Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रतिः (ratiH)

 
Apte English

रतिः

[

ratiḥ

],

Feminine.

[

रम्-क्तिन्

]

Pleasure,

delight,

satisfaction,

joy

अकृतार्थे$पि

मनसिजे

रतिमुभयप्रार्थना

कुरुते

Sakuntalâ (Bombay).

2.1.

Fondness

for,

devotion

or

attachment

to,

pleasure

in

(

with

Locative.

)

प्रीतिः

परा

तात

रतिश्च

जाता

Mahâbhârata (Bombay).

*

3.112.11

पापे

रतिं

मा

कृथाः

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

2.77

स्वयोषिति

रतिः

2.62

Raghuvamsa (Bombay).

1.23

Kumârasambhava (Bombay).

5.65.

Love,

affection

S.

D.

thus

defines

it

रतिर्मनोनुकूले$र्थे

मनसः

प्रवणायितम्

27

Compare.

26

also

(

it

is

the

Sthāyibhāva

of

the

rasa

called

शृङ्गार

quod vide, which see.

)

ससत्त्व-

रतिदे

नित्यं

सदरामर्षनाशिनि

Kirâtârjunîya.

15.27.

Sexual

pleasure

दाक्षिण्योदकवाहिनी

विगलिता

याता

स्वदेशं

रतिः

Mṛichchhakaṭika

8.38

so

रति-

सर्वस्वम्

quod vide, which see.

below.

Sexual

union,

coition,

copulation.

The

goddess

of

love,

the

wife

of

Kāma

or

Cupid

साक्षात्

कामं

नवमिव

रतिर्मालती

माधवं

यत्

Mâlatîmâdhava (Bombay).

1.15

Kumârasambhava (Bombay).

3.

23

4.45

Raghuvamsa (Bombay).

6.2.

The

pudenda.

Name.

of

the

sixth

digit

(

कला

)

of

the

moon.

Vedic.

Rest,

cessation.

Name.

of

magical

incantation

recited

over

weapons

Rām.

Compound.

-अङ्गम्,

-कुहरम्

pudendum

muliebre.

-कर

Adjective.

giving

pleasure

रामो

रतिकरः

पितुः

Rāmāyana

1.18.24.

enamoured.

-रः

a

particular

Samādhi.

-कर्मन्,

-क्रिया

sexual

union.

-खेदः

the

languor

of

sexual

enjoyment.

गृहम्,

भवनम्,

मन्दिरम्

a

pleasure

house.

a

brothel.

pudendum

muliebre

-तस्करः

a

seducer,

ravisher.

-दूतिः,

-ती

Feminine.

a

love

messenger

रतिदूतिपदेषु

कोकिलाम्

(

आदिश

)

Kumârasambhava (Bombay).

4.16.

-नागः

a

mode

of

coitus.

-पतिः,

-प्रियः,

-रमणः

the

god

of

love

अपि

नाम

मनागवतीर्णो$सि

रतिरमणबाणगोचरम्

Mâlatîmâdhava (Bombay).

1

दधति

स्फुटं

रतिपतेरिषवः

शिततां

यदुत्पलपलाशदृशः

Sisupâlavadha.

9.66

पूर्वं

यत्र

समं

त्वया

रतिपतेरासादिताः

सिद्धयः

Gīt.

-पाश

(

-कः

)

a

mode

of

coitus.

-बन्धः

a

mode

of

coitus.

-मदा

Feminine.

an

Apsaras.-मित्रः

a

mode

of

coitus.

-रसः

sexual

pleasure.

-रहस्यम्

Name.

of

an

erotic

work

by

Kokkoka.

-लक्षम्

sexual

union.

-लम्पट

Adjective.

lustful,

libidinous.

-शक्तिः

Feminine.

manly

or

virile

power.

-शूरः

a

man

of

great

procreative

power.-सर्वस्वम्

the

all-in-all

or

highest

essence

of

sexual

pleasure

करं

व्याधुन्वत्या

पिबसि

रतिसर्वस्वमधरम्

Sakuntalâ (Bombay).

1.23.-सुन्दरः

a

mode

of

coitus.

Apte 1890 English

रतिः

f.

[

रम्-क्तिन्

]

1

Pleasure,

delight,

satisfaction,

joy

Ś.

2.

1.

