Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रोहितम् (rohitam)

 
Apte Hindi Hindi

रोहितम्

नपुंलिङ्गम्

-

-

रुधिर

रोहितम्

नपुंलिङ्गम्

-

-

"जाफरान,

केसर"

Wordnet Sanskrit

Synonyms

अग्निसिखः,

अग्निसेखरः,

अम्बरम्,

असृक्,

कनकगौरम्,

कश्मीरजन्म,

कान्तम्,

कावेरम्,

काश्मीरम्,

काश्मीरजन्मा,

काश्मीरसम्भवम्,

कुचन्दनम्,

कुसुमात्मक,

केसरवरम्,

गोरवः,

गौरम्,

घस्रम्,

घुसृणम्,

घोरः,

जवा,

जागुडम्,

दीपकः,

दीपकम्,

नकुली,

पाटलम्,

पिण्याकः,

पिण्याकम्,

पिशुनम्,

पीतकावेरम्,

पीतचन्दनम्,

पीतिका,

पीतकम्,

पीतनम्,

पुष्परजः,

प्रियङ्गुम्,

बाल्हिकम्,

बाह्लिक,

रक्तम्,

रक्तचन्दनम्,

रक्तसंज्ञम्,

रक्ताङ्गम्,

रञ्जनः,

रुधिरम्,

रोहितम्,

लोहितचन्दनम्,

वरेण्यम्,

वर्णम्,

वर्ण्यम्,

वह्निशिखम्,

वह्निशेखरम्,

वेरम्,

शठम्,

शोणितम्,

संकोचम्,

संकोचपिशुनम्,

सुरार्हम्,

सूर्यसंज्ञम्,

सौरभम्,

हरिचन्दनम्

(Noun)

पुष्पे

वर्तमानः

स्त्रीलिङ्गी

अवयवविशेषः

यः

केश

सदृशः

अस्ति।

"अग्निसिखः

क्षपस्य

जननाङ्गेन

सम्बधितः

अस्ति।"