Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रत्नम् (ratnam)

 
Apte English

रत्नम्

[

ratnam

],

[

रमते$त्र

रम्-न

तान्तादेशः

Uṇâdisūtras.

3.14

]

A

gem,

jewel,

a

precious

stone

किं

रत्नमच्छा

मतिः

Bhâminîvilâsa (Bombay).

1.86

रत्नमन्विष्यति

मृग्यते

हि

तत्

Kumârasambhava (Bombay).

5.45.

(

The

ratnas

are

said

to

be

either

five,

nine

or

fourteen

see

the

words

पञ्चरत्न,

नवरत्न,

and

चतुर्दशरत्न

respectively.

)

Anything

valuable

or

precious,

any

dear

treasure.

Anything

best

or

excellent

of

its

kind

(

mostly

at

the

end

of

Compound.

)

जातौ

जातौ

यदुत्कृष्टं

तद्

रत्नमभिधीयते

Malli

कन्यारत्नमयोनिजन्म

भवतामास्ते

वयं

चार्थिनः

Mahâvîracharita (Borooah's Edition),

1.3

अग्रेसरीभवतु

काञ्चनचक्ररत्नम्

Nāg.5.37

so

पुत्र˚,

स्त्री˚

Vikramorvasîyam (Bombay).

4.25

अपत्य˚

Et cætera.

A

magnet.

Water.

Compound.

-अङ्कः

Name.

of

Viṣṇu's

car.

-अङ्गः

coral.

-अचलः,

-रोहणः

legendary

mountain

located

in

Ceylon

and

supposed

to

produce

jewels

at

the

rumbling

of

clouds

for

the

benefit

of

all

comers

श्रेणीवर्जनदुर्यशोनिबिडितव्रीडस्तु

रत्नाचलः

Naishadhacharita.

12.67.

-अधिपतिः

a

superintendent

of

precious

stones.

-अतुविद्ध

Adjective.

set

or

studded

with

jewels.

आकरः

a

mine

of

jewels.

the

ocean

रत्नेषु

लुप्तेषु

बहुष्वमर्त्यैरद्यापि

रत्नाकर

एव

सिन्धुः

Vikr.

1.12

रत्नाकरं

वीक्ष्य

Raghuvamsa (Bombay).

13.1.

-आभरणम्

an

ornament

of

jewels.

-आलोकः

the

lustre

of

a

gem.

आवली

a

necklace

of

jewels.

Name.

of

a

Nāṭikā

attributed

to

Śrīharṣa.

-कन्दलः

coral.

-करः

Name.

of

Kubera.

-कर्णिका

an

ear-ring

with

jewels.

-कुम्भः

a

jar

set

with

jewels.

-कूटः

Name.

of

a

mountain.

-खचित

Adjective.

set

or

studded

with

gems.

गर्भः

Kubera.

the

sea.

(

-र्भा

)

the

earth.

-च्छाया

splendour

of

jewels.

त्रयम्

(

with

Buddhists

)

बुद्ध,

धर्म

and

संघ.

(

with

Jainas

)

सम्यग्

दर्शन,

सम्यग्

ज्ञान

and

सम्यक्

चारित्र.

-दर्पणः

a

mirror

studded

with

jewels.

दीपः,

प्रदीपः

a

jewel-lamp.

a

gem

serving

as

a

lamp

अर्चिस्तुङ्गानभिमुखमपि

प्राप्य

रत्नप्रदीपान्

Meghadūta (Bombay).

7.

-धेनुः

a

cow

symbolically

represented

by

jewels.

-नखः

a

poniard

with

its

hilt

set

with

jewels

कटितटनिविष्टरत्ननखः

Dasakumâracharita (Bombay).

2.1.

-नाभः

Name.

of

Viṣṇu.

-नायकः

a

ruby.

निधिः

the

ocean.

Name.

of

Viṣṇu.

of

Meru.

a

wag-tail.

-पञ्चकम्

the

5

jewels

(

viz.

gold,

silver,

pearls,

the

राजावर्त

diamond

and

coral

).

-पारायणम्

the

sheet-anchor

of

all

jewels

रत्नपारायणं

नाम्ना

लङ्केति

मम

मैथिलि

Bhaṭṭikâvya.