2

Fondness

for,

devotion

or

attachment

to,

pleasure

in

(

with

loc.

)

पापे

रतिं

मा

कृथाः

Bh.

2.

77

स्वयोषिति

रतिः

2.

62

R.

1.

23

Ku.

5.

65.

3

Love,

affection

S.

D.

thus

defines

it:

रतिर्मनोनुकूलेऽर्थे

मनसः

प्रवणायितं

207

cf.

206

also

(

it

is

the

Sthāyibhāva

of

the

rasa

called

शृंगार

q.

v.

).

4

Sexual

pleasure

दाक्षिण्योदकवाहिनी

विगलिता

याता

स्वदेशं

रतिः

Mk.

8.

38

so

रतिसर्वस्वं

q.

v.

below.

5

Sexual

union,

coition,

copulation.

6

The

goddess

of

love,

the

wife

of

Kāma

or

Cupid

साक्षात्कामं

नवमिव

रतिर्मालती

माधवं

यत्

Māl.

1.

15

Ku.

3.

23

4.

45

R.

6.

2.

7

The

pudenda.

8

N.

of

the

sixth

digit

(

कला

)

of

the

moon.

9

Ved.

Rest,

cessation.

Comp.

अंगं

कुहरं

pudendum

muliebre.

कर

a.

giving

pleasure.

कर्मन्

n.

sexual

union.

गृहं,

भवनं,

मंदिरं

{1}

a

pleasurehouse.

{2}

a

brothel.

{3}

pudendum

muliebre.

तस्करः

a

seducer,

ravisher.

दूतिः

ती

f.

a

love-messenger

Ku.

4.

16.

पतिः,

प्रियः,

रमणः

the

god

of

love

अपि

नाम

मनागवतीर्णोऽसि

रतिरमणबाणगोचरम्

Māl.

1

दधति

स्फुटं

रतिपतेरिषबः

शिततां

यदुत्पलपलाशदृशः

Śi.

9.

66.

रसः

sexual

pleasure.

लक्षं

sexual

union.

लंपट

a.

lustful,

libidinous.

शक्तिः

f.

manly

or

virile

power.

शूरः

a

man

of

great

procreative

power.

सर्वस्वं

the

all-in-all

or

highest

essence

of

sexual

pleasure

करं

व्याधुन्वत्याः

पिबसि

रतिसर्वस्वमधरं

Ś.

1.

24.

Apte Hindi Hindi

रतिः

स्त्रीलिङ्गम्

-

रम्

+

क्तिन्

"आनन्द,

खुशी,

संन्तोष,

हर्ष"

रतिः

स्त्रीलिङ्गम्

-

-

"स्नेहशीलता,

भक्ति,

अनुराग,

आनन्दानुभूति"

रतिः

स्त्रीलिङ्गम्

-

-

"प्रेम,

स्नेह,

"

रतिः

स्त्रीलिङ्गम्

-

-

सम्भोग

का

आनन्द

रतिः

स्त्रीलिङ्गम्

-

-

"मैथुन,

संभोग,

सहवास"

रतिः

स्त्रीलिङ्गम्

-

-

"रतिदेवी,

कामदेव

की

पत्नी"

रतिः

स्त्रीलिङ्गम्

-

-

"योनि,

भग"

रतिः

स्त्रीलिङ्गम्

-

रम्+क्तिन्

"हर्ष,

आह्लाद"

रतिः

स्त्रीलिङ्गम्

-

रम्+क्तिन्

"आसक्ति,

अनुराग"

रतिः

स्त्रीलिङ्गम्

-

रम्+क्तिन्

यौनसुख

रतिः

स्त्रीलिङ्गम्

-

रम्+क्तिन्

"संभोग,

मैथुन"

रतिः

स्त्रीलिङ्गम्

-

रम्+क्तिन्

कामदेव

की

पत्नी

रतिः

स्त्रीलिङ्गम्

-

रम्+क्तिन्

चन्द्रमा

की

छठी

कला

Wordnet Sanskrit

Synonyms

रतिः,

मन्मथप्रिया,

केलिकिला

(Noun)

कामदेवस्य

पत्नी।

"रतिः

रुपवती

अस्ति

इति

मन्यन्ते।"

Tamil Tamil

ரதி:

:

மகிழ்ச்சி,

இன்பம்,

பிரியம்,

காதல்,

ஆசை,

பெண்குறி,

மன்மதனின்

மனைவி

.

