Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रोहिताश्व (rohitAzva)

 
Capeller Eng English

रोहिताश्व

masculine

name

of

a

man

(

literally

=

following

).

Monier Williams Cologne English

रोहिताश्व

masculine gender.

‘having

red

horses’,

Agni,

the

god

of

fire,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

son

of

Hari-ścandra,

viṣṇu-purāṇa

Apte Hindi Hindi

रोहिताश्वः

पुंलिङ्गम्

रोहित-अश्वः

-

अग्नि

Shabdartha Kaustubha Kannada

रोहिताश्व

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಹರಿಶ್ಚಂದ್ರಮಹಾರಾಜನ

ಮಗ

रोहिताश्व

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಅಗ್ನಿ

/ಬೆಂಕಿ

विस्तारः

"रोहिताश्वश्चित्रभानौ

हरिश्चन्द्रनृपात्मजे"

-

मेदि०

L R Vaidya English

rohita-aSva

{%

m.

%}

fire.

Edgerton Buddhist Hybrid English

Rohitāśva,

(

1

)

m.

pl.,

n.

of

a

people

(

or

region

):

Māy

〔25〕

(

2

)

n.

sg.,

n.

of

a

maharṣi:

Māy

〔257.3〕

possibly

cf.

R.

the

son

of

Hariścandra,

see

BR

s.v.,

or

Pali

Rohitassa

2,

see

DPPN

s.v.

Schmidt Nachtrage zum Sanskrit Worterbuch German

रोहिताश्व

m.

*Feuer,

Kir.

XVI,

54.

Purana English

लोहिताश्व

/

LOHITĀŚVA

(

rohitāśva

).

Son

of

hariścandra.

(

See

under

hariścandra

).

रोहित

/

ROHITA

(

rohitāśva

).

The

son

of

hariścandra.

This

son,

who

was

born

by

the

blessing

of

varuṇa,

was

wanted

to

be

sacrificed

by

varuṇa

himself.

In

connection

with

this

hariścandra

had

to

bear

much

sorrow

and

misery.

(

For

details

see

under

hariścandra

).

Amarakosha Sanskrit

रोहिताश्व

पुं।

अग्निः

समानार्थकाः

अग्नि,

वैश्वानर,

वह्नि,

वीतिहोत्र,

धन्ञ्जय,

कृपीटयोनि,

ज्वलन,

जातवेदस्,

तनूनपात्,

बर्हि,

शुष्मन्,

कृष्णवर्त्मन्,

शोचिष्केश,

उषर्बुध,

आश्रयाश,

बृहद्भानु,

कृशानु,

पावक,

अनल,

रोहिताश्व,

वायुसख,

शिखावत्,

आशुशुक्षणि,

हिरण्यरेतस्,

हुतभुज्,

दहन,

हव्यवाहन,

सप्तार्चिस्,

दमुनस्,

शुक्र,

चित्रभानु,

विभावसु,

शुचि,

अप्पित्त,

धूमकेतु,

त्रेता,

तमोनुद्,

शिखिन्,

विरोचन,

धिष्ण्य,

बहुल,

वसु,

तमोपह

1।1।55।1।1

रोहिताश्वो

वायुसखः

शिखावानाशुशुक्षणिः।

हिरण्यरेता

हुतभुग्दहनो

हव्यवाहनः॥

अवयव

==>

अग्निज्वाला,

अग्निकणः,

अग्नितापः,

अग्नेः_निर्गतज्वाला

पत्नी

==>

अग्नेः_प्रिया

सम्बन्धि2

==>

अरणिः

==>

बडवाग्निः,

वनवह्निः,

वज्राग्निः,

आकाशादिष्वग्निविकारः,

यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः,

गार्हपत्याग्निः,

आहवनीयाग्निः,

दक्षिणगार्हपत्याहवनीयाग्नयः,

संस्कृताग्निः,

अग्निनाम,

दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः,

करीषाग्निः

पदार्थ-विभागः

,

द्रव्यम्,

आत्मा,

देवता

Kalpadruma Sanskrit

रोहिताश्वः,

पुंलिङ्गम्

(

रोहितः

अश्वो

यस्य

)

अग्निः

।इत्यमरः

हरिश्चन्द्रराजपुत्त्रः

इति

मेदिनी

।ते,

६३

Vachaspatyam Sanskrit

रोहिताश्व

पुंलिङ्गम्

रोहिती

नृतभेद

अश्व

इव

गतिसाधनम्यस्य

वह्नौ

निघण्डूक्तिर्दृश्या

Capeller German

रोहिताश्व

Masculine.

Mannes.

(

eig.

rote

Rosse

habend

).