Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रोहितः (rohitaH)

 
Apte Hindi Hindi

रोहितः

पुंलिङ्गम्

-

-

लाल

रंग

रोहितः

पुंलिङ्गम्

-

-

लोमड़ी

रोहितः

पुंलिङ्गम्

-

-

एक

प्रकार

का

हरिण

रोहितः

पुंलिङ्गम्

-

-

मछली

की

एक

जाति

Wordnet Sanskrit

Synonyms

रोहितः

(Noun)

मत्स्यप्रकारः।

"धीवरेन

जालगताः

लघ्वाः

रोहिताः

तडागे

त्यक्ताः।"

Synonyms

रक्तः,

रक्ता,

रक्तम्,

रक्तवर्णीयः,

रक्तवर्णीया,

रक्तवर्णीयम्,

लोहितः,

लोहिता,

लोहिताहिनी,

लोहितम्,

रक्तवर्णः,

रक्तवर्णा,

रक्तवर्णम्,

लोहितवर्णम्,

रोहितः,

रोहिता,

रोहिताहिनी,

शोणितः,

शोणिता,

शोणितम्,

शोणः,

शोणा,

शोणम्,

शोणी,

सिन्दूरवर्णः,

कषायः,

कषाया,

कषायम्,

मञ्जिष्ठः,

मञ्जिष्ठी,

मञ्जिष्ठम्,

अरुणः,

अरुणा,

अरुणम्,

पाटलः,

पाटला,

पाटलम्

(Adjective)

वस्तूनां

रक्तगुणत्वद्योतनार्थे

उपयुज्यमानं

विशेषणम्।

"रक्ते

गुणे

तत्वं

रक्तम्

इति

उच्यते।"

Synonyms

रक्तः,

रक्ता,

रक्तम्,

लोहितः,

लोहिता,

लोहिताहिनी,

लोहितम्,

रक्तवर्णः,

रक्तवर्णा,

रक्तवर्णम्,

लोहितवर्णम्,

रोहितः,

रोहिता,

रोहिताहिनी,

शोणितः,

शोणिता,

शोणितम्,

शोणः,

शोणा,

शोणम्,

शोणी,

सिन्दूरवर्णः,

कषायः,

कषाया,

कषायम्,

मञ्जिष्ठः,

मञ्जिष्ठी,

मञ्जिष्ठम्,

अरुणः,

अरुणा,

अरुणम्,

पाटलः,

पाटला,

पाटलम्

(Noun)

वर्णविशेषः,

रक्तस्य

वर्णः

इव

वर्णः।

"इमं

प्रकोष्ठं

रक्तेन

वर्णेन

वर्णय।"

Tamil Tamil

ரோஹித:

:

சிவப்பு

வர்ணம்,

ஒரு

வகை

மீன்,

ஒரு

வகை

மான்,

நரி.

Kalpadruma Sanskrit

रोहितः,

पुंलिङ्गम्

(

रोहतीति

रुह

+

“रुहे

रश्च

लोवा

।”

उणा०

९४

इति

इतन्

)

