Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रन्तिदेवः (rantidevaH)

 
Apte English

रन्तिदेवः

[

rantidēvḥ

],

1

Name.

of

a

king

of

the

lunar

race,

sixth

in

descent

from

Bharata.

[

He

was

very

pious

and

benevolent.

He

possessed

enormous

riches,

but

he

spent

them

in

performing

grand

sacrifices.

So

great

was

the

number

of

animals

slaughtered

during

his

reign

both

in

sacrifices

as

well

as

for

use

in

his

kitchen

that

a

river

of

blood

is

supposed

to

have

issued

from

their

hides

which

was

afterwards

appropriately

called

चर्मण्वती

स्रोतोमूर्त्या

भुवि

परिणतां

रन्तिदेवस्य

कीर्तिम्

Meghadūta (Bombay).

47

and

Malli.

thereon.

]

Name.

of

Viṣṇu.

A

dog.

Apte Hindi Hindi

रन्तिदेवः

पुंलिङ्गम्

-

रम्

+

तिक्=

रन्तिश्चासौ

देवश्च-कर्म*

स*

"एक

चन्द्रवंशी

राजा,

भरत

के

बाद

छठी

पीढ़ी

में

"

Wordnet Sanskrit

Synonyms

रन्तिदेवः

(Noun)

नृपनामविशेषः।

अयोध्यायाः

राजा।

"रन्तिदेवः

महादानी

आसात्।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Kalpadruma Sanskrit

रन्तिदेवः,

पुंलिङ्गम्

(

रमते

इति

रम

+

संज्ञायांतिक्

रन्तिश्चासौ

देवश्चेति

)

विष्णुः

चन्द्र-वंशीयनृपतिभेदः

तु

साङ्कृतिपुत्त्रः

इतिमेदिनी

वे,

६२

(

यथा,

भागवते

२१

।“गुरुश्च

रन्तिदेवश्च

संकृतेः

पाण्डुनन्दन

!

।रन्तिदेवस्य

महिमा

इहामुत्र

गीयते

”अयं

हि

याज्ञिको

दाताग्रगण्य

इति

पुराणेषुश्रूयते

एतद्यज्ञहतगोचर्म्मरसेनैव

चर्म्मण्वतीनदी

जाता

यथा,

महाभारते

२०७

।८

--

।“राज्ञो

महानसे

पूर्व्वं

रन्तिदेवस्य

वै

द्बिज

।द्वे

सहस्रे

तु

वध्येते

पशूनामन्वहं

तदा

अहन्यहनि

वध्येते

द्बे

सहस्रे

गवां

तथा

।समांसं

ददतो

ह्यन्नं

रन्तिदेवस्य

नित्यशः

अतुला

कीर्त्तिरभवत्

नृपस्य

द्विजसत्तम

!

”तथाच

तत्रैव

१२

२९

१२२

--

१२८

।“उपातिष्ठंश्च

पशवः

स्वयं

तं

संशितव्रतम्

।ग्राम्यारण्या

महात्मानं

रन्तिदेवं

यशस्विनम्

महानदी

चर्म्मराशेरुत्क्लेदात्

सुश्रुवे

यतः

।ततश्चर्म्मण्वतीत्येवं

विख्याता

सा

महानदी

ब्राह्मणेभ्यो

ददौ

निष्कान्

सदसि

प्रतते

नृपः

।तुभ्यं

निष्कं

तुभ्यं

निष्कमिति

क्रोशन्ति

वै

द्बिजाः

।सहस्रं

तुभ्यमित्युक्त्वा

ब्राह्मणान्

संप्रपद्यते

।अन्वाहार्य्योपकरणं

द्रव्योपकरणञ्च

यत्

घटाः

पात्र्यः

कटाहानिस्थाल्यश्च

पिठराणि

।नासीत्

किञ्चिदसौवर्णं

रन्तिदेवस्य

धीमतः

सांकृते

रन्तिदेवस्य

यां

रात्रिमवसन्

गृहे

।आलभ्यन्त

शतं

गावः

सहस्राणि

विंशतिः

तत्र

स्म

सूदाः

क्रोशन्ति

सुमृष्टमणिकुण्डलाः

।सूपभूयिष्ठमश्रीध्वं

नाद्यमांसं

यथा

पुरा

)कुक्कुरः

इति

शब्दरत्नावली