Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रन्तुः (rantuH)

 
Apte English

रन्तुः

[

rantuḥ

],

1

A

way,

road.

A

river.

Apte Hindi Hindi

रन्तुः

पुंलिङ्गम्

-

रम्

+

तुन्

"रास्ता,

मार्ग

"

रन्तुः

पुंलिङ्गम्

-

-

नदी

Wordnet Sanskrit

Synonyms

मार्गः,

पन्थाः,

अयनम्,

वर्त्म,

सृतिः,

पद्या,

वर्तनिः,

शरणिः,

पद्धती,

वर्तनिः,

अध्वा,

वीथिः,

सरणिः,

पद्धतिः,

पदविः,

पदवी,

पद्वा,

पित्सलम्,

प्रचरः,

प्रपथः,

माचः,

माथः,

मारुण्डः,

रन्तुः,

वहः,

प्रपाथ

पेण्डः,

अमनिः,

इतम्,

एमा,

एवा,

गन्तुः

(Noun)

येन

गत्वा

गन्तव्यं

प्राप्यते।

"विमानस्यापि

विशिष्टः

मार्गः

अस्ति।"

Kalpadruma Sanskrit

रन्तुः,

स्त्रीलिङ्गम्

(

रमते

अत्रेति

रम्

+

तुन्

)

वर्त्म

।नदी

इति

मेदिनी

ते,

४९