं

कटुत्वं

कफवातनाशित्वं

चक्षुष्यत्वं

दीपनत्वं

रसनियामकत्वं

"गर्दभ्याः

उल्लेखः

कोशे

वर्तते"

Purana English

लक्षणा

/

LAKṢAṆĀ

(

lakṣmaṇā

)

III.

One

of

the

eight

queens

of

śrī

kṛṣṇa.

lakṣaṇā

was

the

daughter

of

bṛhatsena,

King

of

madra.

(

sṛṣṭi

Khaṇḍa,

padma

purāṇa

).

Śrī

kṛṣṇa

got

ten

sons

of

her

some

of

whom

are

praghoṣa,

Gātravān,

Siṁha

and

bala.

(

10th

skandha,

bhāgavata

).

लक्ष्मणा

/

LAKṢMAṆĀ.

One

of

the

queens

of

śrī

kṛṣṇa.

(

Chapter

33,

Sabhā

Parva,

Dākṣiṇātyapāṭha

).

Amarakosha Sanskrit

लक्ष्मणा

स्त्री।

सारसस्त्री

समानार्थकाः

लक्ष्मणा

2।5।25।2।2

शरारिराटिराडिश्च

बलाका

बिसकण्ठिका।

हंसस्य

योषिद्वरटा

सारसस्य

तु

लक्ष्मणा॥

पति

==>

सारसः

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्येतरः,

जन्तुः,

पक्षी

Kalpadruma Sanskrit

लक्ष्मणा,

स्त्रीलिङ्गम्

(

लक्ष्मणमस्त्यस्या

इति

अर्शआदित्वात्

अच्

टाप्

)

श्वेतकण्टकारी

।इति

राजनिर्घण्टः

सारसी

ओषधिभेदः

।इति

मेदिनी

७६

शेषस्तु

लक्ष्मणाकन्द

इतिनाम्ना

ख्यातः

तस्याः

पर्य्यायः

पुत्त्रकन्दा

२पुत्त्रदा

नागिनी

नागाह्वा

नागपत्री

६तुलिनो

मज्जिका

अस्रबिन्दुच्छदा

९पुच्छदा

१०

अस्या

गुणाः

मधुरत्वम्

शीतत्वम्

।स्त्रीबन्ध्यत्वनाशित्वम्

रसायनकरत्वम्

बल्य-त्वम्

त्रिदोषशमनत्वञ्च

इति

राजनिर्घण्टः

अपि

।“पुत्त्रकाकाररक्ताल्पबिन्दुभिर्लाञ्छिता

सदा

।लक्ष्मणा

पुत्त्रजननी

वस्तगन्धाकृतिर्भवेत्

”इति

भावप्रकाशः

*

(

मद्राधिपतिकन्या

यथा,

भागवते

१०

।५८

५७

।“सुताञ्च

मद्राधिपतेर्लक्ष्मणां

लक्ष्मणैर्युताम्

।स्वयंवरे

जहारैकः

सुपर्णः

सुधामिव

)दुर्य्योधनकन्या

सा

तु

श्रीकृष्णपुत्त्रेण

साम्बेनविवाहिता

इति

महाभारतम्

(

यथा,

भागवते

१०

६८

।“दुर्य्योधनसुतां

राजन्

लक्ष्मणां

समितिञ्जयः

।स्वयंवस्थामहरत्

साम्बो

जाम्बवतीसुतः

)