मीन-विशेषः

(

यथाह

कश्चित्

।“ईलीशो

जितपियूषो

वाचा

वाचामगोचरः

।रोहितो

नो

हितः

प्रोक्तो

मद्गुरो

मद्गुरोःप्रियः

)रोहितमत्स्यस्य

लक्षणं

गुणाश्च

यथा,

--“कृष्णः

शल्की

श्वेतकुक्षिस्तु

मत्स्योयः

श्रेष्ठोऽसौ

लोहितो

वृत्तवक्त्रः

।कोष्णं

बल्यं

रोहितस्यापि

मांसंवातं

हन्ति

स्निग्धमृध्नाति

वीर्य्यम्

”इति

राजनिर्घण्टः

अपि

।“रक्तोदरो

रक्तमुखो

रक्ताक्षो

रक्तपक्षतिः

।कृशपक्षो

झसश्रेष्ठो

रोहितः

कथितो

बुधैः

रोहितः

सर्व्वमत्स्यानां

वरो

वृष्योऽर्द्दितार्त्तिजित्

।कषायानुरसः

स्वादुर्व्वातघ्नो

नातिपित्तकृत्

ऊर्द्ध्वजत्रुगतान्

रोगान्

हन्याद्रोहितमुण्डकम्

”इति

भावप्रकाशः

(

तथाच

।“वातघ्नो

नहि

पित्तकृद्बलकरः

स्याद्रोहितःसर्व्वदा

”इति

हारीते

प्रथमस्थाने

एकादशेऽध्याये

“शैवलाहारभोजित्वात्

स्वप्नस्य

विवर्ज्जनात्

।रोहितो

दीपनीयश्च

लघुपाको

महाबलः

”इति

चरके

सूत्रस्थाने

सप्तविंशेऽध्याये

“कषायानुरसस्तेषां

शष्पशैवालभोजनः

।रोहितो

मारुतहरो

नात्यर्थं

पित्तकोपणः

”इति

सुश्रुते

सूत्रस्थाने

४६

अध्याये

स्वनामख्यातो

हरिश्चन्द्रश्च

नृपतेः

पुत्त्रः

यथादेवीभागवते

१५

१५

“राजा

पुत्त्रमुखं

दृष्ट्वा

सुखमाप

महत्तरम्

।नामास्य

रोहितश्चेति

चकार

विधिपूर्व्वकम्

”अस्य

विवरणन्तु

तश्रैव

द्रष्टव्यम्

)

मृगभेदः

।रोहितकवृक्षः

इति

मेदिनी

ते,

१४६

(

रोहीतोऽपि

पाठः

रोहीतकशब्ददर्शनात्

यथा,

सुश्रुते

१७

।“पलाशरोहीतमधूकजा

रसाःक्षौद्रेण

युक्ता

मदिराग्रमिश्रिताः

”अग्निघोटकः

इति

निघण्टुः

१५

“रोहन्ति

आरोहन्ति

रथं

वहन्त्यादिवमितिरोहितः

।”

इति

तत्र

देवराजयज्वा

यथा,

ऋग्वेदे

९४

१०

।“यदयुक्था

अरुषा

रोहिता

रथे

”“रोहिता

लोहितवर्णौ

रोहित

इत्यग्नेरश्वस्याख्यारोहितोऽग्नेरितिदर्शनात्

रोहितेनत्वाग्निर्द्देवतांगमयत्वितिमन्त्रवर्णाच्च

।”

इति

तद्भाष्ये

सायणः

)रक्तवर्णः

रक्तवर्णविशिष्टे,

त्रि

इत्यमरः

(

यथा,

वाजसनेयसंहितायाम्

१६

१९

।“नमो

रोहिताय

स्थपतये

वृक्षाणां

पतये

नमोनमः

)

KridantaRupaMala Sanskrit

1

{@“रुह

बीजजन्मनि

प्रादुर्भावे

च”@}

2

ज्वलादिः।

‘--

प्रादुर्भावे

च’

इति

केचिन्न

पठन्ति।

‘रुह

जन्मनि--’