Kalpadruma Sanskrit

रतिः,

स्त्रीलिङ्गम्

(

रम्यतेऽनया

इति

रम्

+

क्तिन्

)कामदेवपत्नी

(

अस्याः

नामनिरुक्तिर्यथा,

ब्रह्मवैवर्त्ते

प्रकृतिखण्डे

।“मनो

मथ्नाति

सर्व्वेषां

पञ्चबाणेन

कामिनीम्

।तन्नाम

मन्मथस्तेन

प्रवदन्ति

मनीषिणः

तस्य

पुंसो

वामपार्श्वात्

कामस्य

कामिनी

वरा

।बभूवातीव

ललिता

सर्व्वेषां

मोहकारिणी

रतिर्बभूव

सर्व्वेषां

तां

दृष्ट्वा

सस्मितां

सतीम्

।रतीति

तेन

तन्नाम

प्रवदन्ति

मनीषिणः

)तस्य

उत्पत्तिः

नामकारणं

कामपत्नीत्वञ्च

यथा,

दक्ष

उवाच

।“मद्देहजेयं

कन्दर्प

मद्रूपगुणशालिनी

।एनां

गृह्णीष्व

भार्य्यार्थे

भवतः

सदृशी

गुणैः

एषा

तव

महातेजाः

सर्व्वदा

सहचारिणी

।भविष्यति

यथाकामं

धर्म्मतो

वशवर्त्तिनी

मार्कण्डेय

उवाच

।इत्युक्त्वा

प्रददौ

दक्षो

देहस्वेदजलोद्भवाम्

।कन्दर्पायाग्रतः

कृत्वा

नाम

कृत्वा

रतीतिताम्

तां

वीक्ष्य

मदनो

रामां

रत्याख्यां

सुमनोहराम्

।आत्माशुगेन

विद्धोऽसौ

मुमोह

रतिरञ्जितः

”इति

कालिकापुराणे

अध्यायः

अनुरागः

(

यथा,

भागवते

।“नोत्पादयेद्

यदि

रतिं

श्रम

एव

हि

केव-लम्

)रतम्

(

यथा,

बृहत्संहितायाम्

७४

१८

।“कामिनीं

प्रथमयौवनान्वितांमन्दवल्गुमृदुपीडितस्वनाम्

।उत्स्तनीं

समवलम्ब्य

या

रतिःसा

धातृभवनेऽस्ति

मे

मतिः

)गुह्यम्

इति

मेदिनी

ते

४९

(

अप्सरो-विशेषः

यथा,

महाभारते

१३

१९

४५

।“विद्युता

प्रशमी

दान्ता

विद्योता

रतिरेव

।एताश्चान्याश्च

वै

बह्व्यः

प्रनृत्ताप्सरसः

शुभाः

”प्रीतिः

यथा,

रामायणे

१८

२४

।“तेषां

केतुरिव

ज्येष्ठो

रामो

रतिकरः

पितुः

”‘रतिः

प्रीतिः

।’

इति

तट्टीकायां

रामानुजः

)रतिबन्धा

यथा,

--“न

भवन्ति

यदा

नार्य्यस्तुष्टा

वाद्यरते

मताः

।नानाविधैस्तथाबन्धै

रन्तव्याः

कामिभिः

स्त्रियः

पद्मासनो

नागपाशो

लतावेष्टोऽर्द्धसंपुटम्

।कुलिशं

सुन्दरश्चैव

तथा

केशर

एव

हिल्लोलो

नरसिं

होऽपि

विपरीतस्तथापरः

।क्षुब्धो

वै

धेनुकश्चैवमुत्कण्ठस्तु

ततः

परम्

।सिंहासनो

रतिनागो

विद्याधरस्तु

षोडशः

”इति

रतिमञ्जरी

एतेषां

लक्षणानि

तत्तच्छब्दे

द्रष्टव्यानि

KridantaRupaMala Sanskrit

1

{@“रम

क्रीडायाम्”@}

2

ज्वलादिः।

‘रमु--’