5.89.

-प्रभा

the

earth.

-माला

a

jewel-necklace.

-मुख्यम्

a

diamond.-राज्

Masculine.

a

ruby.

राशिः

a

heap

of

gems.

the

ocean.

-वरम्

gold.

-वर्षुकम्

the

Puṣpaka

car.

-षष्ठी

a

vow

or

fast

to

be

observed

on

the

6th

day

of

a

particular

fortnight

it

is

a

ग्रीष्मव्रत

अहं

खलु

रत्नषष्ठीमुपोवितासम्

Mṛichchhakaṭika

3.-सानुः

Name.

of

the

mountain

Meru.

-स्

Adjective.

producing

jewels

मामवति

सद्वीपा

रत्नसूरपि

मेदिनी

Raghuvamsa (Bombay).

1.65.

-सूः,

-सूतिः

Feminine.

the

earth.

Apte Hindi Hindi

रत्नम्

नपुंलिङ्गम्

-

"रमतेऽत्र,

रम्

+

न,

तान्तादेशः"

"मणि,

आभूषण,

हीरा"

रत्नम्

नपुंलिङ्गम्

-

-

"कोई

भी

मूल्यवान्

पदार्थ,

क़ीमती

ख़ज़ाना"

रत्नम्

नपुंलिङ्गम्

-

-

अपने

प्रकार

की

अत्युत्तम

वस्तु

(

समास

के

अन्त

में

)

रत्नम्

नपुंलिङ्गम्

-

-

चुम्बक

रत्नम्

नपुंलिङ्गम्

-

"रम्+न,

तान्तादेशः"

"रत्न,

जवाहर,

मूल्यवान

पत्थर"

रत्नम्

नपुंलिङ्गम्

-

"रम्+न,

तान्तादेशः"

कोई

भी

अमूल्य

पदार्थ

रत्नम्

नपुंलिङ्गम्

-

"रम्+न,

तान्तादेशः"

कोई

भी

उतम

या

श्रेष्ठ

वस्तु

रत्नम्

नपुंलिङ्गम्

-

"रम्+न,

तान्तादेशः"

जल

रत्नम्

नपुंलिङ्गम्

-

"रम्+न,

तान्तादेशः"

चुम्बक

Wordnet Sanskrit

Synonyms

रत्नम्

(Noun)

मूल्यवन्तः

पाषाणखण्डाः।

"राजमुकुटे

रत्नानि

जडितानि।"

Synonyms

मणिः,

मणी,

रत्नम्,

चारुशीला,

प्रस्तरः

(Noun)

अश्मजातिविशेषः,

ओजयुक्तः

अश्म।

हीरकमौत्तिकमरकतादयः

मणयः

सन्ति।

"मणौ

वज्रसमुत्कीर्णे

सूत्रस्येवास्ति

मे

गतिः।(

रघु

1.4

)"

Synonyms

धनम्,

वित्तम्,

विभवः,

अर्थः,

वैभवम्,

सम्पत्तिः,

द्रविणम्,

द्रव्यम्,

राः,

रिक्थम्,

ऋक्थम्,

हिरण्यम्,

द्युम्नम्,

स्वापतेयम्,

भोग्यम्,

घसु,

स्वापतेयम्,

वसु,

द्युम्नम्,

काञ्चनम्,

लक्ष्मीः,

सम्पत्,

वृद्धिः,

श्रीः,

व्यवहार्यम्,

रैः,

भोगः,

स्वम्,

रेक्णः,

वेदः,

वरिवः,

श्वात्रम्,

रत्नम्,

रयिः,

क्षत्रम्,

भगः,

मीलुम्,

गयः,

द्युम्नः,

इन्द्रियम्,

वसु,

रायः,

राधः,

भोजनम्,

तना,

नृम्णम्,

बन्धुः,

मेधाः,

यशः,

ब्रह्म,

श्रंवः,

वृत्रम्,

वृतम्

(Noun)

सुवर्णरुप्यकादयः।

"साधु

कार्यार्थे

एव

धनस्य

वियोगः

करणीयः।"

Tamil Tamil

ரத்னம்

:

சிறந்த

வஸ்து,

ரத்தினம்,

விலை

உயர்ந்தது.