Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रसः (rasaH)

 
Apte English

Taste

or

inclination

for

a

thing,

liking,

desire

रसवर्जं

रसो$प्यस्य

परं

दृष्ट्वा

निवर्तते

Bhagavadgîtâ (Bombay).

2.59

इष्टे

वस्तुन्युपचितरसाः

प्रेमराशीभवन्ति

Meghadūta (Bombay).

114.

Love,

affection

जरसा

यस्मिन्नहार्यो

रसः

Uttararàmacharita.

1.39

प्रसरति

रसो

निर्वृतिघनः

6.11

'feeling

of

love'

रसादृते

Vikramorvasîyam (Bombay).

2.21

Kumârasambhava (Bombay).

3.37.

Pleasure,

delight,

happiness

चिरात्सुतस्पर्श-

रसज्ञतां

ययौ

Raghuvamsa (Bombay).

3.26.

Charm,

interest,

elegance,

beauty.

Pathos,

emotion,

feeling.

(

In

poetic

compositions

)

A

sentiment

नवरसरुचिरां

निर्मितिमादधती

भारती

कवेर्जयति

Kávyaprakâsa.

1.

(

The

rasas

are

usually

eight:

शृङ्गारहास्यकरुणरौद्रवीरभयानकाः

भीभत्साद्भुतसंज्ञौ

चेत्यष्टौ

नाट्ये

रसाः

स्मृताः

but

sometimes

शान्तरस

is

added

thus

making

the

total

number

9

निर्वेदस्थायिभावो$स्ति

शान्तो$पि

नवमो

रसः

Kávyaprakâsa.

4

sometimes

a

tenth,

वात्सल्यरस,

is

also

added.

Rasas

are

more

or

less

a

necessary

factor

of

every

poetic

composition,

but,

according

to

Viśvanātha,

they

constitute

the

very

essence

of

poetry

वाक्यं

रसात्मकं

काव्यम्

Sâhityadarpaṇa.

3.

).

Essence,

pith,

best

part

ब्रह्म

तेजोमयं

शुक्रं

यस्य

सर्वमिदं

रसःMb.

*

12.24.9.

A

constituent

fluid

of

the

body.

Semen

virile.

Mercury.

A

poison,

poisonous

drink

as

in

तीक्ष्णरस-

दायिनः

रसविधानकौशलैः

Dasakumâracharita (Bombay).

2.8.

Any

mineral

metallic

salt.

Juice

of

the

sugar-cane.

Milk.

Melted

butter.

Nectar

मयः

कूपरसे$क्षिपत्

Bhágavata (Bombay).

7.1.59-6.

Soup,

broth.

A

symbolical

expression

for

the

number

'six'.

Green

onion.

Myrrh.

Gold.

A

metal

in

a

state

of

fusion.

See

रसातल

अनेन

नूनं

वेदानां

कृतमाहरणं

रसात्

Mahâbhârata (Bombay).

*

12.347.67.

The

tongue

(

as

the

organ

of

taste

)

वाण्यां

छन्दांसि

रसे

जलेशम्

Bhágavata (Bombay).

8.2.27

जितं

सर्वं

जिते

रसे

11.8.21.

(

With

Vaiṣṇavas.

)

Disposition

of

the

heart

or

mind

(

the

five

Rasas

are

शान्ति,

दास्य,

साख्य,

वात्सल्य

and

माधुर्य

).

Compound.

-अग्रजम्

an

ointment

prepared

from

the

calx

of

brass.

-अञ्जनम्

vitriol

of

copper,

a

sort

of

collyrium.

-अधिक

Adjective.

tasty.

abounding

in

pleasures,

splendid

Sakuntalâ (Bombay).

7.2

(

Various reading.

).

(

-कः

)

borax.

अन्तरम्

a

different

taste.

different

feelings

or

sentiments.

-अभिनिवेशः

intentness

of

affection.

अम्लः

a

kind

of

sorrel.

sour

sauce.

अयनम्

an

elixir

of

life

(

elixir

vitæ

),

any

medicine

supposed

to

prolong

life

and

prevent

old

age

निखिलरसायनमहितो

गन्धेनोग्रेण

लशुन

इव

R.

G.

(

Figuentative.

)

serving

as

an

elixir

vitæ,

id est, that is.

that

which

gratifies

or

regales

आनन्दनानि

हृदयैकरसायनानि

Mâlatîmâdhava (Bombay).

6.8

मनसश्च

रसायनानि

Uttararàmacharita.

1.37

श्रोत्र˚,

कर्ण˚

Et cætera.

alchemy

or

chemistry.

any

medicinal

compound.

butter-milk.

poison.

long

pepper.

(

नः

)

an

alchemist.

Name.

of

Garuḍa.

˚श्रेष्ठः

mercury.

(

-नी

Feminine.

)

a

channel

for

the

fluids

of

the

body.

Name.

of

several

plants:

गुडूची,

काकमाची,

महाकरञ्ज,

गोरक्षदुग्धा

and

मांसच्छदा.

-आत्मक

Adjective.

consisting

of

juice

or

sentiment.

elegant,

beautiful.

having

taste

or

flavour.

ambrosial

रसात्मकस्योडुपतेश्च

रश्मयः

Kumârasambhava (Bombay).