इत्युदितं

केचित्

पठन्ति।

3

रामकः-मिका,

4

रमकः-मिका,

5

रिरंसकः-सिका,

6

रंरमकः-मिका

7

रन्ता-रन्त्री,

रमयिता-त्री,

रिरंसिता-त्री,

रंरमिता-त्री

8

विरमन्-आरमन्-परिरमन्-न्ती,

9

देवदत्तम्

]

उपरमन्,

10

यावद्भुक्तम्

]

उपरमन्,

रमयन्-न्ती,

11

विरिरंसन्-आरिरंसन्-परिरिरंसन्-देवदत्तम्-उपरिरंसन्,

12

उपरिरंसन्-न्ती

--

विरंस्यन्-न्ती-ती,

आरंस्यन्,

परिरंस्यन्,

13

उपरंस्यन्,

रमयिष्यन्-

न्ती-ती,

विरिरंसिष्यन्-आरिरंसिष्यन्-परिरिरंसिष्यन्-देवदत्तमुपरिरंसिष्यन्-

14

उपरिरंसिष्यन्-न्ती-ती

--

रममाणः,

यावद्भुक्तमुपरममाणः,

रमयमाणः,

रिरंसमानः,

रंरम्यमाणः

रंस्यमानः,

15

उपरंस्यमानः,

रमयिष्यमाणः,

रिरंसिष्यमाणः,

रंरमिष्यमाणः

16

17

सुरत्-सुरतौ-सुरतः

--

--

--

रतम्-रतः-रतवान्,

रमितः,

रिरंसितः,

रंरमितः-तवान्

18

रमः-रमा,

रामः-रामा,

19

रामः,

20

रम्यः,

रमणीयः,

21

रेमिः,

22

रन्तिः,

रतिः,

23

रमणः

24,

25

स्तम्बेरमः,

26

२।

निष्ठायाम्,

‘अनुदात्तोपदेशवनतितनोत्यादीनाम्

अनुनासिकलोपो

झलि

क्ङिति’

27

इत्यनुनासिकलोपः।

एवमेव

क्त्वा-क्तिन्प्रभृतिष्वपीति

ज्ञेयम्।

१०।

‘स्तम्बकर्णयो

रमिजपोः’

28

इति

स्तम्बरूपे

सुबन्ते

उपपदे

रमेरच्प्रत्ययः।

‘हस्तिसूचकयोरिति

वक्तव्यम्’

29

इति

नियमात्

गजविषय

एव।

स्तम्बे

रमत

इति

स्तम्बेरमः

=

हस्ती।

‘हलदन्तात्

सप्तम्याः

संज्ञायाम्’

30

इति,

‘तत्पुरुषे

कृति

बहुलम्’

31

इति

वा

सप्तम्या

अलुक्।

32

33

मनोरमा,

रामः,

रिरंसुः

34

-रिरमयिषुः,

रंरमः

रन्तव्यम्,

रमयितव्यम्,

रिरंसितव्यम्,

रंरमितव्यम्

रमणीयम्,

रमणीयम्,

रिरंसनीयम्,

रंरमणीयम्

रम्यम्,

रम्यम्,

रिरंस्यम्,

रंरम्यम्

ईषद्रमः-दूरमः-सुरमः-

--

--

--

रम्यमाणः,

रम्यमाणः,

रिरंस्यमानः,

रंरम्यमाणः

रामः,

35

उपरमः,

36

आरामः,

रामः,

रिरंसः,

रंरमः

रन्तुम्,

रमयितुम्,

रिरंसितुम्,

रंरमितुम्

रतिः,

रमणा,

रिरंसा-रिरमयिषा,

रंरमा

रमणम्,

रमणम्,

रिरंसनम्,

रंरमणम्

37

रत्वा,

रमयित्वा,

रिरंसित्वा,

रंरमित्वा

38

विरम्य-विरत्य,

विरमय्य,

विरिरंस्य,

विरंरम्य

रामम्

२,

रत्वा

२,

रमम्

२-रामम्

२,

रमयित्वा

२,

रिरंसम्

२,

रिरंसित्वा

२,

रंरमम्

रंरमित्वा

39

40

रमतिः,

41

इति

डप्रत्ययः।

बाहुलकात्

‘चुट्’

42

इति

डकारस्येत्संज्ञा

न।

‘ञम्’

इति

‘ञमङणनम्’

इत्यस्य

प्रत्याहारः

उणादिषु

दृश्यते।

]

]