इति

न्यासे

पाठः।

3

रोहकः-हिका,

4

रोपकः-पिका,

रोहकः-हिका,

5

रुरुक्षकः-क्षिका,

रोरुहकः-हिका

6

रोढा-रोढ्री,

रोपयिता-रोहयिता-त्री,

रुरुक्षिता-त्री,

रोरुहिता-त्री

रोहन्-न्ती,

रोपयन्-रोहयन्-न्ती,

रुरुक्षन्-न्ती

--

रोक्ष्यन्-न्ती-ती,

रोपयिष्यन्-रोहयिष्यन्-न्ती-ती,

रुरुक्षिष्यन्-न्ती-ती

--

--

रोपयमाणः-रोहयमाणः,

--

रोरुह्यमाणः

--

रोपयिष्यमाणः-रोहयिष्यमाणः,

--

रोरुहिष्यमाणः

7

अम्बुरुट्-रुड्-रुहौ-रुहः

--

--

--

रूढम्-रूढः-रूढवान्,

8

आरूढो

वृक्षम्-आरूढो

वृक्षः,

9

रूढः,

रोपितः-रोहितः,

10

रोहितः,

लोहितः-लोहिताया,

लोहितकः,

लोहितकं

11,

रुरुक्षितः,

रोरुहितः-तवान्

12

13

रुहः-रोहः,

प्ररुहः-प्ररोहः,

14

पाणिरुहः

15

-भूरुहः-उर्वीरुहः-शिरोरुहः-सरोरुहम्,

16

न्यग्रोधः,

17

वीरुत्

18,

19

विरोही-रोहिणी,

20

रोहणः,

रोपः-रोहः,

21

धान्यरोपी,

रुरुक्षुः-रोरोहः

रोढव्यम्,

रोपयितव्यम्-रोहयितव्यम्,

रुरुक्षितव्यम्,

रोरुहितव्यम्

रोहणीयम्,

रोपणीयम्-रोहणीयम्,

रुरुक्षणीयम्,

रोरुहणीयम्

रोह्यम्,

रोप्यम्-रोह्यम्,

रुरुक्ष्यम्,

रोरुह्यम्

ईषद्रोहः-दूरोहः-सुरोहः

--

--

--

रुह्यमाणः,

रोप्यमाणः-रोह्यमाणः,

रुरुक्ष्यमाणः,

रोरुह्यमाणः

रोहः,

आरोपः-रोहः,

रुरुक्षः,

रोरुहः

रोढुम्,

रोपयितुम्-रोहयितुम्,

रुरुक्षितुम्,

रोरुहितुम्

रूढिः,

22

रूढिः,

23

24

बीजरुहाकुर्वन्,

प्राजरुहाकुर्वन्,

रोपणा-रोहणा,

आरुरुक्षा,

रोरुहा

रोहणम्,

रोपणम्-रोहणम्,

रुरुक्षणम्,

रोरुहणम्

रूढ्वा,

रोपयित्वा-रोहयित्वा,

रुरुक्षित्वा,

रोरुहित्वा

आरुह्य,

आरोप्य-आरोह्य,

आरुरुक्ष्य,

आरोरुह्य

रोहम्

२,

रूढ्वा

२,

रोपम्

२-रोहम्

२,

रोपयित्वा

२-रोहयित्वा

२,

रुरुक्षम्

२,

रुरुक्षित्वा

२,

रोरुहम्

रोरुहित्वा

25

इतीन्प्रत्ययः।

रोहतीति

रोहिः

=

जन्म।

]

]

रोहिः,

26

इतीतिप्रत्ययः।

रोहित्

=

वीरुत्प्रकारः,

सूर्योऽग्निश्च।

]

]

रोहित्,

27

इतीतन्प्रत्ययः,

रेफस्य

लकारश्च

वा

भवति।

]

]

रोहितः-लोहितः,

28

इति

टिषच्प्रत्यये

धातोर्वृद्धौ

रौहिषः

इति

भवति।

रौहिषः

=

तृणजातिः,

स्त्रियां

षित्त्वात्

ङीषि

रौहिषी

=

दूर्वा।

]

]

रौहिषः।

प्रासङ्गिक्यः

01

(

१४३२

)

02

(

१-भ्वादिः-८५९।

अक।

अनि।

पर।

)

03

[

पृष्ठम्११३५+

२८

]

04

[

[

१।

ण्यन्ते

सर्वत्र,

‘रुहः

पोऽन्यतरस्याम्’

(

७-३-४३

)

