Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रमणी (ramaNI)

 
Apte English

रमणी

[

ramaṇī

],

1

A

lovely

young

woman

लता

रम्या

सेयं

भ्रमर-

कुलरम्या

रमणी

Bhâminîvilâsa (Bombay).

2.9.

A

wife,

mistress

भोगः

को

रमणीं

विना

Subhaṣ.

A

woman

in

general.

The

aloe

tree.

Apte 1890 English

रमणी

1

A

lovely

young

woman,

लता

रम्या

सेयं

भ्रमरकुलरम्या

रमणी

Bv.

2.

90.

2

A

wife,

mistress

भोगः

को

रमणीं

विना

Subhāṣ.

3

A

woman

in

general.

4

The

aloe

tree.

Monier Williams Cologne English

रमणी

a

feminine.

See

sub voce.

रमणी

b

feminine.

a

beautiful

young

woman,

mistress,

wife,

kāvya literature

kathāsaritsāgara

bhāgavata-purāṇa

Aloe

Indica,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

metre,

Colebrooke

nalopākhyāna

of

a

serpent-maid,

rājataraṃgiṇī

Apte Hindi Hindi

रमणी

स्त्रीलिङ्गम्

-

रमण

+

ङीप्

सुन्दर

तरुण

स्त्री

रमणी

स्त्रीलिङ्गम्

-

-

"पत्नी,

स्वामिनी"

Shabdartha Kaustubha Kannada

रमणी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹೆಂಗಸು

रमणी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪತ್ನಿ

/ಹೆಂಡತಿ

निष्पत्तिः

रमु

(

क्रीडायाम्

)

-

(

३-३-११७

)

व्युत्पत्तिः

रम्यते

अस्याम्

प्रयोगाः

"क्षुभ्यन्ति

प्रसभमहो

विनापि

हेतोः

लीलाभिः

किमु

सति

कारणे

रमण्यः"

उल्लेखाः

माघ०

८-२४

रमणी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸುಂದರಿಯಾದ

ಹೆಂಗಸು

L R Vaidya English

ramaRa

{%

(

I

)

a.

(

f.

णी

)

%}

Pleasing,

delightful,

charming,

Bt.vi.77.

ramaRI

{%

f.

%}

1.

A

charming

woman

2.

a

wife,

a

mistress,

रतिश्रांता

शेते

रजनिरमणी

गाढमुरसि

K.Pr.x.

Wordnet Sanskrit

Synonyms

रमणी

(Noun)

या

वपुर्गुणोपचारेण

सौभाग्येन

कान्तं

रमयति

सा।

"एकस्याः

रमण्याः

प्रेमपाशे

बद्धः

किशोरः

विनाशं

प्राप्तः।"

Synonyms

स्त्री,

नारी,

नरी,

मानुषी,

मनुषी,

मानवी,

ललना,

ललिता,

रमणी,

रामा,

वनिता,

प्रिया,

महिला,

योषा,

योषिता,

योषित्,

योषीत्,

वधूः,

भरण्या,

महेला,

महेलिका,

मानिनी,

वामा,

अङ्गना,

अबला,

कामिनी,

जनिः,

जनी,

जोषा,

जोषिता,

जोषित्,

धनिका,

परिगृह्या,

प्रमदा,

प्रतीपदर्शिनी,

विलासिनी,

सिन्दूरतिलका,

सीमन्तिनी,

सुभ्रूः,

शर्वरी

(Noun)

मनुष्यजातीयानां

स्त्री-पुंरूपीययोः

प्रभेदद्वययोः

प्रथमा

या

प्रजननक्षमा

अस्ति।

"अधुना

विविधेषु

क्षेत्रेषु

स्त्रीणाम्

आधिपत्यम्

वर्तते।

"

Amarakosha Sanskrit

रमणी

स्त्री।

स्त्रीविशेषः

समानार्थकाः

अङ्गना,

भीरु,

कामिनी,

वामलोचना,

प्रमदा,

मानिनी,

कान्ता,

ललना,

नितम्बिनी,

सुन्दरी,

रमणी,

रामा

2।6।4।1।2

सुन्दरी

रमणी

रामा

कोपना

सैव

भामिनी।

वरारोहा

मत्तकाशिन्युत्तमा

वरवर्णिनी॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्यः

Kalpadruma Sanskrit

रमणी,

स्त्रीलिङ्गम्

(

रमतेऽस्यामिति

रम

+

ल्युट्

।ङीष्

)

नारी

इति

मेदिनी

णे,

७२

उत्कृष्टस्त्रीविशेषः

या

वपुर्गुणोपचारेणसौभाग्येन

कान्तं

रमयति

सा

इत्यमरभरतौ

(

यथा,

कथासरित्सागरे

५२

२१४

“रथेन

रमणीयुक्तः

प्रजानां

दत्तकौतुकः

)बालाख्यवृक्षः

यथा,

--“बाला

रमणी

रामा

बन्ध्या

कामकलापिच

”इति

शब्दचन्द्रिका