रण्डा,

43

इति

नप्रत्ययः,

तकारश्चान्तादेशः।

रमन्तेऽस्मिन्

इति

रत्नम्

=

वैडूर्यादिः।

]

]

रत्नम्,

44

इति

क्तप्रत्यये

पाक्षिके

पूर्वपददीर्घे

सुरतः-सूरतः

इति

सिध्यतः।

सूरतः

=

बुधः।

]

]

सुरतः-सूरतः,

45

इत्यादिना

क्थन्प्रत्ययः।

उपधानकारलोपश्च।

]

]

रथः,

46

इति

अन्यप्रत्ययः।

रमण्यम्

=

शोभनम्।

]

]

रमण्यम्,

47

इति

असुन्प्रत्ययो

देशे

गम्यमाने

हकारश्चान्ता-

देशः।

रमन्तेऽस्मिन्

इति

रहः

=

विबिक्तदेशः।

]

]

रहः।

प्रासङ्गिक्यः

01

(

१३८०

)

02

(

१-भ्वादिः-८५३।

अक।

अनि।

आत्म।

)

03

[

[

१।

उदात्तोपदेशाभावात्

वृद्धिनिषेधो

नात्र

प्रवर्तते।

एवमेव

वृद्धियोग्येषु

घञादिषु

सर्वत्र

बोध्यम्।

]

]

04

[

[

२।

अमन्तत्वेन,

‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च’

(

ग।

सू।

भ्वादिषु

)

इति

मित्संज्ञायाम्,

‘मितां

ह्रस्वः’

(

६-४-९२

)

इति

णौ

उपधाया

ह्रस्वः।

एवं

ण्यन्ते

सर्वत्र

बोध्यम्।

]

]

05

[

[

३।

‘यमिर्ञमन्तेष्वनिडेक

इष्यते

रमिश्च’

(

व्याघ्रभूतिकारिका

७-२-१०

)

इति

वचनात्

अनिट्त्वम्।

सनि

परतो

मकारस्यानुस्वारे

रूपमेवं

सर्वत्रेति

बोध्यम्।

]

]

06

[

[

४।

यङन्ते

सर्वत्र,

‘नुगतोऽनुनासिकान्तस्य’

(

७-४-८५

)

नुगागमः।

]

]

07

[

[

५।

धातोरनिट्त्वात्,

धातुमकारस्यानुस्वारे

परसवर्णे

रूपमेवम्।

]

]

08

[

[

६।

‘व्याङ्परिभ्यो

रमः’

(

१-३-८३

)

इति

वचनात्

वि,

आ(

ङ्

),

परिपूर्वका-

दस्माच्छता।

]

]

09

[

[

[

७।

‘उपाच्च’

(

१-३-८४

)

इति

परस्मैपदं

शता।

नच

उपपूर्वकस्य

रमेरकर्मकत्वात्

कथं

‘देवदत्तमुपरमन्’

इति

सकर्मकप्रयोगोपपत्तिरिति

वाच्यम्।

‘अन्त’

र्भावितण्यर्थोऽत्र

सकर्मकः।’

इति

क्षीरतरङ्गिण्याद्युक्तेः

‘देवदत्तमुपरमयन्

इत्यर्थकत्वादिति

ज्ञेयम्।

“अन्तर्भावितः

=

बुध्याऽनुप्रवेशितो

ण्यर्थः

=

प्रयोज्यप्रयोज-

कभावो

यस्य

तथोक्तः।

एवंविधस्य

तस्य

प्रयोज्येन

कर्मणा

सकर्मकत्वमुपपद्यत

एव।”

इति

न्यासोक्तिरिहावधार्या।

]

]

10

[

[

[

८।

‘विभाषाऽकर्मकात्’

(

१-३-८५

)

इति

परस्मैपदं,

शता।

भोजनाद्

भोजनान्निवर्तते

इत्यर्थः।

पक्षे

यथाप्राप्तमात्मनेपदमपि

साधु।

]

]

11

[

[

९।

‘पूर्ववत्

सनः’

(

१-३-६२

)

इति

सन्नन्ताच्छतुरुपपत्तिर्ज्ञेया।

]

]

12

[

यावद्भुक्तम्

]

13

[

देवदत्तम्

]

14

[

यावद्भुक्तम्

]

15

[

यावद्भुक्तम्

]