इति

विकल्पेन

हकारस्य

पकारः।

तेन

रूपद्वयम्।

यद्यपि

दैवादिकरुप्यतेर्ण्यन्ते

रोपक

इति,

रोहतेश्च

रोहक

इति

सिद्ध्यति,

धातूनामनेकार्थत्वात्

बीजजन्मनि

उभयत्र

वृत्तिरपि

सुलभा

\n\n

तथापि

धातूनामनेकार्थत्वेऽपि,

सर्वेषां

सर्वार्थकत्वमित्यतः

सूत्रारम्भस्य

चारितार्थ्यं

बोध्यम्।

विस्तरस्तु

न्यासादिषु

बोध्यः।

]

]

05

[

[

२।

‘दिहिर्दुहिर्मेहतिरोहती

वहिः--’

(

व्याघ्रभूतिकारिका

७-२-१०

)

इति

वचनात्

धातोरस्यानिट्त्वं

बोध्यम्।

‘हो

ढः’

(

८-२-३१

)

इति

ढत्वे,

‘षढोः

कः

सि’

(

८-२-४१

)

इति

ककारे

षत्वे

रूपमेवम्।

]

]

06

[

[

३।

तृजादिषु

‘पुगन्तलघूपधस्य

च’

(

७-३-८६

)

इति

प्रथमं

गुणे,

तदनन्तरं

ढत्व-

धत्वष्टुत्वढलोपाः।

‘पर्जन्यवल्लक्षणं

प्रवर्तते’

(

परि।

१२१

)

इति

न्यायेन

‘ढ्रलोपे--’

(

६-३-१११

)

इति

दीर्घः--ओकारः--अत्रापि

भवतीति

बोध्यम्।

]

]

07

[

[

आ।

‘विसृत्वरैरम्बुरुहां

रजोभिः

यमस्वसुश्चित्र

इवोदभारः।।’

शि।

व।

३।

११।

]

]

08

[

[

४।

‘गत्यर्थाकर्मक--’

(

३-४-७२

)

इत्यादिना

कर्तरि

कर्मणि

क्तप्रत्ययः।

]

]

09

[

[

५।

‘क्तिच्क्तौ

च--’

(

३-३-१७४

)

इति

संज्ञायां

क्तप्रत्ययः।

रूढः

=

रूढिं

गतः।

]

]

10

[

[

६।

ण्यन्तात्

कर्तरि

क्तप्रत्यये

साधुरयम्।

अस्यैव

शब्दस्य

कपिलकादिगणे

(

वा।

८-२-१८

)

पाठात्

विकल्पेन

धात्वादेर्लकारः--लोहितः

=

वर्णविशेषः।

अभिधानस्वाभाव्यात्

वर्णवाचकत्वमधुना

धातोरिति

बोध्यम्।

लोहिताया

इति।

अत्र

अलोहितो

लोहितो

भवतीति

च्व्यन्तात्

लोहितशब्दात्

‘लोहितादिडाज्भ्यः

क्यष्’

(

३-१-१३

)

इति

क्यष्।

‘सनाद्यन्ता

धातवः’

(

३-१-३२

)

इति

धातुसंज्ञा।

‘अ

प्रत्ययात्’

(

३-३-१०२

)

इति

प्रत्ययान्तादकारप्रत्ययः।

लोहितकः

इति

अत्र

‘लोहितान्मणौ’

(

५-४-३०

)

इति

स्वार्थे

कन्प्रत्ययः।

‘लोहितकं

मुखम्’

इत्यत्र

तु

‘वर्णे

चानित्ये’

(

५-४-३१

)

इत्यनित्यवर्णवाचकात्लोहितशब्दात्

स्वार्थे

कन्प्रत्ययः।

]

]

11

[

मुखम्

]

12

[

पृष्ठम्११३६+

२६

]

13

[

[

१।

‘ज्वलितिकसन्तेभ्यः--’

(

३-१-१४०

)

इति

कर्तरि

वैकल्पिको

णप्रत्ययः।

णप्रत्यय-

पक्षे

रोहः

इति

सम्पद्यते।

तदभावपक्षे

‘इगुपधज्ञा--’

(

३-१-१३५

)