5.22.

fluid,

liquid,

watery

सोमो

भूत्वा

रसात्मकः

Bhagavadgîtâ (Bombay).

15.13.-आदानम्

absorption

of

fluid,

suction.

-आधारः

the

sun.

आभासः

the

semblance

or

mere

appearance

of

a

sentiment

अनौचित्यप्रवृत्तत्वे

आभासो

रसभावयोः

S.

D.

an

improper

manifestation

of

a

sentiment.

-आश्रयः

Adjective.

embodying

or

representing

sentiments.

आस्वादः

tasting

juices

of

flavours.

perception

or

appreciation

of

poetic

sentiments,

a

perception

of

poetical

charm

as

in

काव्यामृतरसास्वादः.

-आस्वादिन्

Masculine.

a

bee.

-आह्वः

turpentine.

-इक्षुः

sugar-cane.

इन्द्रः

mercury.

the

philosopher's

stone

(

the

touch

of

which

is

said

to

turn

iron

into

gold

)

˚वेधजम्,

संजातम्

the

gold.-उत्तमम्

milk.

(

मः

)

quicksilver.

Phaseolus

Mungo

(

Marâṭhî.

मूग

).

milk.

उत्पत्तिः

production

of

taste.

development

of

passion

or

sentiment.

generation

of

the

vital

fluids.

उद्भवम्

a

pearl.

vermilion.

-उपलम्

a

pearl.

-ऊनम्

garlic

also

ऊनकः.

-ओदनम्

rice

boiled

in

meat-broth.

-कर्पूरम्

sublimate

of

mercury.

-कर्मन्

Neuter.

preparation

of

quicksilver.

-केसरम्

camphor.

-क्रिया

the

inspissation

and

application

of

fluid

remedies.

-गन्धः,

-न्धम्

gum-myrrh.

गन्धकः

myrrh.

sulphur.

गर्भम्

Equal or equivalent to, same as.

रसाञ्जन.

vermilion.

-गुण

Adjective.

possessing

the

quality

of

taste

ज्योतिषश्च

विकुर्वाणा-

दापो

रसगुणाः

स्मृताः

Manusmṛiti.

1.78.

-ग्रह

Adjective.

perceiving

flavours.

appreciating

or

enjoying

pleasures.

(

-हः

)

the

organ

of

taste.

-घन

Adjective.

full

of

juice.

-घ्नः

borax.

जः

sugar,

molasses.

an

insect

produced

by

the

fermentation

of

liquids.

-जम्

blood.

Adjective.

bred

in

fluids

Manusmṛiti.

11.143.

-जातम्

an

ointment

prepared

from

the

calx

of

brass.

-ज्ञ

Adjective.

one

who

appreciates

the

flavour

or

excellence

of,

one

who

knows

the

taste

of

सांसारिकेषु

सुखेषु

वयं

रसज्ञाः

Uttararàmacharita.

2.22.

capable

of

discerning

the

beauty

of

things.

(

ज्ञः

)

a

man

of

taste

or

feeling,

a

critic,

an

appreciative

person,

a

poet.

an

alchemist.

a

physician,

or

one

who

prepares

mercurial

or

other

chemical

compounds.

(

-ज्ञा

)

the

tongue

सखि

मा

जल्प

तवायसी

रसज्ञा

Bhâminîvilâsa (Bombay).

2.59

(

-रसज्ञता,

त्वम्

means

poetical

skill.

alchemy.

knowledge

of

flavours.

discrimination.

).

-ज्ञानम्

a

branch

of

medical

science.

ज्येष्ठः

the

sweet

taste.

the

love

sentiment.-तन्मात्रम्

the

subtle

element

of

taste.

-तेजस्

Neuter.

blood.

दः

a

physician

Mahâbhârata (Bombay).

*

12.121.45.

a

spy

who

administers

poison

Kau.

Atmanepada.

1.12.

-द्राविन्

a

kind

of

citron.

-धातु

Neuter.

quicksilver.

-धेनुः

a

cow

consisting

of

fruit-juice.

-नाथः

mercury.

-नायकः

Name.

of

Sacute

iva.

-निवृत्तिः

loss

of

taste.

-नेत्रिका

red

arsenic.

-पाकजः

molasses.

-पाचकः

a

cook.

-प्रबन्धः

any

poetical

composition,

particularly

a

drama.

-फलः

the

cocoanut

tree.

-भङ्गः

the

interruption

or

cessation

of

a

sentiment.-भवम्

blood.

-भस्मम्

Neuter.

oxide

of

mercury.

-भेदः

a

preparation

of

quicksilver.

-मलम्

impure

excretions.-मातृका

the

tongue.

-योगः

juices

mixed

scientifically.

राजः,

लोहः

Equal or equivalent to, same as.

रसाञ्जन.

quick-silver.

-वादः

alchemy.

-विक्रयः

sale

of

liquors.

-विद्धम्

artificial

gold.-शास्त्रम्

the

science

of

alchemy.

-शोधनः

borax.

(

-नम्

)

purification

of

mercury.