16

[

पृष्ठम्११०५+

३३

]

17

[

[

१।

‘गमादीनामिति

वक्तव्यम्’

(

वा।

६-४-४०

)

इति

वचनात्

क्विपि

अनुनासिकलोपः।

तुक्

भवति।

]

]

18

[

[

३।

‘ज्वलितिकसन्तेभ्यो

णः’

(

३-१-१४०

)

इति

कर्तरि

णप्रत्ययो

विकल्पेन।

णप्रत्य-

यपक्षे

रामः

इति

भवति।

पक्षे

पचादित्वादौत्सर्गिकेऽच्प्रत्यये

रमः

इति

भवति।

स्त्रियां

टापि

रमा,

रामा

इति

भवतः।

]

]

19

[

[

४।

‘हलश्च’

(

३-३-१२१

)

इति

संज्ञायां

घञि

रूपमिति

केचित्।

अन्ये

तु

‘रमन्ते

योगिनो

यस्मिन्

चिदानन्दे

परात्मनि।’

इत्यादिनिर्वचनानुसारेणाधिकरणे,

‘अकर्तरि

कारके

संज्ञायाम्’

(

३-३-१९

)

इति

घञ्

इति

साधयन्ति।

]

]

20

[

[

५।

‘पोरदुपधात्’

(

३-१-९८

)

इति

ण्यदपवादो

यत्प्रत्ययः।

अयं

बाहुलकात्

कर्तरि

भवति।

एवमेव

रमणीयः

इत्यत्रापि

बाहुलकादेवानीयरिति

प्रक्रियासर्वस्वम्।

]

]

21

[

[

६।

‘उत्सर्गश्छन्दसि

सदादिभ्यो

दर्शनात्’

(

वा।

३-२-१७१

)

इति

वचनात्

किप्रत्ययोऽथवा

किन्प्रत्ययः।

छन्दसि

विषये

‘सेदिः,

मेनिः,

रेमिः--’

इत्यादीनां

किकिन्नन्तानां

बहूनां

शब्दानां

दर्शनात्

‘आदृगमहनजनः

किकिनौ

लिट्

च’

(

३-२-१७१

)

इत्यत्र

परिगणनं

मास्तु।

किं

तु

औत्सर्गिकत्वं

किकिनोः--इति

प्रकृतवार्तिकार्थः।

किकिनोः

प्रत्यययोर्लिड्वद्भावातिदेशात्

द्विर्वचनम्।

एत्वाभ्यासलोपौ

भवतः।

]

]

22

[

[

७।

‘क्तिच्क्तौ

संज्ञायाम्’

(

३-३-१७४

)

इति

क्तिच्।

‘न

क्तिचि

दीर्घश्च’

(

६-४-३९

)

इति

दीर्घानुनासिकलोपनिषेधः।

]

]

23

[

[

८।

रतिरिति

मन्मथपत्न्युच्यते।

अत्र

बाहुलकात्,

‘स्त्रियां

क्तिन्’

(

३-३-९४

)

इति

संज्ञायां

क्तिन्।

अनुनासिकलोपः।

‘अकर्तरि

कारके

संज्ञायाम्’

(

३-३-१९

)

इत्यतोऽत्र

(

३-३-९४

)

‘संज्ञायाम्’

इत्यनुवर्तते।

‘संज्ञायाम्’

(

३-३-१०९

)

इति

प्राप्तस्य

ण्वुलोऽपवादः।

]

]

24

[

[

आ।

‘नन्दनानि

मुनीन्द्राणां

रमणानि

वनौकसाम्।’

भ।

का।

६-७३।

]

]

25

[

[

९।

नन्द्यादित्वात्

(

३-१-१३४

)

ण्यन्तात्

कर्तरि

ल्युः।

रमणी

इति

तु

गौरादि-

(

४-१-४१

)

पाठात्

ङीषि

साधुः।

]

]

26

[

[

B।

‘बलिनावमुमद्रीन्द्रं

युवां

स्तम्बेरमाविव।’

भ।

का।

६-९३।

]

]

27

(

६-४-३७

)

28

(

३-२-१३

)

29

(

वा।

३-२-१३

)

30

(

६-३-९

)

31

(

६-३-१४

)

32

[

पृष्ठम्११०६+

२६

]

