Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रायः (rAyaH)

 
Apte English

रायः

[

rāyḥ

],

A

king,

prince

(

Often times.

en

at

the

beginning

or

end

of

proper

names

it

is

a

corruption

of

राजन्

).Comp.

-रङ्गालम्

a

kind

of

dance.

Apte 1890 English

रायः

A

king,

prince

(

often

at

the

beginning

or

end

of

proper

names

it

is

a

corruption

of

राजन्

).

Wordnet Sanskrit

Synonyms

धनम्,

वित्तम्,

विभवः,

अर्थः,

वैभवम्,

सम्पत्तिः,

द्रविणम्,

द्रव्यम्,

राः,

रिक्थम्,

ऋक्थम्,

हिरण्यम्,

द्युम्नम्,

स्वापतेयम्,

भोग्यम्,

घसु,

स्वापतेयम्,

वसु,

द्युम्नम्,

काञ्चनम्,

लक्ष्मीः,

सम्पत्,

वृद्धिः,

श्रीः,

व्यवहार्यम्,

रैः,

भोगः,

स्वम्,

रेक्णः,

वेदः,

वरिवः,

श्वात्रम्,

रत्नम्,

रयिः,

क्षत्रम्,

भगः,

मीलुम्,

गयः,

द्युम्नः,

इन्द्रियम्,

वसु,

रायः,

राधः,

भोजनम्,

तना,

नृम्णम्,

बन्धुः,

मेधाः,

यशः,

ब्रह्म,

श्रंवः,

वृत्रम्,

वृतम्

(Noun)

सुवर्णरुप्यकादयः।

"साधु

कार्यार्थे

एव

धनस्य

वियोगः

करणीयः।"

KridantaRupaMala Sanskrit

1

{@“रा

दाने”@}

2

‘--आदाने’

इति

केचित्।

‘रैशब्दे

रायतीतीष्टं,

राऽऽदाने

राति

शब्लुकि।।’

3

इति

कर्तरि

कप्रत्ययः।

‘आतो

लोप

इटि

च’

4

इत्याकारलोपः।

स्त्रियामदन्तलक्षणे

टापि

सुरा

=

मद्यविशेषः।

]

]

सुरः-सुरा

5

धीरः,

द्रव्यरः,

गोर,

मुद्रः,

शुभंर,

राप,

रिरासुः-रिरासयिषुः,

राराः

6

रातव्यम्,

रापयितव्यम्,

रिरासितव्यम्,

रारायितव्यम्

राणीयम्,

रापणीयम्,

रिरासनीयम्,

रारायणीयम्

रेयम्,

राप्यम्,

रिरास्यम्,

राराय्यम्

7

ईषद्राणः-दूराणः-सुराणः

--

--

रायमाणः,

रापयमाणः,

रिरास्यमानः,

राराय्यमानणः,

रायः,

रापः,

रिरासः,

रारायः

रातुम्,

रापयितुम्,

रिरासितुम्,

रारायितुम्

रतिः,

प्ररा,

रापणा,

रिरासा,

राराया

राणम्,

रापणम्,

रिरासनम्,

रारायणम्

रात्वा,

रापयित्वा,

रिरासित्वा,

रारायित्वा

प्रराय,

प्रराप्य,

प्ररिरासिष्य,

प्रराराय्य

रायम्

२,

रात्वा

२,

रापम्

२,

रापयित्वा

२,

रिरासम्

२,

रिरासित्वा

२,

रारायम्

रारायित्वा

२,

8

इति

कन्प्रत्ययः।

राका

=

पूर्णिमारूपकाल-

विशेषः।

]

]

राका,

9

इति

त्रिप्प्रत्ययः।

रात्री

इति

तु,

‘कृदि-

कारादक्तिनः’

10

इति

ङीषि

बोध्यम्।

]

]

रात्रिः,

11

इति

डैप्रत्ययः।

एजन्तेऽपि,

‘कृन्मेजन्तः’

12

इति

नास्याव्ययत्वम्।

‘च्विरव्ययम्’

13

इत्यनेन

सूत्रेण

च्विप्रत्ययान्तस्यैवाव्ययत्वमुणादिषु,

नान्यस्येति

नियमनेन

ज्ञापनात्।

]

]

राः-रायौ-रायः।

प्रासङ्गिक्यः

01

(

१३९१

)

02

(

२-अदादिः-१०५७।

सक।

अनि।

पर।

)

03

(

श्लो।

११

इति

देवः।

रायकः-यिका,

रापकः-पिका,

रिरासकः-सिका,

रारायकः-यिका

\n\n

राता-त्री,

रापयिता-त्री,

रिरासिता-त्री,

रारायिता-त्री

\n\n

रान्

न्ती-ती,

रापयन्-न्ती,

रिरासन्-न्ती

\n\n

--

रास्यन्-न्ती-ती,

रापयिष्यन्-न्ती-ती,

रिरासिष्यन्-न्ती-ती

\n\n

--

व्यतिराणः,

रापयमाणः,

व्यति

रिरासमानः,

रारायमाणः

\n\n

व्यतिरास्यमानः,

रापयिष्यमाणः,

रिरासिष्यमाणः,

रारायिष्यमाणः

\n\n

राः-रौ-राः,

राप्-रापौ-रापा

\n\n

--

--

रातम्-तः,

रापितः,

रिरासितः,

रारायितः-तवान्

\n\n

[

[

३।

‘आतश्चोपसर्गे’

(

३-१-१३६

)

04

(

६-४-६४

)

05

[

[

४।

धियं

राति

=

आदत्ते

इति

धीरः।

कर्मण्युपपदे,

‘आतोऽनुपसर्गे

कः’

(

३-२-३

)

इति

कर्तरि

कप्रत्ययः।

एवमेव

मुद्रः

इत्यादिष्वपि

ज्ञेयम्।

]

]

06

[

पृष्ठम्१११२+

२५

]

07

[

[

१।

‘आतो

युच्’

(

३-३-१२८

)

इति

ईषदाद्युपपदेषु

खलपवादो

युच्।

णत्वम्।

]

]

08

[

[

२।

‘कृदाधारा--’

[

द।

उ।

३-१८

]

09

[

[

३।

‘राशदिभ्यां

त्रिप्,

[

द।

उ।

१-३६

]

10

(

ग।

सू।

४-१-४५

)

11

[

[

४।

‘रातेर्डैः’

[

द।

२-१०

]

12

(

१-१-३९

)

13

[

द।

उ।

२-१३

]