Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रोहिता (rohitA)

 
L R Vaidya English

rohita

{%

(

I

)

a.

(

f.

रोहिता

or

रोहिणी

)

%}

Red

coloured.

Wordnet Sanskrit

Synonyms

रक्तः,

रक्ता,

रक्तम्,

रक्तवर्णीयः,

रक्तवर्णीया,

रक्तवर्णीयम्,

लोहितः,

लोहिता,

लोहिताहिनी,

लोहितम्,

रक्तवर्णः,

रक्तवर्णा,

रक्तवर्णम्,

लोहितवर्णम्,

रोहितः,

रोहिता,

रोहिताहिनी,

शोणितः,

शोणिता,

शोणितम्,

शोणः,

शोणा,

शोणम्,

शोणी,

सिन्दूरवर्णः,

कषायः,

कषाया,

कषायम्,

मञ्जिष्ठः,

मञ्जिष्ठी,

मञ्जिष्ठम्,

अरुणः,

अरुणा,

अरुणम्,

पाटलः,

पाटला,

पाटलम्

(Adjective)

वस्तूनां

रक्तगुणत्वद्योतनार्थे

उपयुज्यमानं

विशेषणम्।

"रक्ते

गुणे

तत्वं

रक्तम्

इति

उच्यते।"

Synonyms

रक्तः,

रक्ता,

रक्तम्,

लोहितः,

लोहिता,

लोहिताहिनी,

लोहितम्,

रक्तवर्णः,

रक्तवर्णा,

रक्तवर्णम्,

लोहितवर्णम्,

रोहितः,

रोहिता,

रोहिताहिनी,

शोणितः,

शोणिता,

शोणितम्,

शोणः,

शोणा,

शोणम्,

शोणी,

सिन्दूरवर्णः,

कषायः,

कषाया,

कषायम्,

मञ्जिष्ठः,

मञ्जिष्ठी,

मञ्जिष्ठम्,

अरुणः,

अरुणा,

अरुणम्,

पाटलः,

पाटला,

पाटलम्

(Noun)

वर्णविशेषः,

रक्तस्य

वर्णः

इव

वर्णः।

"इमं

प्रकोष्ठं

रक्तेन

वर्णेन

वर्णय।"

Kalpadruma Sanskrit

रोहिता,

स्त्रीलिङ्गम्

(

रोहित

+

टाप्

“वर्णादनु-दात्तात्तोपधातो

नः

।”

३९

इतिपाक्षिको

ङीष्

तकारस्य

नकारादेशश्च

)रागादिना

रक्तवर्णा

यथा,

--“रोहिणी

रोहिता

रक्ता

लोहिनी

लोहिताच

सा

।”इति

जटाधरः