33

[

[

१।

मनांसि

रमयतीति

मनोरमा।

ण्यन्तात्

कर्मण्यणि,

बाहुलकत्वेन

अजादिषु

(

४-१-४

)

पाठात्

ङीपं

बाधित्वा

टाप्।

प्रौढमनौरमा,

बालमनोरमा

इत्याद्यभिधानमेव

टाबन्तत्वे,

तत्रापि

बाहुलकाश्रयणे

बीजमिति

ज्ञेयम्।

‘अभिधानलक्षणाः

कृत्तद्धितसमासान्ताः’

इति

भाष्येऽसकृदुक्तमिहावधेयम्।

]

]

34

[

[

आ।

‘अथ

रिरंसुममुं

युगपद्गिरौ

कृतयथ

स्वतरुप्रसवश्रिया।’

शि।

व।

६-१।

]

]

35

[

[

२।

‘यम

उपरमे’

इति

धातुकोशेषु

निर्देशात्

बाहुलकात्

भावेऽप्प्रत्ययोऽत्र

घञ-

पवाद

इति

ज्ञेयम्।

]

]

36

[

[

३।

आरमन्त्यस्मिन्

इत्यारामः

=

उपवनम्।

‘अकर्तरि

कारके--’

(

३-३-१९

)

इति

संज्ञायां

घञ्।

]

]

37

[

[

४।

ये

तु

‘रमु--’

इति

धातुममुं

पठन्ति,

तेषाम्

‘उदितो

वा’

(

७-२-५६

)

इति

क्त्वायामिड्विकल्पे

रमित्वा-रत्वा

इति

रूपद्वयं

प्राप्नोति।

परं

तु,

‘तत्

(

=

उदित्त्वम्

)

महान्तो

सहन्ते।’

इति

माधवाद्युक्तेः

उदित्त्वमस्यापाणि-

नीयमिति

ज्ञेयम्।

]

]

38

[

[

५।

‘वा

ल्यपि

(

६-४-३८

)

इति

अनुनासिकलोपविकल्पः।

तत्र

‘वाऽमः’

(

वा।

६-४-३७

)

इति

वचनात्

अमन्तानामनुदात्तोपदेशानां

धातूनां

विकल्पेनानुनासिकलोप

इति

विज्ञायते।

एतदेव

व्यवस्थितविभाषात्वेन

तत्र

तत्रोच्यते।

]

]

39

[

पृष्ठम्११०७+

२९

]

40

[

[

१।

‘रमेर्नित्’

(

द।

उ।

१-३२

)

इत्यतिप्रत्यये

रूपम्।

रमन्त्यस्याम्

इति

रमतिः

=

क्रीडा।

यद्यपि

‘इक्श्तिपौ

धातुनिर्देशे’

(

वा।

३-३-१०८

)

इति

शितपि,

शित्त्वा-

च्छपि

रमतिः

इति

सिद्ध्यति

\n\n

तथापि

तत्र

भावार्थकत्वात्,

अधिकरणार्थत्वला-

भाय

दशपाद्युणादिषु

पाठ

इति

बोध्यम्।

]

]

41

[

[

२।

‘ञमन्ताङ्डः’

[

द।

उ।

५-७

]

42

(

१-३-७

)

43

[

[

३।

‘रमेस्त

च’

[

द।

उ।

५-४६

]

44

[

[

४।

‘सौ

रमे

क्तो

दमे

पूर्वपदस्य

दीर्घः’

[

द।

उ।

६-२३

]

45

[

[

५।

‘हनिकुषिनीरमि--’

[

द।

उ।

६-२७

]

46

[

[

६।

‘श्रॄरम्योश्च’

[

द।

उ।

८-८

]

47

[

[

७।

‘रमेर्देशे

हश्च’

[

द।

उ।

९-७४

]

1

{@“रा

दाने”@}

2

‘--आदाने’

इति

केचित्।

‘रैशब्दे

रायतीतीष्टं,

राऽऽदाने

राति

शब्लुकि।।’

3

इति

कर्तरि

कप्रत्ययः।

‘आतो

लोप

इटि

च’

4

इत्याकारलोपः।

स्त्रियामदन्तलक्षणे

टापि

सुरा

=

मद्यविशेषः।

]

]

