Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रसाला (rasAlA)

 
Monier Williams Cologne English

रसाला

feminine.

curds

mixed

with

sugar

and

spices,

mahābhārata

harivaṃśa

rāmāyaṇa

the

tongue,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Dūrvā

grass,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Desmodium

Gangeticum,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

vine

or

grape,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

wk.

Apte Hindi Hindi

रसाला

स्त्रीलिङ्गम्

-

-

जिह्वा

रसाला

स्त्रीलिङ्गम्

-

-

वह्

दही

जिसमें

शक्कर

तथा

मसाले

मिला

दिए

गये

हों

रसाला

स्त्रीलिङ्गम्

-

-

"`दूर्वा'

घास,

दूब"

रसाला

स्त्रीलिङ्गम्

-

-

अंगूरों

की

बेल

या

अंगूर

Shabdartha Kaustubha Kannada

रसाला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಜಿಹ್ವೆ

/ನಾಲಗೆ

रसाला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಗರಿಕೆ

ಹುಲ್ಲು

रसाला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಬಿಳಿಯ

ನೆಲಗುಂಬಳ

रसाला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ವ್ಯೋಷ

ಚತುರ್ಜಾತ

ಗುಡ

ಆರ್ದ್ರಕ

ಜೀರಿಗೆ

ಇವುಗಳೊಡನೆ

ಬೆರೆತ

ಹಸಿ

ಮೊಸರು

विस्तारः

"रसाला

रसनादूर्वाविदारीमार्जितासु

रसालं

सिह्लके

बोले

रसालश्चेक्षुचूतयोः"

-

मेदि०

L R Vaidya English

rasAlA

{%

f.

%}

1.

The

tongue

2.

a

vine

or

grape

3.

curds

mixed

with

sugar

and

spices.

Aufrecht Catalogus Catalogorum English

रसाला

a

C.

on

Nīlakaṇṭha's

Saṃjñāviveka.

रसाला

by

Govinda.

See

Varṣatantra.

Schmidt Nachtrage zum Sanskrit Worterbuch German

रसाला

?

S

I,

515,

7

(

Ko.

=

मञ्जिका

)

II,

79,

3

(

=

भर्जिका,

शिखरिणी,

"Stippmilch"

).

Wordnet Sanskrit

Synonyms

जिह्वा,

रसना,

रसज्ञा,

रशना,

रसिका,

रसाला,

रसनम्,

ललना,

तोता,

जिह्वः,

विस्वासा,

मुखचीरी

(Noun)

मुखे

वर्तमानः

सः

मांसपिण्डः

यः

रसस्य

ज्ञानेन्द्रियम्

अस्ति

तथा

यस्य

साहाय्येन

उच्चारणं

क्रियते।

"उच्चारणसमये

जिह्वायाः

स्थानं

प्रमुखम्

अस्ति।"

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

रसा,

रसाला,

चारुफला,

कापिशायनी,

साब्दी,

हरहूरा,

चारुफला,

कृष्णा,

प्रियाला,

तापसप्रिया,

गुच्छफला,

अमृतफला

(Noun)

फलविशेषः-अस्य

गुणाः

अतिमधुरत्व-अमलत्व-शीतपित्तार्तिदाहमूत्रदोषनाशित्वादयः।

"द्राक्षात्

मद्यं

जायते।"

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

गोस्तना,

रसा,

रसाला,

चारुफला,

कापिशायिनी,

साब्दी,

हरहूरा

(Noun)

लताविशेषः

यस्य

फलं

मधुरं

तथा

बहुरसम्

अस्ति।

"नाशिकनगरे

द्राक्षाणां

कृषिः

दृश्यते।"

Amarakosha Sanskrit

रसाला

स्त्री।

दधिमधुशर्करामरिचार्द्रादिभिः_कृतलेह्यः

समानार्थकाः

रसाला,

मार्जिता

2।9।44।1।2

कूर्चिका

क्षीरविकृतिः

स्याद्रसाला

तु

मार्जिता।

स्यात्तेमनं

तु

निष्ठानं

त्रिलिङ्गा

वासितावधेः॥

पदार्थ-विभागः

खाद्यम्,

पानीयम्

Kalpadruma Sanskrit

रसाला,

स्त्रीलिङ्गम्

(

रसान्

आलातीति

+

ला+

कः

टाप्

)

रसना

दूर्व्वा

विदारी

इतिमेदिनी

द्राक्षा

इति

शब्दरत्नावली

शिख-रिणी

तत्पर्य्यायः

मार्ज्जिता

इत्यमरः

तस्याः

करणप्रकारो

यथा,

--“आदौ

माहिषमम्लमम्बुरहितं

दध्याढकं

शर्करांशुभ्रां

प्रस्थयुगोन्मितां

शुचिपटे

किंञ्चिच्चकञ्चित्

क्षिपेत्

।दुग्धेनाद्धघनेन

मृण्मयनवस्थाल्यां

दृढं

स्रावये-देलाबीजलवङ्गचन्द्रमरिचैर्योग्यैश्च

तद्योजयेत्

भीमेन

प्रियभोजनेन

रचिता

नाम्ना

रसालास्वयंश्रीकृष्णेन

पुरा

पुनःपुनरियं

प्रीत्या

समा-स्वादिता

।एषा

येन

वसन्तवर्ज्जितदिने

सेव्या

परं

नित्यश-स्तस्य

स्यादतिवीर्य्यवृद्धिरनिशं

सर्व्वेन्द्रियाणांबलम्

ग्रीष्मे

तथा

शरदि

ये

रविशोषिताङ्गाये

प्रमत्तवनितासुरतातिखिन्नाः

।ये

चापि

मार्गपरिसर्पणशीर्णगात्रा-स्तेषामियं

वपुषि

पोषणमाशु

कुर्य्यात्

रसाला

शुक्रला

बल्या

रोचनी

वातपित्तजित्

।दीपनी

बृंहणी

स्निग्धा

मधुरा

शिशिरा

सरा

।रक्तपित्तं

तृषां

दाहं

प्रतिश्यायं

विनाशयेत्

”इति

राजनिर्घण्टः

अपि

।“दध्नोऽर्द्धाढकमीषदम्लमधुरं

खण्डस्य

चन्द्रद्युतेःप्रस्थं

क्षौद्रपलञ्च

पञ्च

हविषः

शुण्ठ्याश्चतुर्म्माष-कान्

।एलामाषचतुष्टयं

मरिचतः

कर्षं

लवङ्गं

तथाधृत्वा

शुक्लपटे

शनैः

करतलेनोन्मथ्य

विस्रा-वयेत्

मृद्भाण्डे

मृगनाभिचन्दनरससृष्टेऽगुरूद्धूपितेकर्पूरेण

सुगन्धितं

तदखिलं

संलोड्य

संस्थाप-येत्

।स्वस्वार्थे

मथुरेश्वरेण

रचिता

ह्येषा

रसालास्वयंभोक्तुर्म्मन्मथदीपनी

सुखकरी

कान्तेव

नित्यंप्रिया

”इति

भावप्रकाशः