Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रमणीयता (ramaNIyatA)

 
Shabda Sagara English

रमणीयता

Feminine.

(

-ता

)

Agreeableness,

pleasantness.

Etymology

तल्

added

to

the

preceding

also

with

त्व,

रमणीयत्वं

Capeller Eng English

रमणीयता

feminine

°त्व

neuter

loveliness,

beauty.

Yates English

रमणीयता

(

ता

)

1.

Feminine.

Agreeableness.

Spoken Sanskrit English

रमणीयता

ramaNIyatA

Feminine

beauty

रमणीयता

ramaNIyatA

Feminine

charm

रमणीयता

ramaNIyatA

Feminine

loveliness

Wilson English

रमणीयता

Feminine.

(

-ता

)

Agreeableness,

pleasantness.

Etymology

तल्

added

to

the

preceding

also

with

त्व,

रमणीयत्वं.

Monier Williams Cologne English

रमणीय—ता

feminine.

loveliness,

beauty,

charm,

kāvya literature

sāhitya-darpaṇa

Benfey English

रमणीयता

रमणीय

+

ता

(

vb.

रम्

),

Feminine.

Agreeableness,

charm,

Utt.

Rāmac.

90,

4

Śāk.

82,

2

(

Prākṛ.

).

Apte Hindi Hindi

रमणीयता

स्त्रीलिङ्गम्

-

रम्+अनीय+तल्

"सौन्दर्य,

चारुता"

Shabdartha Kaustubha Kannada

रमणीयता

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸುಂದರವಾಗಿರುವಿಕೆ

/ಮನೋಹರವಾಗಿರುವಿಕೆ

निष्पत्तिः

"तल्"

(

५-१-११९

)

व्युत्पत्तिः

रमणीयस्य

भावः

प्रयोगाः

"क्षणे

क्षणे

यन्नवतामुपैति

तदेव

रूपं

रमणीयतायाः"

उल्लेखाः

माघ०

४-१७

Bopp Latin

रमणीयता

f.

(

a

praec.

s.

ता

)

amoenitas,

jucunditas,

pul-

chritudo.

UR.

43.

3.

infr.

Wordnet Sanskrit

Synonyms

सौन्दर्य,

सुन्दरता,

रमणीयता,

मनोहरता,

मोहकता,

चारुता,

अभिरामता,

लालित्य,

कमनीयता,

काम्यता,

सुरम्यता

(Noun)

सुन्दरस्य

अवस्था

भावो

वा।

"कश्मिरस्य

सौन्दर्यं

विलोभनीयम्।"

Synonyms

शोभा,

सौन्दर्यम्,

कान्तिः,

दीप्तिः,

रमणीयता,

छवि,

छटा,

सौन्दर्य,

सौंदर्य,

कांति,

कान्ति,

दीप्ति,

रमणीयता,

बहार,

सुन्दरता,

इन्दिरा

(Noun)

शोभनस्य

अवस्था

भावो

वा।

"सूर्यास्तकाले

आकाशस्य

शोभा

वर्धते।"

Capeller German

रमणीयता

Feminine.

,

°त्व

Neuter.

Schönheit,

Lieblichkeit.