सुरः-सुरा

5

धीरः,

द्रव्यरः,

गोर,

मुद्रः,

शुभंर,

राप,

रिरासुः-रिरासयिषुः,

राराः

6

रातव्यम्,

रापयितव्यम्,

रिरासितव्यम्,

रारायितव्यम्

राणीयम्,

रापणीयम्,

रिरासनीयम्,

रारायणीयम्

रेयम्,

राप्यम्,

रिरास्यम्,

राराय्यम्

7

ईषद्राणः-दूराणः-सुराणः

--

--

रायमाणः,

रापयमाणः,

रिरास्यमानः,

राराय्यमानणः,

रायः,

रापः,

रिरासः,

रारायः

रातुम्,

रापयितुम्,

रिरासितुम्,

रारायितुम्

रतिः,

प्ररा,

रापणा,

रिरासा,

राराया

राणम्,

रापणम्,

रिरासनम्,

रारायणम्

रात्वा,

रापयित्वा,

रिरासित्वा,

रारायित्वा

प्रराय,

प्रराप्य,

प्ररिरासिष्य,

प्रराराय्य

रायम्

२,

रात्वा

२,

रापम्

२,

रापयित्वा

२,

रिरासम्

२,

रिरासित्वा

२,

रारायम्

रारायित्वा

२,

8

इति

कन्प्रत्ययः।

राका

=

पूर्णिमारूपकाल-

विशेषः।

]

]

राका,

9

इति

त्रिप्प्रत्ययः।

रात्री

इति

तु,

‘कृदि-

कारादक्तिनः’

10

इति

ङीषि

बोध्यम्।

]

]

रात्रिः,

11

इति

डैप्रत्ययः।

एजन्तेऽपि,

‘कृन्मेजन्तः’

12

इति

नास्याव्ययत्वम्।

‘च्विरव्ययम्’

13

इत्यनेन

सूत्रेण

च्विप्रत्ययान्तस्यैवाव्ययत्वमुणादिषु,

नान्यस्येति

नियमनेन

ज्ञापनात्।

]

]

राः-रायौ-रायः।

प्रासङ्गिक्यः

01

(

१३९१

)

02

(

२-अदादिः-१०५७।

सक।

अनि।

पर।

)

03

(

श्लो।

११

इति

देवः।

रायकः-यिका,

रापकः-पिका,

रिरासकः-सिका,

रारायकः-यिका

\n\n

राता-त्री,

रापयिता-त्री,

रिरासिता-त्री,

रारायिता-त्री

\n\n

रान्

न्ती-ती,

रापयन्-न्ती,

रिरासन्-न्ती

\n\n

--

रास्यन्-न्ती-ती,

रापयिष्यन्-न्ती-ती,

रिरासिष्यन्-न्ती-ती

\n\n

--

व्यतिराणः,

रापयमाणः,

व्यति

रिरासमानः,

रारायमाणः

\n\n

व्यतिरास्यमानः,

रापयिष्यमाणः,

रिरासिष्यमाणः,

रारायिष्यमाणः

\n\n

राः-रौ-राः,

राप्-रापौ-रापा

\n\n

--

--

रातम्-तः,

रापितः,

रिरासितः,

रारायितः-तवान्

\n\n

[

[

३।

‘आतश्चोपसर्गे’

(

३-१-१३६

)

04

(

६-४-६४

)

05

[

[

४।

धियं

राति

=

आदत्ते

इति

धीरः।

कर्मण्युपपदे,

‘आतोऽनुपसर्गे

कः’

(

३-२-३

)

इति

कर्तरि

कप्रत्ययः।

एवमेव

मुद्रः

इत्यादिष्वपि

ज्ञेयम्।

]

]

06

[

पृष्ठम्१११२+

२५

]

07

[

[

१।

‘आतो

युच्’

(

३-३-१२८

)

इति

ईषदाद्युपपदेषु

खलपवादो

युच्।

णत्वम्।

]

]

08

[

[

२।

‘कृदाधारा--’

[

द।

उ।

३-१८

]

09

[

[

३।

‘राशदिभ्यां

त्रिप्,

[

द।

उ।

१-३६

]

10

(

ग।

सू।

४-१-४५

)

11

[

[

४।

‘रातेर्डैः’

[

द।

२-१०

]

12

(

१-१-३९

)

13

[

द।

उ।

२-१३

]