-सरोरुहम्

a

red

lotus.-सिद्ध

Adjective.

accomplished

in

poetry,

conversant

with

sentiments

जयन्ति

ते

सुकृतिनो

रससिद्धाः

कवीश्वराः

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

2.24.

skilled

in

alchemy.

-सिद्धिः

Feminine.

skill

in

alchemy.-सिन्दूरम्

a

cinnabar

made

of

zinc,

mercury,

blue

vitriol

and

nitre.

-स्थानम्

vermilion.

Hindi Hindi

आनंद

की

भावना

Wordnet Sanskrit

Synonyms

फरुण्डः,

रसः,

लतार्कः

(Noun)

पलाण्डोः

हरितः

भागः

यस्य

उपयोगः

शाकादिषु

क्रियते।

"व्यञ्जनार्थम्

आपणात्

फरुण्डम्

आनयतु।"

Synonyms

रसः,

सारः,

सारम्,

सत्त्वम्

(Noun)

कस्यापि

पदार्थस्य

मुख्यं

तत्वम्।

"रसाः

विविधप्रकारकाः

सन्ति।"

Synonyms

क्षीरम्,

दुग्धम्,

रसः,

निकरः,

शोणितम्

(Noun)

हरितधान्यानां

पेषणेन

प्राप्तं

श्वेतं

द्रव्यम्।

"अपक्व-गोधूमादीनि

धान्यानि

संपीड्यन्ते

चेत्

तेभ्यः

क्षीरं

निर्यासति।"

Synonyms

रसः

(Noun)

वैद्यकानुसारेण

शरीरस्थेषु

सप्तधातुषु

प्रथमः

धातुः।

"रसस्य

अन्तर्भावः

शरीरस्थजले

भवति।"

Synonyms

अर्कः,

सारः,

रसः,

सत्त्वम्

(Noun)

आसवन-संघनके

कस्यापि

आसवः

ऊष्णीकृत्य

तस्य

बाष्पात्

सम्प्राप्तः

द्रवः।

"पोदिनायाः

अर्कः

अन्नविकारे

बहुगुणकारी

अस्ति।"

Synonyms

रसः,

द्रवः,

सत्त्वम्,

निर्यासः

(Noun)

वृक्षेभ्यः

स्रवमाणः

द्रवपदार्थः।

"केषाञ्चित्

वृक्षाणां

रसः

औषधरूपेण

प्रयुज्यते।"

Synonyms

रसः,

द्रवः,

सारः,

निर्यासः,

आसवः

(Noun)

वनस्पतिषु

पुष्पपर्णादिषु

वर्तमानः

सः

द्रवपदार्थः

यः

तान्

निष्पीड्य

स्त्रवति।

"नीम्बस्य

रसस्य

सेवनेन

लेपनेन

वा

चर्मविकाराः

उपशाम्यन्ति।"

Synonyms

रसः

(Noun)

साहित्ये

वर्तमानं

तत्

तत्त्वं

यद्

करुणाक्रोधादिभावान्

दर्शयित्वा

मनोभावान्

जागरयति।

"रसाः

नव

सन्ति।"

Synonyms

पारदः,

रसराजः,

रसनाथः,

महारसः,

रसः,

महातेजः,

रसलेहः,

रसोत्तमः,

सूतराट्,

चपलः,

जैत्रः,

रसेन्द्रः,

शिवबीजः,

शिवः,

अमृतम्,

लोकेशः,

दुर्धरः,

प्रभुः,

रुद्रजः,

हरतेजः,

रसधातुः,

अचिन्त्यजः,

खेचरः,

अमरः,

देहदः,

मृत्युनाशकः,

सूतः,

स्कन्दः,

स्कन्दांशकः,

देवः,

दिव्यरसः,

श्रेष्ठः,

यशोदः,

सूतकः,

सिद्धधातुः,

पारतः,

हरबीजम्,

रजस्वलः,

शिववीर्यम्,

शिवाह्वयः

(Noun)

धातुविशेषः,

क्रमिकुष्ठनाशकः

ओजयुक्तः

रसमयः

धातुः।

"पारदः

निखिलयोगवाहकः

अस्ति।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Synonyms

सारः,

निष्कर्षः,

निर्यासः,

कषायः,

निर्गलितार्थः,

मण्डः,

रसः

(Noun)

विचारे

स्थिरांशः।

"होरां

यावद्

प्रयत्नात्

अनन्तरं

एव

वयम्

अस्य

लेखस्य

सारं

लेखितुम्

अशक्नुम।"

Synonyms

द्रवः,

रसः,

द्रवद्रव्यः

(Noun)

सः

पदार्थः

यस्मिन्

तारल्यम्

अस्ति।

"जलं

द्रवः

अस्ति।"

Tamil Tamil

ரஸ:

:

சாரம்,

சாறு,

திரவம்,

தண்ணீர்,

கள்,

சாராயம்,

பால்,

ருசி,

இன்பம்,

விருப்பு,

சுவை,

வீரியம்,

பாதரசம்,

அழகு,

விஷம்,

நாக்கு

,

அமிர்தம்,

ஆனந்தம்.