Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

राज्यं (rAjyaM)

 
Apte 1890 English

राज्यं

[

राज्ञो

भावः

कर्म

वा,

राजन्-यत्

नलोपः

]

1

Royalty,

sovereignty,

royal

authority

राज्येन

किं

तद्विपरीतवृत्तेः

R.

2.

53

4.

1.

2

A

kingdom,

country,

an

empire

R.

1.

58.

3

Rule,

reign,

government,

administration

of

a

kingdom.

Comp.

अंगं

a

constituent

member

of

the

state,

a

requisite

of

regal

administration

(

these

are

usually

said

to

be

seven:

स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि

Ak.

).

अधिकारः

{1}

authority

over

a

kingdom.

{2}

a

right

to

sovereignty.

अपहरणं

usurpation.

अभिषेकः

inauguration

or

coronation

of

a

king.

आश्रममुनिः

the

sage

living

in

the

hermitage

in

the

form

of

the

kingdom

R.

1.

58.

करः

the

tribute

paid

by

a

tributary

prince.

कर्तृ

m.

{1}

an

administrator

or

officer

of

government.

{2}

a

king.

च्युत

a.

deposed

or

dethroned.

तंत्रं

the

science

of

government,

system

of

administration,

the

government

or

administration

of

a

kingdom

Mu.

1.

द्रव्यं

a

requisite

of

sovereignty.

धुरा,

भारः

the

yoke

or

burden

of

government,

the

responsibility

or

administration

of

government.

भंगः

subversion

of

sovereignty.

भोगः

the

possession

of

sovereignty.

भ्रंशः

deposition

from

kingdom,

loss

of

sovereignty.

लोभः

greed

of

dominion,

desire

of

territorial

aggrandizement.

व्यवहारः

administration,

government

business.

सुखं

the

sweets

of

royalty.

Hindi Hindi

राज्य

Wordnet Sanskrit

Synonyms

प्रजा,

क्षेत्रम्,

जनता,

राज्यं,

देशः,

जनपदः,

जगत्,

जनाः,

लोकः

(Noun)

क्षेत्रवासिनः।

"एषा

प्रजा

मूल्यवृद्धिकारणात्

त्रस्ता।"

Kalpadruma Sanskrit

राज्यं,

क्लीबम्

(

राज्ञो

भावः

कर्म्म

वा

राजन्

+“पत्यन्तपुरोहितादिभ्यो

यक्

।”

१२८

।इयि

यक्

)

राज्ञ

इदम्

तत्पर्य्यायः

।नीवृत्

मण्डलम्

जनपदः

देशः

५प्रदेशः

विषयः

राष्ट्रम्

उपवर्त्तनम्

।इति

शब्दरत्नावली

अमरमते

नीवृज्जनपदौअङ्गवङ्गकलिङ्गपञ्चालमगधकोशलादौ

मण्डल-त्वेन

ख्याते

ग्रामसमूहे

देशविषयोपवर्त्तनानि

चजनपदे

जनपदसमुदाये

जनपदैकदेशे

सजल-निर्जलस्थानमात्रे

उपाधिभेदेन

देशादित्रिकंभिन्नार्थम्

सामान्येन

प्रयोगदर्शनात्

नीवृदा-दयः

पञ्चैवैकार्थाः

इत्यपरे

एतच्चायुक्तम्

।इति

भरतः

*

तस्य

लक्षणं

अङ्गानि

चयथा,

--“परस्यैवोपकारीदं

सप्ताङ्गं

राज्यमुच्यते

अमात्रराष्ट्रदुर्गाणि

कोषो

दण्डश्च

पञ्चमः

।एताः

प्रकृतयस्तद्वद्विजिगीषोरुदाहृताः

एताः

पञ्च

तथा

मित्रं

सप्तमं

पृथिवीपतिः

।सप्तप्रकृतिकं

राज्यमित्युवाच

बृहस्पतिः

पौरश्रेणी

तदङ्गञ्च

ब्रुवते

शब्दवेदिनः

स्वाम्यमात्यः

सुहृत्

कोषो

राष्ट्रं

दुर्गं

बलं

तथा

।पौरश्रेणी

राज्याङ्गं

प्रकृतिश्च

भवेत्

द्धयम्

”इति

शब्दरत्नावली

अपि

।“लक्षाधिपत्यं

राज्यं

स्यात्

साम्राज्यं

दशलक्षके

।शतलक्षे

महेशानि

महासाभ्राज्यमुच्यते

”इति

वरदातन्त्रम्