इति

कप्रत्यये

रुहः

इति

भवति।

रुहः

=

मृगविशेषः।

]

]

14

[

[

२।

‘सुपि

स्थः’

(

३-२-४

)

इत्यत्र,

‘सुपि’

इति

योगविभागात्

पाण्यादिषु

सुबन्तेषूप-

पदेषु

कर्तरि

कप्रत्ययः।

अत्र

‘इगुपध--’

(

३-१-१३५

)

इति

कप्रत्यय

इति

प्रक्रियाकौमुदी।

तत्र

निरुपपदाधिकारात्

चिन्त्यमिदम्।

]

]

15

[

[

आ।

‘पीने

भटस्योरसि

वीक्ष्य

भुग्नान्

तनुत्वचः

पाणिरुहान्

सुमध्या।’

भ।

का।

११।

८।

]

]

16

[

[

३।

न्यक्

रोहतीति

न्यग्रोधः

=

वटवृक्षः।

बाहुलकात्

कर्तरि

घञ्।

न्यङ्क्वादिषु

(

७-३-५३

)

पाठात्

धातुहकारस्य

धकारः।

]

]

17

[

[

४।

विविधं

रोहतीति

वीरुत्

=

लता।

‘अन्येभ्योऽपि

दृश्यते’

(

३-२-१७८

)

इति

क्विपि,

न्यङ्क्वादित्वात्

(

७-३-५३

)

हकारस्य

धकारः।

‘अन्येषामपि

दृश्यते’

(

६-३-१३७

)

इति

दीर्घः।

]

]

18

[

[

B।

‘…

वीरुत्ततिर्भृङ्गकुलैररंसीत्।।’

वा।

वि।

३।

१७।

]

]

19

[

[

५।

विशेषेण

रोहतीति

विरोही

तृणादयः।

तद्धर्मिणि

णिनिः।

केवलाण्णिनिप्रत्ययेऽपि

रोही

इति

भवति।

तदन्तात्

स्त्रियां

नान्तत्वेन

ङीषि

रोहिणी

इति।

]

]

20

[

[

६।

नन्द्यादित्वात्

(

३-१-१३४

)

कर्तरि

ल्युः।

रोहणः

=

रत्नपर्वतः।

]

]

21

[

[

७।

धान्यानि

रोपयतीति

धान्यरोपी।

ण्यन्तात्

णिनिः।

]

]

22

[

[

८।

संज्ञायां

क्तिच्।

ढत्वष्टुत्वढलोपदीर्घाः

यथालक्षणमिह

बोध्याः।

]

]

23

[

पृष्ठम्११३७+

२४

]

24

[

[

१।

बीजं

रोहयतीत्यर्थे

अन्तर्भावितण्यर्थादस्मात्

मूलविभुजादित्वात्

(

वा।

३-२-५

)

कर्तरि

कप्रत्ययः।

तदन्तात्

स्त्रियां

टापि

बीजरुहा

इति

सम्पद्यते।

साक्षात्-

प्रभृतिषु

(

१-४-७४

)

गणे

बीजरुहा

इति

पाठादस्य

कृञो

योगे

गतिसंज्ञा।

‘ते

प्राग्

धातोः’

(

१-४-८०

)

इति

धातोः

पूर्वमस्य

प्रयोगः।

‘कुगतिप्रादयः’

(

२-२-१८

)

इति

समासः।

बीजरुहाकुर्वन्

=

केशाः

छिन्नाः

पुना

रोहयन्

इत्यर्थः।

एवं

प्राजरुहाकुर्वन्

इत्यत्रापि

बोध्यम्।

]

]

25

[

[

२।

‘हृपिशिरुहि--’

[

द।

उ।

१-४७

]

26

[

[

३।

‘हृसृरुहि--’

[

द।

उ।

६-३

]

27

[

[

४।

‘रुहे

रश्च

लो

वा’

[

द।

उ।

६-१३

]

28

[

[

५।

‘रुहेर्वृद्धिश्च’

[

द।

उ।

९।

]