Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रोचनी (rocanI)

 
Apte English

रोचनी

[

rōcanī

],

Red

arsenic.

Apte 1890 English

रोचनी

Red

arsenic.

Monier Williams Cologne English

रोचनी

feminine.

a

partic.

yellow

pigment

(

equal, equivalent to, the same as, explained by.

1.

रोचना

),

pañcatantra

(

v.l.

)

red

arsenic,

realgar,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

various

plants

(

Convolvulus

Turpethum

the

myrobalan

tree

Croton

Polyandrum

equal, equivalent to, the same as, explained by.

काम्पिल्ल

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

(

with

Buddhists

)

nalopākhyāna

of

one

of

the

four

Devīs,

dharmasaṃgraha

Shabdartha Kaustubha Kannada

रोचनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕಪಿಲೆ

ಹಿಟ್ಟು

ಎಂಬ

ಔಷಧಿ

L R Vaidya English

rocana

{%

(

I

)

a.

(

f.

ना

or

नी

)

%}

Illuminating,

bright,

splendid,

Bt.vi.73.

Edgerton Buddhist Hybrid English

Rocanī,

n.

of

a

Buddhist

goddess

(

=

Buddhalocanā,

Locanā

):

Dharmas

〔4〕.

Schmidt Nachtrage zum Sanskrit Worterbuch German

रोचनी

°Mühle,

Kauṭ.

97,

10

102,

8

166,

5

v.u.

°दृषद्

Mühlstein.

Vgl.

J.

J.

Meyer,

S.

145,

Anm.

5

und

263,

Anm.

3.

Wordnet Sanskrit

Synonyms

आमलकी,

तिष्यफला,

अमृता,

वयस्था,

वयःस्था,

कायस्था,

श्रीफला,

धात्रिका,

शिवा,

शान्ता,

धात्री,

अमृतफला,

वृष्या,

वृत्तफला,

रोचनी,

कर्षफला,

तिष्या

(Noun)

फलवृक्षविशेषः

यस्य

फलानि

औषधरूपेण

उपयुज्यन्ते।

"झञ्जावाते

अस्य

आमलकेः

एका

शाखा

भग्ना।"

Synonyms

रोचनी

(Noun)

क्षुपनामविशेषः

"नैकेषां

क्षुपाणां

नाम

रोचनी

इति

अस्ति"

Amarakosha Sanskrit

रोचनी

स्त्री।

शुक्लत्रिधारा

समानार्थकाः

सर्वानुभूति,

सरला,

त्रिपुटा,

त्रिवृता,

त्रिवृत्,

त्रिभण्डी,

रोचनी

2।4।108।2।2

सर्वानुभूतिः

सरला

त्रिपुटा

त्रिवृता

त्रिवृत्.

त्रिभण्डी

रोचनी

श्यामापालिन्द्यौ

तु

सुषेणिका॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

रोचनी

स्त्री।

रोचनी

समानार्थकाः

काम्पिल्य,

कर्कश,

चन्द्र,

रक्ताङ्ग,

रोचनी

2।4।146।2।5

अव्यथातिचरा

पद्मा

चारटी

पद्मचारिणी।

काम्पिल्यः

कर्कशश्चन्द्रो

रक्ताङ्गो

रोचनीत्यपि॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

ओषधिः

Kalpadruma Sanskrit

रोचनी,

स्त्रीलिङ्गम्

(

रोचते

इति

रुच्

+

कृत्यल्युटोबहुलमिति

ल्युट्

ततो

ङीष्

)

आमलकी

।गोरोचना

इति

राजनिर्घण्टः

मनःशिला

।इति

हेमचन्द्रः

श्वेतत्रिवृता

गुँडारोच-नीतिख्यातबणिग्द्रव्यम्

तत्पर्य्यायः

काम्पिल्लः

२कर्कशः

चन्द्रः

रक्ताङ्गः

इत्यमरः

कम्पिल्लः

कम्पीलः

कम्पिलः

काम्पिल्यः

९रेचनी

१०

इति

भरतः

पर्य्यायान्तरं

गुणाश्चकम्पिल्लकशब्दे

द्रष्टव्याः

Vachaspatyam Sanskrit

रोचनी

स्त्री

रोचयतीति

कर्त्तरि

ल्युट्

गौरा०

ङीष्

।१

मनःशिलायाम्

हेमच०

गोरोचनायां

आमलक्याम,

राजनि०

श्वेतत्रिवृति,

गन्धद्रव्यभेदे

(

गुडारोचना

)अमरः